Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 21: dvāsaptatitriśāla-lakṣaṇa

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha dvāsaptatitriśālalakṣaṇaṃ nāmaikaviṃśo'dhyāyaḥ |
atha dvāsaptaterbrūmastriśālānāṃ yathākramam |
abhighānāni kārtsnyena lakṣaṇāni pṛthakpṛthak || 1 ||
[Analyze grammar]

mukhyāni teṣu catvāri kathyante tāni nāmataḥ |
hiraṇyanābhaṃ sukṣetraṃ cullī pakṣaghnameva ca || 2 ||
[Analyze grammar]

hiraṇyanābhamutkṛṣṭaṃ hīnamuttaraśālayā |
tatsyāddhanapradaṃ bhartuḥ sukṣetraṃ pūrvayā vinā || 3 ||
[Analyze grammar]

sukṣetraṃ lakṣaṇopetamṛddhivṛddhipradaṃ vibhoḥ |
cullī dakṣiṇayā hīnā śālayā vittanāśinī || 4 ||
[Analyze grammar]

pakṣaghnaṃ paścimāhīnaṃ vairakṛtkulanāśanam |
alindayogādeteṣāṃ laghuprastārayogataḥ || 5 ||
[Analyze grammar]

mūṣāyogācca bhedāḥ syuraṣṭādaśa pṛthakpṛthak |
jāmbūnadaṃ hiraṇyākhyaṃ rukmākhyaṃ hemasaṃjñitam || 6 ||
[Analyze grammar]

kanakaṃ kāñcanaṃ svarṇaṃ suvarṇaṃ ca tataḥ param |
santāpasaṃjñaṃ sāraṃ ca tathā cāmīkarāhvayam || 7 ||
[Analyze grammar]

tapanaṃ tāpanīyaṃ ca śātakumbhamathāpi ca |
hiraṇyanābhaṃ kalyāṇaṃ bhūṣaṇaṃ bhūtibhūṣaṇam || 8 ||
[Analyze grammar]

bhedā hiraṇyanābhasyetyaṣṭādaśa bhavantyamī |
nāgaṃ sūryaprabhākhyaṃ ca mattavāraṇakaṃ tathā || 9 ||
[Analyze grammar]

caturthaṃ kesarītyuktaṃ vāsavaṃ cendra meva ca |
hariṃhaṃ saṃ sārasāṇḍaṃ kuñjaraṃ toyadaṃ tathā || 10 ||
[Analyze grammar]

meghamālābhidhānaṃ ca dhārāsāraṃ mahodaram |
kardamaṃ nāmataścānyat sukṣetraṃ prakaraṃ tathā || 11 ||
[Analyze grammar]

sukṣetrānugatānyāhustathānyaddhānyapūrakam |
cullībhedānatha brūmasteṣāmādyaṃ bhujaṅgamam || 12 ||
[Analyze grammar]

nirjīvākhyaṃ vihaṅgaṃ ca nakulaṃ pannagāhvayam |
śatacchidraṃ ca sarpaṃ ca kopasaṃjñaṃ bhagandaram || 13 ||
[Analyze grammar]

udvejanākhyaṃ sannyāsaṃ nistoṣaṃ karuṇānanam |
vāraṇaṃ dāraṇaṃ cullī kakudaṃ kandaraṃ tathā || 14 ||
[Analyze grammar]

iti cullīprabhedeṣu mandirāṇi daśāṣṭa ca |
brūmaḥ pakṣaghnasaṃbaddhagṛhanāmāni samprati || 15 ||
[Analyze grammar]

rākṣasaṃ dhvāntasaṃhāraṃ devāri suradāruṇam |
ghoṣaṇaṃ vyāghraśārdūle śoṣaṇākhyaṃ viśoṣaṇam || 16 ||
[Analyze grammar]

mattadaṃ ca nirānandaṃ śākunaṃ vighnanirghṛṇe |
ripusaṃhadapakṣaghne sutaghna vairipūraṇam || 17 ||
[Analyze grammar]

ityaṣṭādaśa pakṣaghnabhedāḥ proktā yathākramam |
hiraṇyanābhabhedeṣu dhanyaṃ jāmbūnadaṃ gṛham || 18 ||
[Analyze grammar]

ādyādyābhiścatasṛbhirmūṣābhirupalakṣitam |
yatrādyādvitripañcamyo hiraṇyaṃ nāma tacchubham || 19 ||
[Analyze grammar]

pañcamyādyādvituryābhiḥ syādrukmaṃ rukmadaṃ gṛham |
ādyātrituryāpañcamyo yatra taddhemasaṃjñitam || 20 ||
[Analyze grammar]

dvitrituryāpañcamībhiḥ kanakaṃ kanakāvaham |
sādyābhirdvitriṣaṣṭhībhiḥ kāñcanaṃ kāñcanapradam || 21 ||
[Analyze grammar]

ādyādvituryāṣaṣṭhībhiḥ svarṇaṃ svarṇavivṛddhaye |
suvarṇamādyātricatuḥṣaṣṭhībhiḥ syātsuvarṇadam || 22 ||
[Analyze grammar]

syāddvitrituryāṣaṣṭhībhiḥ santāpaṃ tāpaśāntikṛt |
ādyādvipañcamīṣaṣṭhyo yatra tatsāramuttamam || 23 ||
[Analyze grammar]

cāmīkaraṃ triṣaṣṭhyādyāpañcamībhirgṛhottamam |
dvitriṣaṭpañcamībhiḥ syāttapanaṃ nāma mandiram || 24 ||
[Analyze grammar]

ṣaṭturyādyāpañcamībhistāpanīyamudāhṛtam |
śātakumbhaṃ dviṣaṭpañcacaturthībhirbhavedgṛham || 25 ||
[Analyze grammar]

hiraṇyanābhaṃ tricatuḥpañcaṣaṣṭhībhirīritam |
kalyāṇamādyātricatuḥpañcaṣaṣṭhībhirucyate || 26 ||
[Analyze grammar]

ṣaṭpañcadvitrituryābhirbhaved bhūṣaṇasaṃjñitam |
ādyādvitricatuḥpañcaṣaṣṭhībhirbhūtabhūṣaṇam || 27 ||
[Analyze grammar]

atha sukṣetrabhedānāṃ lakṣaṇānyabhidadhmahe |
yatrādyādvitrituryābhistannāgaṃ nāma mandiram || 28 ||
[Analyze grammar]

yatrādyādvitripañcamyastatsūryaprabhamucyate |
ādyādvituryāpañcamyo yatra tanmattavāraṇam || 29 ||
[Analyze grammar]

ādyātrituryāpañcamyo yatra tatkesarīṃ viduḥ |
vāsavaṃ pañcamīturyādvitīyābhistaducyate || 30 ||
[Analyze grammar]

ṣaṣṭhyādyātridvitīyābhirindra mandiramīritam |
ādyādvituryāṣaṣṭhībhirharisaṃjñamudāhṛtam || 31 ||
[Analyze grammar]

ādyātrituryāṣaṣṭhībhirhaṃsasaṃjñaṃ niveśanam |
ṣaṣṭhīdvitricaturthībhiḥ sārasaṃ nāmato bhavet || 32 ||
[Analyze grammar]

ādyādvipañcaṣaṣṭhībhiḥ kathayantīha kuñjaram |
ādyātripañcaṣaṣṭhībhirvijñeyaṃ toyadaṃ gṛham || 33 ||
[Analyze grammar]

meghamālaṃ triṣaṭpañcadvitīyābhirudāhṛtam |
dhārāsāraṃ catuḥpañcaṣaḍādyābhirbhavedgṛham || 34 ||
[Analyze grammar]

dvicatuḥpañcaṣaṣṭhībhirmahodaramiti smṛtam |
kardamaṃ nāma ṣaṭpañcatrituryābhirjayāvaham || 35 ||
[Analyze grammar]

ṣaṭpañcaturyātryādyābhiḥ sukṣetraṃ syāddhanapradam |
dvitriṣaṭpañcaturyābhirbhavetprakaramṛddhidam || 36 ||
[Analyze grammar]

ādyābhiśca ṣaḍetābhirvijñeyaṃ dhānyapūrakam |
aṣṭādaśaite sukṣetragṛhabhedāḥ prakīrtitāḥ || 37 ||
[Analyze grammar]

ādyādvitricaturthībhirmūṣābhiḥ syādbhujaṅgamam |
nirjīvamādyāpañcatridvitīyābhirniveśanam || 38 ||
[Analyze grammar]

ādyādvipañcaturyābhirvahantībhirvidantīha vihaṅgamam |
pañcādyātricaturthībhirmūṣābhirnakulaṃ viduḥ || 39 ||
[Analyze grammar]

pañcadvitricaturthībhiḥ pannagaṃ nāmato bhavet |
śatacchidraṃ ṣaḍādyātridvitīyābhirbhavedgṛham || 40 ||
[Analyze grammar]

ādyādvituryāṣaṣṭhībhiḥ sarpamityabhidhīyate |
ādyātriṣaṭcaturthībhiḥ kopamityabhiśabditam || 41 ||
[Analyze grammar]

ṣaṭcatustridvitīyābhirbhavedveśma bhagandaram |
ādyādvipañcaṣaṣṭhībhirudvejanamudāhṛtam || 42 ||
[Analyze grammar]

sannyāsamādyāpañcatriṣaṣṭhībhirbhavanādhamam |
dvitriṣaṭpañcamībhistu nistoyamabhidhīyate || 43 ||
[Analyze grammar]

turyādyāpañcaṣaṣṭhībhiḥ karuṇānanamucyate |
dvicatuḥpañcaṣaṣṭhībhirvāraṇaṃ mukhavāraṇam || 44 ||
[Analyze grammar]

tricatuḥpañcaṣaṣṭhībhirdāraṇaṃ śrīvidāraṇam |
cullyādyātricatuḥpañcaṣaṣṭhībhirvittanāśanam || 45 ||
[Analyze grammar]

ṣaṭpañcadvitrituryābhiḥ kakudaṃ nāma mandiram |
kandaraṃ ṣaṭcatuḥpañcatridvyādyābhirgṛhādhamam || 46 ||
[Analyze grammar]

athāṣṭādaśa kathyante bhedāḥ pakṣaghnasaṃśrayāḥ |
teṣu rākṣasamādyādvitricaturthībhirucyate || 47 ||
[Analyze grammar]

pañcādyādvitṛtīyābhirdhvāntasaṃghātamīritam |
pañcādyādvicaturthībhirdevārīti nigadyate || 48 ||
[Analyze grammar]

ādyātripañcaturyābhirvijñeyaṃ devadāruṇam |
pañcatridvicaturthībhirghoṣaṇaṃ duḥkhaghoṣaṇam || 49 ||
[Analyze grammar]

ṣaḍādyādvitṛtīyābhirvyāghramityabhidhīyate |
ādyādvituryāṣaṣṭhībhiḥ śārdūlaṃ syānniveśanam || 50 ||
[Analyze grammar]

ādyātrituryāṣaṣṭhībhiḥ śoṣaṇaṃ putraśoṣaṇam |
ṣaṭturyādvitṛtīyābhirvijānīyādviśoṣaṇam || 51 ||
[Analyze grammar]

ādyādvipañcaṣaṣṭhībhirmattadaṃ nāma mandiram |
nirānandākhyamādyātripañcaṣaṣṭhībhirucyate || 52 ||
[Analyze grammar]

pañcaṣaḍdvitṛtīyābhiḥ śākunaṃ nāmato bhavet |
vighnamādyācatuḥpañcaṣaṣṭhībhirvighnavardhanam || 53 ||
[Analyze grammar]

nirghṛṇaṃ ṣaṭcatuḥpañcadvitīyābhirasaukhyakṛt |
tricatuḥpañcaṣaṣṭhībhirvadanti ripusaṃhadam || 54 ||
[Analyze grammar]

ṣaṭpañcaturyātryābhiḥ pakṣaghnaṃ sutanāśanam |
ṣaṭpañcadvitrituryābhiḥ sutaghnaṃ ssutasūdanam || 55 ||
[Analyze grammar]

ṣaṭpañcadvitrituryādyā yatra tadvairipūraṇam |
pakṣaghnasyānugānyevaṃ gṛhāṇyaṣṭādaśa kramāt || 56 ||
[Analyze grammar]

caturādyāstriśāleṣu mūṣā bāhyā na cāntarā |
syādvinādyāṃ dvitīyāṃ ca triśālaṃ pañcabhadra kam |
bāhyataḥ kramamutsṛjya triśālavidhirīritaḥ || 57 ||
[Analyze grammar]

hiraṇyanābhādiniketanānāṃ catuṣṭayasyaivamamī prakārāḥ |
dvisaptatiḥ kṛtsnatayopadiṣṭāḥ pratyekamaṣṭādaśabhedakḷptāḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21: dvāsaptatitriśāla-lakṣaṇa

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: