Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 23: ekaśālālakṣaṇaphalādi

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha ekaśālālakṣaṇaphalādi nāma trayoviṃśo'dhyāyaḥ |
gṛhāṇāmekaśālānāṃ vakṣyāmo lakṣaṇānyatha |
śastānāṃ ninditānāṃ ca yathāvadanupūrvaśaḥ || 1 ||
[Analyze grammar]

vinyaseccaturaḥ pūrvaṃ gurūn varṇān yathāvidhi |
ebhya eva prasūyante bhedāḥ ṣoḍaśa veśmanām || 2 ||
[Analyze grammar]

guroradho laghuṃ nyasyetpūrvaṃ śeṣaṃ yathopari |
gurubhiḥ pūrayetpaścādyāvatsyurlaghavo'khilāḥ || 3 ||
[Analyze grammar]

vidyādalindānsarveṣu laghusthāneṣu paṇḍitaḥ |
savyāvartaṃ gṛhamukhādetāṃśca viniyojayet || 4 ||
[Analyze grammar]

eṣāmalindasaṃyogādbhavanānāṃ pṛthakpṛthak |
nāmāni guṇadoṣāśca vakṣyante'nukramādataḥ || 5 ||
[Analyze grammar]

dhruvaṃ dhanyaṃ jayaṃ nandaṃ kharaṃ kāntaṃ manoramam |
sumukhaṃ durmukhaṃ krūraṃ supakṣaṃ dhanadaṃ kṣayam || 6 ||
[Analyze grammar]

ākrandaṃ vipulaṃ caiva vijayaṃ gṛhamuttamam |
dhruve jayamavāpnoti dhanye dhānyāgamo bhavet || 7 ||
[Analyze grammar]

jaye sapatnāñjayati nande sarvāḥ samṛddhayaḥ |
kharamāyāsadaṃ veśma kānte ca labhate śriyam || 8 ||
[Analyze grammar]

āyurārogyamaiśvaryaṃ tathā vittasya sampadaḥ |
manorame manastuṣṭirgṛhabhartuḥ prakīrtitā || 9 ||
[Analyze grammar]

sumukhe rājyasanmānaṃ durmukhe kalahaḥ sadā |
krūravyādhibhayaṃ krūre supakṣaṃ gotravṛddhikṛt || 10 ||
[Analyze grammar]

dhanade hemaratnādi gāścaiva labhate pumān |
kṣayaṃ sarvakṣayaṃ gehamākrandaṃ jñātimṛtyudam || 11 ||
[Analyze grammar]

ārogyaṃ vipule khyātirvijaye sarvasampadaḥ |
yadi dhanye dvitīyo'pi mukhālindaḥ prayujyate || 12 ||
[Analyze grammar]

tadgṛhaṃ ramyanāmeha bhartuḥ saubhāgyakārakam |
mukhālindena nandākhyaṃ dvitīyena suyojitam || 13 ||
[Analyze grammar]

tacchrīdharamiti khyātaṃ tasmin śrīrnityamāviśet |
alindaśceddvitīyo'pi kāntasyāsye niveśyate || 14 ||
[Analyze grammar]

muditaṃ tadbhavedbharturbhūtikṛdbhavanottamam |
sumukhasya yadālindo vaktre'nyo viniveśyate || 15 ||
[Analyze grammar]

vardhamānaṃ tadā tatsyātsvāmilakṣmīvivardhanam |
krūraṃ yuktaṃ dvitīyena mukhālindena mandiram || 16 ||
[Analyze grammar]

karālaṃ tadvijānīyādbhartā tasya vinaśyati |
alindena dvitīyena dhanadaṃ yojitaṃ punaḥ || 17 ||
[Analyze grammar]

sunābhaṃ tadbhavet tasmin paśūn putrānavāpnuyāt |
ākrandasya purobhāge yadyalindaḥ kṛto'paraḥ || 18 ||
[Analyze grammar]

dhvāṅkṣasaṃjñaṃ gṛhaṃ tajjñā ninditaṃ pravadanti tat |
dvitīyālindaghaṭanā vijayasya mukhe yadi || 19 ||
[Analyze grammar]

tatsamṛddhamiti khyātaṃ gṛhaṃ syātpuṇyakarmaṇām |
yānyuktāni dhruvādīni pūrvaveśmāni ṣoḍaśa || 20 ||
[Analyze grammar]

śālāvibhāgaṃ jñātvaiṣāṃ tiryakṣaḍdāru vinyaset |
ṣoḍaśānye ca bhedāḥ syuḥ saṃjñāścaiṣāmanukramāt || 21 ||
[Analyze grammar]

sundaraṃ varadaṃ bhadraṃ pramodaṃ vimukhaṃ śivam |
sarvalābhaṃ viśālaṃ ca vilakṣamaśubhaṃ dhvajam || 22 ||
[Analyze grammar]

uddyotaṃ bhīṣaṇaṃ śūnyamajitaṃ kulanandanam |
nāmabhirveśmanāmeṣāṃ guṇadoṣānprakalpayet || 23 ||
[Analyze grammar]

yathārthanāmānyetāni yasmātproktānyavistarāt |
ebhya evāparāṇi syurveśmānyanyāni ṣoḍaśa || 24 ||
[Analyze grammar]

śālāpuroviniryuktatiryakṣaḍdārukāraṇāt |
haṃsaṃ sulakṣaṇaṃ saumyaṃ jayantaṃ bhavyamuttamam || 25 ||
[Analyze grammar]

ruciraṃ sambhṛtaṃ kṣemamākṣemaṃ sukṛtaṃ vṛṣam |
ucchannaṃ vyayamānandaṃ sunandaṃ ceti kīrtitam || 26 ||
[Analyze grammar]

eṣāmapi yathārthatvādguṇadoṣān nirūpayet |
śālāmadhye ca tiryaksthaṃ ṣaḍdāru viniveśayet || 27 ||
[Analyze grammar]

vihāya marmaṇāṃ vedhānamīṣāmeva veśmanām |
ṣoḍaśaiva pare'pi syurbhedāstāṃśca yathākramam || 28 ||
[Analyze grammar]

kathayāmaḥ samāsena yathārthaireva nāmabhiḥ |
alaṅkṛtamalaṅkāraṃ ramaṇaṃ pūrṇamambaram || 29 ||
[Analyze grammar]

puṇyaṃ sugarbhaṃ kalaśaṃ durgataṃ riktamīpsitam |
subhadraṃ vanditaṃ dīnaṃ vibhavaṃ sarvakāmadam || 30 ||
[Analyze grammar]

śālāntaḥ sthitaṣaḍdārupaścādapavaraiḥ kṛtaiḥ |
ebhyo'pare'pi nirdiṣṭā bhedāḥ ṣoḍaśa veśmanām || 31 ||
[Analyze grammar]

prabhavaṃ bhāvikaṃ krīḍaṃ tilakaṃ krīḍanaṃ sukham |
yaśodaṃ kumudaṃ kālaṃ bhāsuraṃ sarvabhūṣaṇam || 32 ||
[Analyze grammar]

vasudhāraṃ dhanaharaṃ kupitaṃ vittavṛddhidam |
kulodayaṃ ca vijñeyaṃ guṇadoṣāstu pūrvavat || 33 ||
[Analyze grammar]

anantaramihoktāni yāni veśmāni ṣoḍaśa |
pratyekaṃ tānyalindena parikuryāccaturdiśam || 34 ||
[Analyze grammar]

tadbhedebhyaḥ prasūtāni kathayāmo vidhānataḥ |
cūḍāmaṇiṃ prabhadraṃ ca kṣemaṃ śekharamadbhutam || 35 ||
[Analyze grammar]

vikāśaṃ bhūtidaṃ hṛṣṭaṃ virodhaṃ kālapāśakam |
nirāmayaṃ suśālaṃ ca raudraṃ moghaṃ manoratham || 36 ||
[Analyze grammar]

subhadraṃ ceti sadanaṃ saṃjñābhirupalakṣayet |
veśmanāmekaśālānāṃ śataṃ syāccaturuttaram || 37 ||
[Analyze grammar]

kathitaṃ tacca saṃsthānairnāmabhiśca yathākramam |
hastinī mahiṣī gāvī chāgalī ca yathākramam || 38 ||
[Analyze grammar]

taddvayena dvipūrvāṇi brūmo nāmāni veśmanām |
dvihaṃsakaṃ dvicakrāhvaṃ dvisārasamathāparam || 39 ||
[Analyze grammar]

dvikokilaṃ budhaiḥ khyātaṃ hastinyādeḥ kramādgṛham |
trīṇyāyuḥ paśudhānyānāṃ kramādādyāni vṛddhaye || 40 ||
[Analyze grammar]

eteṣāmeva nāśāya bhavedveśma dvikokilam |
ityekaśālabhavanānyuditānyalinda |
ṣaḍdārukāpavarakāvaraṇādibhedaiḥ |
saṃjñā ca lakṣaṇaphalaiḥ kariṇīmukhābhiḥ |
śālābhirevamaparāṇi ca yugmajāni || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 23: ekaśālālakṣaṇaphalādi

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: