Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 19: catuḥśālavidhāna

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha catuḥśālavidhānaṃ nāmaikonaviṃśo'dhyāyaḥ |
brūmo nṛpacamūnāthavarṇināṃ bhavanānyatha |
praśastānyapraśastāni kṛtsnānyapi yathākramam || 1 ||
[Analyze grammar]

veśmanāmekaśālānāṃ śatamaṣṭādhikaṃ smṛtam |
dvāpañcāśaddviśālānāṃ triśālānāṃ dvisaptatiḥ || 2 ||
[Analyze grammar]

catuḥśālāni veśmāni yāni teṣāṃ śatadvayam |
pañcāśaccādhikā ṣaḍbhirvijñātavyā manīṣibhiḥ || 3 ||
[Analyze grammar]

sahasraṃ pañcaśālānāṃ syāttathā pañcaviṃśatiḥ |
ṣaṭśālānāṃ ṣaṇṇavatiḥ syātsahasracatuṣṭayam || 4 ||
[Analyze grammar]

aṣṭāṅge tvekaśālasya bhedāḥ pañcāśadīritāḥ |
dviśālānāṃ tu sarveṣāṃ prabhedāḥ śatapañcakam || 5 ||
[Analyze grammar]

śataṃ śataṃ ca pratyekaṃ triśālānāmudāhṛtam |
dvicatvāriṃśadadhikaṃ catuḥśālaśatāṣṭakam || 6 ||
[Analyze grammar]

dvinavatyuttarāṇyevaṃ śatāni daśa sapta ca |
ṣoḍaśaiva sahasrāṇi ṣoḍaśonā catuḥśatī || 7 ||
[Analyze grammar]

veśmāni saptaśālāni bhavanti parisaṅkhyayā |
pañcaṣaṣṭisahasrāṇi tathā pañcaśatāni ca || 8 ||
[Analyze grammar]

gṛhāṇāmaṣṭaśālānāṃ ṣaṭtriṃśadaparā bhavet |
lakṣadvayaṃ sahasrāṇi dviṣaṣṭiḥ śatameva ca || 9 ||
[Analyze grammar]

gṛhāṇāṃ navaśālānāṃ catvāriṃśaccaturyutā |
daśalakṣasahasrāṇi catvāriṃśattathāṣṭa ca || 10 ||
[Analyze grammar]

śatāni daśaśālānāṃ pañca ṣaṭsaptatistathā |
gṛhadvitayayogena saṃyuktākhyāni viṃśatiḥ || 11 ||
[Analyze grammar]

gṛhadvitayayogena dvātriṃśadiha veśmanām |
daśapañca tathānyāni bhavanti halakānyapi || 12 ||
[Analyze grammar]

gṛhamālātha saṅghaṭṭo gṛhanābhirgṛhāṅgaṇam |
udbhinnaṃ bhinnakakṣaṃ ca nilīnaṃ pratipāditam || 13 ||
[Analyze grammar]

anyāni cāṣṭabhedāni bhavantyuttamavarṇinām |
lakṣaṇaṃ nāma saṃsthānaṃ caiteṣāṃ pratipādyate || 14 ||
[Analyze grammar]

varṇināṃ syāccatuḥśālaṃ mitaṃ dvātriṃśatā karaiḥ |
senāpateścatuḥṣaṣṭistadvadeva purodhasaḥ || 15 ||
[Analyze grammar]

śreṣṭhamaṣṭaśataṃ rājñāmetāni tu yathākramam |
catuḥṣaḍaṣṭahānyā syuḥ pañcamaṃ ca pṛthakpṛthak || 16 ||
[Analyze grammar]

viśodhayetkanīyobhirmadhyamāni yathākramam |
narendra puruṣāṇāṃ syurveśmānyetāni vṛddhaye || 17 ||
[Analyze grammar]

gṛhāṇi śodhayetprāgvajjyāyāṃsyapi ca madhyamaiḥ |
bhavantyetāni bhūpānāṃ ratikośapratiśrayāḥ || 18 ||
[Analyze grammar]

daśāṃśayukto vistārādāyāmo vipraveśmanām |
aṣṭaṣaṭcaturaṃśāḍhyaḥ kṣatrāditrayaveśmanām || 19 ||
[Analyze grammar]

yo vistāraḥ sa eva syādāyāmo'smin yathākramam |
viṭśūdra yoḥ syādādhikyaṃ madhye jyeṣṭe ca sadmani || 20 ||
[Analyze grammar]

karṇasūtrādbahiḥ stambhānnyaset sarvānprayatnataḥ |
dhāmnāṃ ṣoḍaśahastānāṃ pañcānāṃ caturuttarā || 21 ||
[Analyze grammar]

vṛddhiḥ śālāstu teṣāṃ syuścaturaṃśena vistṛtāḥ |
śālāvyāsārdhato'lindaḥ sarveṣāmapi veśmanām || 22 ||
[Analyze grammar]

tasyāḥ ṣoḍaśahaste syāt pañcamāṃśadvayena vā |
saptamāṃśatrayeṇa syāddvayoraparaveśmanoḥ || 23 ||
[Analyze grammar]

antyayorhastayoḥ sa syāccaturbhirnavamāṃśakaiḥ |
pañcabhiḥ ṣaḍbhirebhiśca sārdhaiḥ sāṅghrinagaiḥ karaiḥ || 24 ||
[Analyze grammar]

dairghyaṃ syāddaśabhiḥ sārdhaiḥ śālāyāḥ ṣoḍaśādiṣu |
niveśadaśamāṃśo yaḥ sa yutaḥ saptabhiḥ karaiḥ || 25 ||
[Analyze grammar]

śālāyā vistaraḥ proktaḥ śreṣṭhānāmiha veśmanām |
alindamānaṃ prāgeva proktaṃ nikhilaveśmanām || 26 ||
[Analyze grammar]

yacchālālindayoḥ śeṣaṃ bhavedgarbhagṛhaṃ hi tat |
mūṣāvacchinnamicchanti śālādairdhyaṃ vipaścitaḥ || 27 ||
[Analyze grammar]

śālāvyāsapramāṇā syātsarveṣāmavakosimā |
diśāsu bhavane śālā vidiśākarṇasāmayaḥ || 28 ||
[Analyze grammar]

karṇaśālā tu yā proktā sā ca jñeyāvakosimā |
alindaśālayormadhye yā syānmūṣeti sā smṛtā || 29 ||
[Analyze grammar]

pūrvadvāraṃ niyamyādāvādimūṣā taduttarā |
mūṣā bhadrā iti prāhustatsaṃkhyāmavadhārayet || 30 ||
[Analyze grammar]

yāvanmūṣaṃ bhavedveśma tāvadbhadraṃ taducyate |
bhadrā bhadre śakradiksthe saumyāsaumye yamāśrite || 31 ||
[Analyze grammar]

śāntāśānte pratīcīsthe saumyadiksthe śivāśive |
alindā iti ke'pyāhurmūṣā ityapare viduḥ || 32 ||
[Analyze grammar]

bhadrā iti jaguḥ kecidanye parisarā iti |
ekadvitricatuḥpañcaṣaṭsaptāṣṭakrameṇa yāḥ || 33 ||
[Analyze grammar]

mūṣāstāsāṃ pravahaṇāsaṃjñāḥ syurveśmanāmiha |
tāsāmādyāḥ praśastāḥ syurapraśastāstataḥ parāḥ || 34 ||
[Analyze grammar]

nāmato guṇataścaiva śubhāśubhaphalodayāt |
aṣṭāvādau gurūnnyasyettataścādyaguroradhaḥ || 35 ||
[Analyze grammar]

laghuṃ nyasyettataḥ śeṣān vidadhīta yathopari |
gurubhiḥ pūrayedādiṃ yāvatsyurlaghavo'khilāḥ || 36 ||
[Analyze grammar]

ādyapaṅktau guruścaiko laghuścaiko yathākramam |
ataḥ paraṃ tu dviguṇāḥ pratipaṅkti bhavantyamī || 37 ||
[Analyze grammar]

mūṣābhedāścatuḥśāle ṣaṭpañcāśacchatadvayam |
alindavīthīpragrīvaniryūhakagavākṣakaiḥ || 38 ||
[Analyze grammar]

tamaṅgabhadra vinyāsaracanābhiranekadhā |
aparasparasaṃbādhātsaṃvṛtairvivṛtairapi || 39 ||
[Analyze grammar]

gṛhabhedāḥ prasūyante yeṣāṃ saṃkhyā na vidyate |
yatsaṃbaddhacatuśśālamamūṣālindakaṃ hi tat || 40 ||
[Analyze grammar]

ekabhadrā digehānāṃ brūmo nāmānyataḥ param |
yānyekalaghulakṣāṇi prastāre tāni tadvidaḥ || 41 ||
[Analyze grammar]

kathayantyekabhadrā ṇi kramasaṃkhyāvibhāgataḥ |
prāgāyataṃ prāgvilagnaṃ jayaṃ saṃyamanapriyam || 42 ||
[Analyze grammar]

pratīcyaṃ prāsavinyāsaṃ subhadraṃ kalahottaram |
aṣṭau tānyekabhadrā ṇi dvibhadrā ṇyabhidadhmahe || 43 ||
[Analyze grammar]

pūrvottarottaraṃ pūrvādbhadrā diha vidhānataḥ |
syātāṃ prāgmelakādyadvatpūrvādyā dakṣiṇā pare || 44 ||
[Analyze grammar]

īraṃ sunīthamāgneyaṃ dvīpamāpyaṃ susaṃyamam |
ardharcamaibhaṃ vyākośaṃ nairṛtaṃ vṛṣabhaṃ vinam || 45 ||
[Analyze grammar]

kāvyaṃ vipāsamānīraṃ kāntaṃ saubhaṃ vipaścimam |
gavayaṃ śrīvahaṃ śliṣṭaṃ gaṇaṃ bhīmamayogamam || 46 ||
[Analyze grammar]

vartaṃ calaṃ śaṭhaṃ krāntamityaṣṭāviṃśako gaṇaḥ |
dvibhadrā ṇāṃ samākhyātastribhadrā ṇāmataḥ param || 47 ||
[Analyze grammar]

aindraṃ vilomamāyāmaṃ vadhamekākṣamantikam |
prakāśaṃ paitramāyastaṃ bhadraṃ prāntaṃ prasādhakam || 48 ||
[Analyze grammar]

kṣamaṃ vighātamāyātaṃ kāntaṃ citraṃ dvimandiram |
sudakṣiṇaṃ bhayaṃ śliṣṭaṃ pramodaṃ vyāyataṃ viyat || 49 ||
[Analyze grammar]

āpyaṃ sunāgaṃ nāgendra mīritaṃ śobhanaṃ ghanam |
śastottaraṃ kaphaṃ karṇaṃ kruṣṭaṃ krāntaṃ kramāgatam || 50 ||
[Analyze grammar]

dviśastaṃ dvibhayaṃ proktaṃ cakraṃ malayamāyatam |
vanaṃ bhāraṃ sugārākhyamāgāraṃ vīrameva ca || 51 ||
[Analyze grammar]

vyāyāmamāyutaṃ tadvadvyāhṛtaṃ ca tataḥ param |
durgamaṃ kṣobhasaṃjñaṃ ca kṛtrimaṃ kṣobhaṇaṃ tathā || 52 ||
[Analyze grammar]

cārurucyābhidhānaṃ ca dhruvaṃ kathamiti kramāt |
ṣaṭpañcāśattribhadrā ṇi caturbhadrā ṇyataḥ param || 53 ||
[Analyze grammar]

kṛtamarcāyanaṃ pauṣṇamudgataṃ miśramutsukam |
vighnaṃ vipakṣamāhūtaṃ rucakaṃ vardhanaṃ pṛthu || 54 ||
[Analyze grammar]

kalahaṃ chalamāyāsyaṃ trinābhaṃ svastikaṃ sthiram || 55 ||
[Analyze grammar]

śaralaṃ dviguṇaṃ nādyaṃ citraṃ bhrāntaṃ vidhāraṇam |
sādhāraṇaṃ nataṃ tryaṃśamṛṣaṃ rogaṃ viśeṣaṇam || 56 ||
[Analyze grammar]

pratīcyaṃ trisamaṃ svairaṃ supratīkaṃ nalaṃ kṣapam |
vyāptamākrīḍanaṃ vyarthamīśānaṃ sukhamavyayam || 57 ||
[Analyze grammar]

magadhaṃ kṣipramāgastyamekojaṃ dvirgataṃ liham |
parkaṃ vilomamuddaṇḍaṃ muṇḍaṃ mātaṅgamākhilam || 58 ||
[Analyze grammar]

kharvaṃ pinākamudyantaṃ viśikhaṃ prasabhaṃ rajam |
curukaṃ saphalaṃ vāmaṃ vardhanaṃ dhāvanaṃ saham || 59 ||
[Analyze grammar]

cayaṃ sevyaṃ kalaṃ tīrṇaṃ caturbhadrā ṇi saptatiḥ |
pañcabhadrā ṇyathocyante ṣaṭpañcāśadanukramāt || 60 ||
[Analyze grammar]

kānalaṃ lolupaṃ jihmaṃ pragālaṃ sālinaṃ jinam |
sujayaṃ vijayaṃ yāmaṃ jayaṃ jñātaṃ japaṃ tapam || 61 ||
[Analyze grammar]

jamaṃ varaṃ caraṃ vairaṃ viśiṣaṃ suprabhaṃ prabham |
pratīkṣaṃ kṣamiṇaṃ yuktaṃ śāntaṃ traitaṃ vinodanam || 62 ||
[Analyze grammar]

sandohaṃ vipradohaṃ ca vidrutaṃ satataṃ tatam |
vyākulaṃ līnamālīnaṃ vicitraṃ lambanaṃ kharam || 63 ||
[Analyze grammar]

śekharaṃ vibudhaṃ caitraṃ vyāsaktaṃ saṃpadaṃ padam |
triśikhaṃ caturaṃ prātaṃ susthitaṃ duḥsthitaṃ sthitam || 64 ||
[Analyze grammar]

cakraṃ vakraṃ laghaṃ lābhaṃ saṃparkaṃ mūlamavyayam |
aṣṭāviṃśatiranyāni ṣaḍbhadrā ṇi nibodhata || 65 ||
[Analyze grammar]

kinnaraṃ kaustubhaṃ harmyaṃ dhārmikaṃ niṣadhaṃ vasu |
sāṭikaṃ vāmanaṃ gauramasthiraṃ kramiṇaṃ khalam || 66 ||
[Analyze grammar]

vivaraṃ vāliśaṃ dhaumaṃ tripuṣṭaṃ mandiraṃ bhavam |
aśokaṃ bhāsvaraṃ cauṣyaṃ lātavyaṃ susvanaṃ makham || 67 ||
[Analyze grammar]

vāji netraṃ bhramaṃ ghoṣaṃ saptabhadrā ṇyataḥ param |
bhāṇḍīraṃ vaisahaṃ prasthaṃ pratānaṃ vāsulaṃ kaṭam || 68 ||
[Analyze grammar]

lakṣmīvāsaṃ sugandhāntamaṣṭadhaitāni nāmataḥ |
anyacca sarvatobhadra mekaṃ bhadrā bhiraṣṭabhiḥ || 69 ||
[Analyze grammar]

saṃprakalpyaṃ catuḥśālaṃ brūmaścaiṣāṃ śubhāśubham |
pradakṣiṇā śubhā mūṣā viparītā viparyaye || 70 ||
[Analyze grammar]

samavāye yathā bhūyo jānīyātsādhvasādhu ca |
tathāṣṭāvekabhadrā ṇi saptabhadrā ṇi ca kramāt || 71 ||
[Analyze grammar]

dvibhadrā ṇyaṣṭabhiryuktā ṣaḍbhadrā ṇi ca viṃśatiḥ |
ṣaṭpañcāśattribhadrā ṇi pañcabhadrā ṇi connayet || 72 ||
[Analyze grammar]

saptatiśca caturbhadrā ṇyekaṃ bhadrā bhiraṣṭabhiḥ |
evaṃ śatadvayaṃ piṇḍaḥ ṣaṭpañcāśacca veśmanām || 73 ||
[Analyze grammar]

bhadraiḥ pūrvavidhānena catuḥśālākriyādiṣu |
mūṣā syātkuḍyajaisteṣu catuśśāleṣu veśmasu || 74 ||
[Analyze grammar]

anuvaṃśāśrite mūṣe svastike staḥparāṅmukhe |
mukhāyate ca purato dve syātāmavakosime || 75 ||
[Analyze grammar]

nodaṅmukhaḥ sa kartavyaḥ kāryaḥ prāgjīvasaṃyutaḥ |
vardhamāne tathā kārye yathā prāggrīvasaṃyutaḥ || 76 ||
[Analyze grammar]

vardhamāne tathā kārye dvāramūṣe mukhāyate |
mūṣāyā dakṣiṇe syātāṃ dīrghavāme'vakosime || 77 ||
[Analyze grammar]

nandyāvartagṛhe sarvā nandyāvartā bhavanti tāḥ |
dve staru mūṣe rucake syātāmāyate tvavakosime || 78 ||
[Analyze grammar]

sarvadvāravahā mūṣāḥ sarvatobhadra veśmani |
ādimūṣā bhavedekā gṛhaṃ prāgāyataṃ hi tat || 79 ||
[Analyze grammar]

dvitīyayā prāgvilagnamekayā tadanantaram |
pradakṣiṇena veśmāni jayādīnyekayaikayā || 80 ||
[Analyze grammar]

mūṣayā syuḥ kramādevaṃ kathyante tatphalānyatha |
dhanamarthavināśaśca jayaścaivāśubhaṃ sadā || 81 ||
[Analyze grammar]

prītiruddhegakalyāṇakalahāścāpyanukramāt |
yatra pūrve ubhe mūṣe tadīraṃ parikīrtitam || 82 ||
[Analyze grammar]

yatra pūrvā tṛtīyā ca tatsunītaṃ gṛhaṃ viduḥ |
āgneye dvitṛtīye sto dvīpe cādyacaturthike || 83 ||
[Analyze grammar]

dvicaturthyau tathā cāpye tricaturthyau susaṃyame |
ardharce tvādyapañcamyau dvitīyaibhe sapañcamī || 84 ||
[Analyze grammar]

vyākośe ca tripañcamyau nairṛte dviśarābhidhe |
vṛṣabhe prathamāṣaṣṭhyau dviṣaṣṭhyau ca tathā vine || 85 ||
[Analyze grammar]

kāvye tṛtīyā ṣaṣṭhī ca vipāse'bdhirasābhidhe |
ānīre pañcamīṣaṣṭhyau sādyā kānte ca saptamī || 86 ||
[Analyze grammar]

saubhe dvitīyāsaptamyau trisaptamyau vipaścime |
gavaye saptamīturye śrīvahe pañcasaptamī || 87 ||
[Analyze grammar]

saṣaṣṭhī saptamī śliṣṭe gaṇe pūrvāṣṭamī tathā |
bhīme'ṣṭamī dvitīyā ca tryaṣṭamyau cāpyayogame || 88 ||
[Analyze grammar]

varte caturthyaṣṭamī ca pañcamī cāṣṭamī cale |
ṣaṣṭhyaṣṭamyau śaṭhe krānte saptamī cāṣṭamīti ca || 89 ||
[Analyze grammar]

ityaṣṭāviṃśatiḥ proktā dvibhadrā ṇāmihaukasām |
atha brūmastribhadrā ṇi tatraindraṃ puṣṭivardhanam || 90 ||
[Analyze grammar]

syādyāmyapaścimadvāramādyamūṣātrayānvitam |
ādyā dvitīyā turyā ca yasya dvāraṃ vipaścimam || 91 ||
[Analyze grammar]

vilomaṃ nāma tadveśma śūdrā ṇāṃ puṣṭivardhanam |
ādyā tṛtīyā turyā syādāyāme sarvatomukhe || 92 ||
[Analyze grammar]

vadhe dvitricaturthyaḥ syurdvāraṃ ca syādudagdiśi |
yatra sādye dvipañcamyāvekākṣaṃ tadudāhṛtam || 93 ||
[Analyze grammar]

sādye yatra dvipañcamyau tatproktaṃ gṛhamantikam |
yatra syurdvitripañcamyaḥ prakāśaṃ sarvavṛddhikṛt || 94 ||
[Analyze grammar]

pūrvā caturthīpañcamyau yatra tatpaitramucyate |
pañcamī dvicaturthyau ca yatrāyastaṃ tadīritam || 95 ||
[Analyze grammar]

tricatuḥpañcamīyuktaṃ bhadra māhurmanīṣiṇaḥ |
ādyā dvitīyā ṣaṣṭhī ca yatra tatprāntaśabditam || 96 ||
[Analyze grammar]

ādyā tṛtīyā ṣaṣṭhī ca syātprasādhakaveśmani |
tadbhavetsarvatodvāraṃ tathā sarvārthasādhakam || 97 ||
[Analyze grammar]

dvitīyā ca tṛtīyā ca ṣaṣṭhī ca kṣamanāmani |
tasya pratyagdiśi dvāraṃ śūdra vargasya ceṣṭadam || 98 ||
[Analyze grammar]

ṣaṣṭhī caturthī cādyā ca syurvighātākhyaveśmani |
ṣaṣṭhī dviturye yasmiṃstadāyātaṃ dakṣiṇāmukham || 99 ||
[Analyze grammar]

ṣaṭcatustriyutaṃ kāntaṃ tatsyātsarvārthasādhakam |
ṣaṭpañcādyānvitaṃ citraṃ tacca syādyāmyadiṅmukham || 100 ||
[Analyze grammar]

dvitīyāpañcamīṣaṣṭhyo yasmin syustaddvimandiram |
yatra tripañcamīṣaṣṭhyastadvadanti sudakṣiṇam || 101 ||
[Analyze grammar]

caturthīpañcamīṣaṣṭhyo bhaye syustanna vṛddhikṛt |
pūrvādvitīyāsaptamyo yatra tacchliṣṭasaṃjñitam || 102 ||
[Analyze grammar]

yāmyāsyamidamicchanti śubhaṃ sarvārthadaṃ nṛṇām |
sādye tṛtīyāsaptamyau pramode parikīrtite || 103 ||
[Analyze grammar]

yatra syurdvitrisaptamyastadveśma vyāyataṃ smṛtam |
yatrādyā ca caturthī ca saptamyapi ca tadviyat || 104 ||
[Analyze grammar]

dvicatuḥsaptamīmūṣamāpyaṃ syāddakṣiṇāmukham |
tricatussaptamībhistu sunāgaṃ veśma kīrtyate || 105 ||
[Analyze grammar]

tacca yāmyāparamukhaṃ dhanadhānyasukhapradam |
saptamī pañcamī pūrvā mūṣā nāgendra saṃjñite || 106 ||
[Analyze grammar]

mūṣā dvipañcasaptamyo yāmyaṃ ca mukhamīrite |
tripañcasaptamīmūṣāśobhitaṃ śobhanaṃ bhavet || 107 ||
[Analyze grammar]

caturthī pañcamī yatra saptamyapi ca tadghanam |
pūrvā ṣaṣṭhī saptamī ca smṛtā śastottare gṛhe || 108 ||
[Analyze grammar]

dvitīyāsaptamīṣaṣṭhyo yamiṃstatkaphasaṃjñitam |
dvāraṃ vāruṇametasya hitaṃ ca syāddvijanmanām || 109 ||
[Analyze grammar]

karṇaṃ syātpaścimadvāraṃ triṣaṣṭhīsaptamīyutam |
caturthīsaptamīṣaṣṭhyo mūṣāḥ syuḥ kruṣṭasaṃjñite || 110 ||
[Analyze grammar]

saptamīpañcamīṣaṣṭhīyuktaṃ krāntaṃ yaśaskaram |
ādyāṣṭamī dvitīyā ca mūṣā proktā kramāgate || 111 ||
[Analyze grammar]

ādyāṣṭamī tṛtīyā ca dviśaste bhavane smṛtāḥ |
yatrāṣṭamī tridvitīye dvibhayaṃ tadudāhṛtam || 112 ||
[Analyze grammar]

ādyāṣṭamī caturthī ca yatra taccakrasaṃjñitaṃ |
turyāṣṭamī dvitīyā ca yatra tanmalayaṃ viduḥ || 113 ||
[Analyze grammar]

turyāṣṭamī tṛtīyā ca yatra tatproktamāyatam |
ādyāṣṭamī pañcamī ca syādyasmiṃstadvanaṃ smṛtam || 114 ||
[Analyze grammar]

dvitīyā pañcamī mūṣā yatra syādaṣṭamī tathā |
tadbhārākhyamudagvaktraṃ śubhaṃ vighnakṛdanyathā || 115 ||
[Analyze grammar]

tripañcamyaṣṭamībhistu sugāraṃ parikīrtitam |
yatrāṣṭhamī tadāgāraṃ caturthī pañcamī tathā || 116 ||
[Analyze grammar]

yasminnādyāṣṭamīṣaṣṭhyo vīraṃ tadiha kīrtitam |
ṣaṣṭhyaṣṭamī dvitīyā ca gṛhe vyāyāmanāmani || 117 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamītṛtīyābhirmūṣābhiḥ proktamāyutam |
ṣaṣṭhyaṣṭamīcaturthyaḥ syuryatra tadvyāhṛtaṃ viduḥ || 118 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamīpañcamībhirdurgamaṃ vyādhikṛnmatam |
ādyāṣṭamīsaptamībhiḥ saṃyuktaṃ kṣobhamucyate || 119 ||
[Analyze grammar]

dvisaptamyaṣṭamīyuktaṃ gṛhaṃ kṛtrimasaṃjñitam |
trisaptamyaṣṭamībhistu mūṣābhiḥ kṣobhaṇaṃ bhavet || 120 ||
[Analyze grammar]

cārurucyaṃ catuḥsaptamyaṣṭamībhiḥ samanvitam |
saptapañcamyaṣṭamībhiryuktaṃ dhruvamiti smṛtam || 121 ||
[Analyze grammar]

ṣaṭsaptamyaṣṭamīyuktaṃ kathaṃ sarvārthasiddhidam |
ityuktāni tribhadrā ṇi śastānyeteṣu yāni ca || 122 ||
[Analyze grammar]

tāni nityaṃ prayojyāni varṇānāṃ ca manīṣibhiḥ |
ādyāścatasro mūṣāḥ syuryatra tatkṛtasaṃjñitam || 123 ||
[Analyze grammar]

sarvadviguṇakṛtpūrvapratyagdvāraṃ nacānyathā |
ādyāstisraḥ pañcamī ca yasminnarcāyanaṃ hi tat || 124 ||
[Analyze grammar]

tadbhavetpaścimadvāraṃ gṛhaṃ sarvaguṇānvitam |
yasminnādyā dvitīyā ca caturthī pañcamī tathā || 125 ||
[Analyze grammar]

tatpauṣṇaṃ dakṣiṇadvāraṃ sarvavṛddhikaraṃ nṛṇām |
ādyāstisrastathādyā ca yasmiṃstadgṛhamudgatam || 126 ||
[Analyze grammar]

dvāreṇa paścimenaitacchasyate dakṣiṇena vā |
dvyādyāścatasro yatra syustanmiśraṃ prītivardhanam || 127 ||
[Analyze grammar]

praśastaṃ kṣatriyādīnāmasya dvāḥ prācyapāci vā |
ādyāstisrastathā paṣṭhī yasmin mūṣāstadutsukam || 128 ||
[Analyze grammar]

tacchastaṃ paścimadvāraṃ viprādīnāṃ jayāvaham |
ādyā dvitīyā turyā ca mūṣā ṣaṣṭhī ca yatra tat || 129 ||
[Analyze grammar]

yāmyāpratyaṅmukhaṃ śastaṃ vighnaṃ nāma kularddhitam |
ādyā tṛtīyā turyā ca yasmin ṣaṣṭhī ca tacchubham || 130 ||
[Analyze grammar]

vipakṣaṃ nāma dhāma syāddvāramasya ca paścimam |
dvyādyāstisro gṛhe yasmin mūṣā ṣaṣṭhī ca tacchubham || 131 ||
[Analyze grammar]

syādyāmyapaścimadvāramāhūtaṃ nāma tadgṛham |
āyādvitīyāpañcamyo yatra ṣaṣṭhī ca tadbhavet || 132 ||
[Analyze grammar]

rucakaṃ nāma yāmyaprāgadvāraṃ sakalakāmadam |
ekatripañcaṣaṣṭhyaḥ syuryatra tadvardhamānakam || 133 ||
[Analyze grammar]

prākpaścimottaradvāraṃ cātuvarṇyasya vṛddhidam |
yatra syurdvitripañcamyo mūṣāḥ ṣaṣṭhī ca tadgṛham || 134 ||
[Analyze grammar]

syātpūrvadakṣiṇadvāraṃ prathitaṃ pṛthusaṃjñayā |
yasminnādyācatuḥpañcaṣaṣṭhyastat kalabhaṃ viduḥ || 135 ||
[Analyze grammar]

guṇairupetaṃ sakalairudagdvāraṃ niketanam |
dvicatuḥpañcamīṣaṣṭhyo yasmiṃstacchalamucyate || 136 ||
[Analyze grammar]

dakṣiṇaṃ mukhametasya paścimaṃ vā praśasyate |
catasarastryādayo yasminnāyāsyaṃ tadudīritam || 137 ||
[Analyze grammar]

apraśastaṃ vadantyetat tadvido bhavanādhamam |
ādyāstisraḥ saptamī ca mūṣāḥ syuryatra tadgṛham || 138 ||
[Analyze grammar]

trinābhamuttaradvāraṃ śastaṃ sarvaguṇānvitam |
ādyādvituryāsaptamyo yatra tatsvastikaṃ smṛtam || 139 ||
[Analyze grammar]

prākpaścimottaradvāraṃ cāturvarṇye'pi śasyate |
ādyācaturthīsaptamyo mūṣāḥ syuryatra veśmani || 140 ||
[Analyze grammar]

tadiha sthiramityuktaṃ dvāraṃ caitasya dakṣiṇam |
dvyādyāstisraḥ saptamī ca yatra tatsaralaṃ viduḥ || 141 ||
[Analyze grammar]

tadbhavetpaścimadvāraṃ sarvadoṣojjhitaṃ gṛham |
yatrādyā ca dvitīyā ca pañcamī saptamī tathā || 142 ||
[Analyze grammar]

dviguṇaṃ nāma tadveśma dvāraṃ cāsya yathepsitam |
ādyātṛtīyāpañcamyaḥ saptamyapi ca yatra tat || 143 ||
[Analyze grammar]

nādyaṃ nāmātiśīlādyaṃ praśastaṃ sarvadehinām |
dvitīyā ca tṛtīyā ca pañcamī saptamī gṛhe || 144 ||
[Analyze grammar]

yatra taccitranāmeṣṭadvāraṃ citraguṇairvṛtam |
ādyāvaturthīpañcamyo yatra syuḥ saptamī tathā || 145 ||
[Analyze grammar]

tadbhrāntaṃ nāma pūrvodagdvāraṃ bhavanamṛddhikṛt |
yatra dvitīyā turyā ca pañcamī saptamī tathā || 146 ||
[Analyze grammar]

vidhāraṇaṃ gṛhaṃ tatsyātsarvakāmavivardhanam |
tṛtīyā yatra turyā ca pañcamī saptamī tathā || 147 ||
[Analyze grammar]

tatsādhāraṇamityāhuḥ sarvadvāraṃ sukhāvaham |
ādyā dvitīyā ṣaṣṭhī ca saptamī yatra tannatam || 148 ||
[Analyze grammar]

ādyā dvitīyā ṣaṣṭhī ca tryaṃśe syātsaptamī tathā |
dvitīyā ca tṛtīyā ca ṛṣe ṣaṣṭhī ca saptamī || 149 ||
[Analyze grammar]

ādyā turyā ca ṣaṣṭhī ca roge syātsaptamī tathā |
yatra dvitīyā turyā ca syāt ṣaṣṭhī saptamī ca tat || 150 ||
[Analyze grammar]

viśoṣaṇaṃ nāma gṛhaṃ dakṣiṇottaradiṅmukham |
tṛtīyā yatra turyā ca syāt ṣaṣṭhī saptamī gṛhe || 151 ||
[Analyze grammar]

pratīcyamīpsitadvāraṃ tadgṛhaṃ sarvakāmadam |
yatrādyāpañcamīṣaṣṭhīsaptamyastrisamaṃ hi tat || 152 ||
[Analyze grammar]

prabhūtavṛddhidaṃ veśma samastairanvitaṃ guṇaiḥ |
dvitīyāpañcamīṣaṣṭhīsaptamyo yatra veśmani || 153 ||
[Analyze grammar]

tadiha svairamityāhurdhanadhānyasukhāvaham |
tṛtīyāpañcamīṣaṣṭhīsaptamyo dvāramuttaram || 154 ||
[Analyze grammar]

paścimaṃ vā bhavedyatra supratīkaṃ ca vṛddhikṛt |
turyādyābhiścatasṛbhirnalamuttaradiṅmukham || 155 ||
[Analyze grammar]

ādyādvitryaṣṭamībhiḥ syātsarvarugbhītikṛt kṣayam |
vyāpte pūrvā dvitīyā ca syāccaturthī tathāṣṭamī || 156 ||
[Analyze grammar]

ādyātṛtīyāturyāḥ syurākrīḍe tadvadaṣṭamī |
dvyādyāstisraḥ kramādvyarthe mūṣāḥ syādaṣṭamī tathā || 157 ||
[Analyze grammar]

īśānākhye syurādyādvitripañcamyo'ṣṭamī tathā |
pūrvāṣṭamītripañcamyo yasmiṃstat sukhasaṃjñitam || 158 ||
[Analyze grammar]

tatpūrvodaṅmukhaṃ vṛddhyai jāyate hānaye'nyathā |
yatra syuraṣṭamīdvitripañcamyastadihāvyayam || 159 ||
[Analyze grammar]

dvāraṃ yatheṣṭametasya vāstuvidyāvido jaguḥ |
yasmin pūrvāṣṭamīturyāpañcamyo magadhaṃ hi tat || 160 ||
[Analyze grammar]

prāgudakpaścimadvāramidaṃ śaṃsanti sūrayaḥ |
yatra dvituryāpañcamyo mūṣāḥ syustadvadaṣṭamī || 161 ||
[Analyze grammar]

tatkṣiptaṃ nāma sukhakṛdyatheṣṭaṃ dvāramiṣyate |
tripañcamyaṣṭamīturyā āgastye paścimāmukhe || 162 ||
[Analyze grammar]

dvitīyādyāṣṭamīṣaṣṭhyo yatraikojaṃ taducyate |
tṛtīyādyāṣṭamīṣaṣṭhyo yatra taddvirgataṃ gṛham || 163 ||
[Analyze grammar]

dvitriṣaṣṭhyo'ṣṭamī cāpi yasmiṃstallihamucyate |
ādyāturyāṣṭamīṣaṣṭhyo yatra tatparkamucyate || 164 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamīdvituryābhiḥ syādvilomābhidhaṃ gṛham |
ṣaṣṭhyaṣṭamīdvituryābhiruddaṇḍamiti kīrtitam || 165 ||
[Analyze grammar]

yasminnādyāṣṭamīṣaṣṭhīpañcamyo muṇḍameva tat |
dvipañcamyaṣṭamīṣaṣṭhyo mūṣā mātaṅgasaṃjñite || 166 ||
[Analyze grammar]

tripañcamyaṣṭamīṣaṣṭhyo bhavantyaskhalanāmani |
tatkharvanāma turyādyāstisro yasmiṃstathāṣṭamī || 167 ||
[Analyze grammar]

ādyādvitīyāsaptamyaḥ pināke syustathāṣṭamī |
trisaptamyaṣṭamīpūrvā yatrodyantaṃ taducyate || 168 ||
[Analyze grammar]

aṣṭamīdvitripañcamyo yasmiṃstadviśikhaṃ gṛham |
ādyā caturthīsaptamyaḥ prasabhe syustathāṣṭamī || 169 ||
[Analyze grammar]

raje dvituryāsaptamyo mūṣāḥ syustadvadaṣṭamī |
trisaptamyaṣṭamīturyā yatra tadrucakaṃ viduḥ || 170 ||
[Analyze grammar]

prākpratyagdvārametasya śūdrā ṇāmativṛddhidam |
saptamyādyāṣṭamī mūṣā pañcamyapi ca saiphale || 171 ||
[Analyze grammar]

vāme dvipañcasaptamyo mūṣā jñeyāstathāṣṭamī |
tripañcasaptamyaṣṭamyo yasmiṃstadvardhamānakam || 172 ||
[Analyze grammar]

viśeṣato vṛddhikaraṃ vaiśyānāmiti tadvidaḥ |
catuḥpañcāṣṭasaptamyo yasmiṃstaddhāvanaṃ bhavet || 173 ||
[Analyze grammar]

saptamyādyāṣṭamīṣaṣṭhyo yatra tatsahamucyate |
dvisaptaṣaṣṭhyaṣṭamībhirmūṣābhiścayanaṃ bhavet || 174 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamīdvisaptamyo yasmiṃstat sevyamīritam |
yatra turyāṣṭamī ṣaṣṭhī saptamī ceti tatkalam || 175 ||
[Analyze grammar]

tīrṇe ṣaṣṭhyaṣṭamīpañcasaptamyaḥ sarvakāmade |
yatrādyāḥ pañca tat proktaṃ kānalaṃ sarvakāmadam || 176 ||
[Analyze grammar]

ekadvitricatuḥṣaṣṭhyo yatra tallolupaṃ smṛtam |
ādyāstisraḥ pañcaṣaṣṭhyau yasmiṃstajjihmamucyate || 177 ||
[Analyze grammar]

pragāle pañcamīṣaṣṭhīturyāpūrvādvitīyakāḥ |
trituryāpañcamīṣaṣṭhyaḥ sādyāḥ syuḥ sālinābhidhe || 178 ||
[Analyze grammar]

yatra dvitricatuḥpañcaṣaṣṭhyastajjinamucyate |
ekadvitricaturthyaḥ syuḥ sujaye saptamīyutāḥ || 179 ||
[Analyze grammar]

pañcamīsaptamīdvitripūrvāḥ syurvijayābhidhe |
yatraikadvicatuḥpañcasaptamyo yāmanāma tat || 180 ||
[Analyze grammar]

yatraikatricatuḥpañcasaptamyastajjayaṃ viduḥ |
mūṣā dvitricatuḥpañcasaptamyo jñātasaṃjñite || 181 ||
[Analyze grammar]

ādyāstisrastathā ṣaṣṭhīsaptamyau yatra tajjapam |
ādyādvituryāṣaṣṭhībhiḥ saptamyā ca tapaṃ viduḥ || 182 ||
[Analyze grammar]

ṣaṣṭhītrituryāsaptamyo jaye me pūrvānvitā matāḥ |
dvitrituryāstathā ṣaṣṭhīsaptamyau varasaṃjñite || 183 ||
[Analyze grammar]

caraṃ tadyatra pūrve dve pañcaṣaṭsaptamīyute |
caitye syātsaptamī ṣaṣṭhī pañcamyādyā tṛtīyakā || 184 ||
[Analyze grammar]

viśirave dvitripañcamyaḥ syāt ṣaṣṭhī saptamī tathā |
caturthī pañcamī ṣaṣṭhī saptamyādyā ca suprabhe || 185 ||
[Analyze grammar]

prabhākhye dvicatuḥpañcaṣaṣṭhyaḥ syuḥ saptamī tathā |
tricatuḥpañcasaptamyaḥ ṣaṣṭhī ca syātpratīkṣake || 186 ||
[Analyze grammar]

ādyāścatasro yatra syuḥ sāṣṭamyaḥ kṣamiṇaṃ hi tat |
sapta pūrvā dvitripañcamyo yuktanāmni tathāṣṭamī || 187 ||
[Analyze grammar]

śānte dvituryāpañcamyaḥ pūrvā syādaṣṭamī tathā |
pūrvātrituryāpañcamyaḥ sāṣṭamyastraitasaṃjñite || 188 ||
[Analyze grammar]

vinode dvitripañcamyaścaturthī cāṣṭamī tathā |
sandohe tvaṣṭamiṣaṣṭhyau tisraḥ pūrvādikāstathā || 189 ||
[Analyze grammar]

ādyādvituryāṣaṣṭhībhiraṣṭamyā vipradohakam |
ṣaṣṭhyaṣṭamītrituryādyā yasmiṃstadvidrutaṃ viduḥ || 190 ||
[Analyze grammar]

dvitrituryāṣṭamīṣaṣṭhyo yatra tatsatataṃ matam |
ādyādvipañcamīṣaṣṭhyastatanāmni tathāṣṭamī || 191 ||
[Analyze grammar]

ādyātripañcamīṣaṣṭhyo vyākule syustathāṣṭamī |
dvitripañcacatuṣṣaṣṭhyo vijñeyā līnasaṃjñake || 192 ||
[Analyze grammar]

turyādyāpañcamīṣaṣṭhya ālīne syustathāṣṭamī |
dvituryāpañcamīṣaṣṭhyo vicitre tadvadaṣṭamī || 193 ||
[Analyze grammar]

ādyāścatasro mūṣāḥ syuḥ sāṣṭamyo lambanāhvaye |
ādyāstisro'ṣṭamī tadvatsaptamyapi bhavet khare || 194 ||
[Analyze grammar]

śekhare saptamīturyādvitīyādyāstathāṣṭamī |
vibudhe tvaṣṭamī turyā tṛtīyādyātha saptamī || 195 ||
[Analyze grammar]

caitrākhye dvyaṣṭamīturyāsaptamyaḥ satṛtīyakāḥ |
ādyādvipañcasaptamyo vyāsaktākhye tathāṣṭamī || 196 ||
[Analyze grammar]

ādyātripañcasaptamyaḥ sāṣṭamyaḥ sampadābhidhe |
yatra dvitryaṣṭamīpañcasaptamyastatpadaṃ viduḥ || 197 ||
[Analyze grammar]

turyādyāpañcamī ṣaṣṭhī saptamyastriśikhe tathā |
dvipañcamyaṣṭamīturyāsaptamyaścaturābhidhe || 198 ||
[Analyze grammar]

trisaptamyaṣṭamīturyāpañcamyaḥ prāntanāmani |
ādyādvitīyāsaptamyaḥ ṣaṣṭhyaṣṭamyau ca susthite || 199 ||
[Analyze grammar]

duḥsthitaṃ yatra ṣaṣṭhyādyā caturthī saptamī tathā |
sthite'ṣṭamīdvisaptamyastriṣaṣṭhyāvapi ca smṛte || 200 ||
[Analyze grammar]

cakre ṣaṣṭhyaṣṭamīturyāsaptamyādyāḥ prakīrtitāḥ |
vakre dvitīyāsaptamyau ṣaṣṭhyaṣṭamyau caturthikā || 201 ||
[Analyze grammar]

ladhe'ṣṭamītrisaptamyasturyāṣaṣṭhyau ca kīrtite |
pañcamīsaptamīṣaṣṭhyo lābhe pūrvāṣṭamī tathā || 202 ||
[Analyze grammar]

dvipañcasaptamyaṣṭamyaḥ ṣaṣṭhī saṃparkasaṃjñite |
tripañcaṣaṣṭhīsaptamyo mūlanāmni tathāṣṭamī || 203 ||
[Analyze grammar]

syuraṣṭasaptaṣaṭpañcacaturthyastvavyayābhidhe |
pūrvādyā yatra ṣaṇmūṣāḥ kinnaraṃ nāma tadgṛham || 204 ||
[Analyze grammar]

yatrādyāpañcasaptamyo saha tatkaustubhaṃ viduḥ |
pūrvādvitricatuḥṣaṣṭhīsaptamyo harmyasaṃjñite || 205 ||
[Analyze grammar]

saptamī pañcamī ṣaṣṭhī dvitripūrvāśca dhārmike |
niṣadhe dvicatuḥpañcaṣaṣṭhyādyāḥ saptamī tathā || 206 ||
[Analyze grammar]

tricatuḥpañcaṣaṭsaptamyādyāḥ syuryatra tadvasu |
sāṭīke tricatuḥpañcadviṣaṣṭhyaḥ syustathāṣṭamī || 207 ||
[Analyze grammar]

yatrādyāpañcasaptamyo vāmanaṃ nāma tadviduḥ |
ādyādvitricatuḥṣaṣṭhyaḥ sāṣṭamyo gauranāmani || 208 ||
[Analyze grammar]

ādyādvitryaṣṭamīṣaṣṭhyaḥ pañcamī cāsthirābhidhe |
kramiṇe tricatuḥpañcapūrvāḥ ṣaṣṭhyaṣṭamī tathā || 209 ||
[Analyze grammar]

khale pūrvāṣṭamīṣaṣṭhītrituryāḥ pañcamīyutā |
vivare tricatuḥpañcadviṣaṣṭhyaḥ syustathāṣṭamī || 210 ||
[Analyze grammar]

ādyādvitricatuḥsaptamyaṣṭamyo bāliśābhidhe |
pūrvāṣṭamīdvitrisaptapañcamyo dhaumanāmani || 211 ||
[Analyze grammar]

tripuṣṭe dvicatuḥpañcasaptamyādyāstathāṣṭamī |
mandire tricatuḥpañcasaptamyādyāsathāṣṭamī || 212 ||
[Analyze grammar]

bhave dvitricatuḥpañcamyaṣṭamyaḥ saptamī tathā |
aśoke dvitriṣaṭsaptamyaṣṭamyaḥ pūrvayā sahi || 213 ||
[Analyze grammar]

bhāsvare dvicatuḥṣaṣṭhyaḥ saptamyādyāṣṭamīyutā |
trisaptamyaṣṭamīṣaṣṭhīturyādyāścauṣyasaṃjñite || 214 ||
[Analyze grammar]

dvitrituryāṣṭamiṣaṣṭhyo lātavye saptamī tathā |
dvisaptamyaṣṭamīṣaṣṭhīpañcamyādyāśca susvane || 215 ||
[Analyze grammar]

tripañcamyaṣṭamīṣaṣṭhīsaptamyādyāstathā makhe |
dvitrisaptāṣṭamīṣaṣṭhīpañcamyo vājisaṃjñite || 216 ||
[Analyze grammar]

netre pūrvācatuḥpañcaṣaṭsaptamyo'ṣṭamī tathā |
bhrame syurdvicatuḥpañcaṣaṭsaptamyo'ṣṭamī tathā || 217 ||
[Analyze grammar]

ghoṣe ca tricatuḥpañcaṣaṭsaptamyo'ṣṭamī tathā |
ekadvitricatuḥpañcaṣaṭsaptamyo bhavanti cet || 218 ||
[Analyze grammar]

mūṣāstadānīṃ bhāṇḍīramiti prāhurniveśanam |
ekadvitricatuḥpañcaṣaṣṭhyo yatra tathāṣṭamī || 219 ||
[Analyze grammar]

tadvaisanamiti prāhurvāstuvidyāvido gṛham |
ekadvitricatuḥpañcasaptāṣṭamyo gṛhe yadi || 220 ||
[Analyze grammar]

mūṣā bhavanti tadvidyātprasthamityabhidhānataḥ |
ekadvitricaturthyaḥ syuḥ ṣaṣṭhī saptamyathāṣṭamī || 221 ||
[Analyze grammar]

yasmin mūṣāstadatrāhuḥ pratānamiti mandiram |
caturthīvarjitābhiḥ syānmūṣābhirveśma vāsulam || 222 ||
[Analyze grammar]

kaṭaṃ tṛtīyāhīnābhirvijñātavyaṃ niveśanam |
mūṣābhiradvitīyābhirlakṣmīvāsumudāhṛtam || 223 ||
[Analyze grammar]

sugandhāntamanādyābhiraṣṭābhiḥ sarvabhadra kam |
ityekabhadra prabhṛtīni veśmānyuktāni yāvadgṛhamaṣṭabhadra m |
etāṃścatuśśālagṛhaprabhedān yo vetti pūjāṃ sa labheta loke || 224 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19: catuḥśālavidhāna

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: