Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 20: nimnoccādiphalāni

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha nimnoccādiphalāni nāma viṃśo'dhyāyaḥ |
agrataḥpṛṣṭhataḥśabdau dvāreṇa niyatau gṛhe |
yato dvāraṃ tadagraṃ syātpṛṣṭhaṃ pṛṣṭhamudāhṛtam || 1 ||
[Analyze grammar]

dra vyāyāmodayavyāsaiḥ śālā yatrādhikā bhavet |
vāmā vā dakṣiṇā vapi agrataḥ pṛṣṭhato'pi vā || 2 ||
[Analyze grammar]

hanti dra vyādhikā dra vyamāyāmābhyadhikā kulam |
ucchrāyābhyadhikā pūjāṃ santatiṃ vistarādhikā || 3 ||
[Analyze grammar]

yasya nimnā bhavedbhūmirvāmā dakṣiṇakāsthalā |
bahudoṣaṃ hi tadvāstu putrapautravināśakam || 4 ||
[Analyze grammar]

yasya dakṣiṇakā nimnā bhūmirvāmāsthalā bhavet |
yatnenāpi kṛtaṃ tatsyādbharturalpaphalodayam || 5 ||
[Analyze grammar]

paścimena bhavennimnā bhūmiḥ sthūlatarāgrataḥ |
yatra tatsarvavarṇeṣu sarvakāmapradaṃ gṛham || 6 ||
[Analyze grammar]

agrataśca yadā hīnaṃ pṛṣṭhataścocchritaṃ bhavet |
bhavanaṃ svāmino hyāśu virāgavyasanāya tat || 7 ||
[Analyze grammar]

sacchatraṃ ca sakakṣaṃ ca tathaiva saparikramam |
saprabhaṃ ca samākhyātaṃ gṛhamatra caturvidham || 8 ||
[Analyze grammar]

bāhyodakaṃ ca sacchatraṃ sakakṣamubhayodakam |
sāvaśyāyaṃ tu yadveśma tadvidyātsaparikramam || 9 ||
[Analyze grammar]

ekenāpyatra mukhataḥ pṛṣṭhataḥ pārśvato'pi vā |
saprabhaṃ syādalindena lakṣaṇaṃ tu pṛthakpṛthak || 10 ||
[Analyze grammar]

eko'lindastu kartavyo mukhato dakṣiṇena vā |
mukhe rājaprasādāya dakṣiṇe'rthavivardhanaḥ || 11 ||
[Analyze grammar]

vāmatastu na kartavya eko'lindo na pṛṣṭhataḥ |
vāmato'rthavināśāya pṛṣṭhato mriyate gṛhī || 12 ||
[Analyze grammar]

yasya syātāmalindau dvau gṛhasyobhayapārśvayoḥ |
dhanalābhaṃ vijānīyāttatpraveśe kuḍumbinaḥ || 13 ||
[Analyze grammar]

yasya syātāmalindau dvāvagrataḥ pṛṣṭhatastathā |
dhanadhānyamavāpnoti saubhāgyaṃ cāpi tadgṛhī || 14 ||
[Analyze grammar]

yasya vā halakālindo mukhato dakṣiṇena vā |
rājaprasādaistatsvāmī dhanadhānyaiśca vardhate || 15 ||
[Analyze grammar]

vāmato halakālindo mukhataśca kṛto yadi |
rājadaṇḍabhayaṃ vidyātpatnī cāsya vinaśyati || 16 ||
[Analyze grammar]

dakṣiṇo halakālindaḥ paścimaśca kṛto yadi |
tataḥ parāpi vṛddhiḥ syātsaubhāgyaṃ ca paraṃ bhavet || 17 ||
[Analyze grammar]

pṛṣṭhato halakālindo vāmataśca kṛto yadi |
kalatramaraṇaṃ tatra bhaveddurbhagatāpi ca || 18 ||
[Analyze grammar]

pṛṣṭhato vāmataścaiva purato dakṣiṇena vā |
alindasya kṛtasyātha vakṣyāmo'nukramātphalam || 19 ||
[Analyze grammar]

pṛṣṭhato dāranāśāya dhanalābhāya dakṣiṇe |
agre rājaprasādāya vāmato'rthavināśanaḥ || 20 ||
[Analyze grammar]

samāpitaṃ tu yadvāstu sarvataḥ pariśodhitam |
svāminastadbhaveddhanyaṃ sthapateśca yaśaskaram || 21 ||
[Analyze grammar]

arjitaṃ vardhate tasya vṛddhiśca syānnṛpaśriyā |
dharmakāmāśca vardhante kīrttirāyuryaśo balam || 22 ||
[Analyze grammar]

nityaṃ prakrīḍitajanaṃ nityaṃ sannihitaśri tat |
nṛtyavāditragītaiśca nityāmodaṃ nirāmayam || 23 ||
[Analyze grammar]

tatra naikaprakārāṇi triśālānyupalakṣayet |
prakāreṣu ca sarveṣu nindyau yāmyāparojjhitau || 24 ||
[Analyze grammar]

ekasminsvāmino mṛtyuraparasmin dhanakṣayaḥ |
pūrvottarojjhitau dhanyau saṃjñāścaiṣāṃ prakārataḥ || 25 ||
[Analyze grammar]

syurudakpūrvayāmyāpyaśalāhīnānyanukramāt |
hiraṇyanābhasukṣetracullīpakṣaghnanāmabhiḥ || 26 ||
[Analyze grammar]

viniyogo yathālindamalindavyūḍhiricchayā |
veśmānyatha dviśālāni kīrtyante ṣaḍ yathākramam || 27 ||
[Analyze grammar]

dikkarṇesu dviśālāni tatkarṇānyeṣu nirdiśet |
saṃmukhe dve sametāni ṣaḍetānyupalakṣayet || 28 ||
[Analyze grammar]

siddharthaṃ dakṣiṇāpratyagbhavantyatrārthasiddhayaḥ |
yamasūryamudakpratyaktatra mṛtyubhayaṃ sadā || 29 ||
[Analyze grammar]

prāgudīcyostu daṇḍaḥ syāddaṇḍastatra sadā bhavet |
prāgyāmyayostu vātākhyaṃ vāstu tatkalahottaram || 30 ||
[Analyze grammar]

udagdakṣinasāmmukhye dviśālaṃ kācavāstviti |
tatra jñātivirodhaḥ syānna tatkuryātkadācana || 31 ||
[Analyze grammar]

prākpratīcyostu sāmmukhye cullīvāstu vinirdiśet |
tatra vittakṣayo ghoraḥ kadāpyetanna kārayet || 32 ||
[Analyze grammar]

catuśśālaṃ triśālena prāntaṃ prākāravartinā |
pūrveṇa saptaśāleṣu maṇicchanda iti smṛtam || 33 ||
[Analyze grammar]

anyāni caivaṃ trīṇyāhuḥ prāntameva pradakṣiṇam |
aparaṃ paridhānaṃ ca sapakṣamiti tāni ca || 34 ||
[Analyze grammar]

ekabhittī tu śāle dve gṛhasaṃghaṭṭa ucyate |
na taṃ kuryātsa hi sadā bandhadoṣavadhapradaḥ || 35 ||
[Analyze grammar]

ityuccanīcagṛhabhāgaphalaṃ pradiṣṭa- |
masminnalindaphalamapyaśubhaṃ śubhaṃ ca |
yaddvitriśālagṛhalakṣma tadapyamuṣmin |
sāmānyato dvitayayogabhavaṃ ca samyak || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 20: nimnoccādiphalāni

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: