Padma-samhita [sanskrit]
80,291 words
The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.
Chapter 19
pādmasaṃhitāyām |
ekonaviṃśo'dhyāyaḥ |
utsavaprāyaścittavidhiḥ. |
nityanaimittikasampāte kartavyakramaḥ. |
nityaṃ naimittikaṃ kāmyaṃ nipatedyugapadyadi |
śrībhagavān |
kṛtvānaimittikaṃ nityamācārya stadanantaram || 1 ||
[Analyze grammar]
gṛhārcāsnapane nimittānusāreṇa sthalam. |
gṛhārcāsnapane prāpte vistāre sati veśmani |
tatraiva snapanaṃ kāryaṃ saṅkaṭe tu bahirbhavet || 2 ||
[Analyze grammar]
alayabimbasya bahissnapananiṣedhaḥ. |
parvatādau śucau deśe prapānirmāṇapūrvakam |
snapanaṃ devadevasya kāryaṃ bhāgavatena tat || 3 ||
[Analyze grammar]
ālaye sthāpitaṃ bimbaṃ na kadāciccaturmukha |
nirgamayya bahissnāpya mantareṇa tu sarvadā || 4 ||
[Analyze grammar]
sthāpayet |
tīrthāvabhṛthādāvanujñā. |
tīrthāvadhṛthaveḷāyāṃ sadyādīnāṃ taṭe bhavet |
anyathā cecchāntihomaṃ kuryātsarvasamṛddhidam || 5 ||
[Analyze grammar]
snapanāṅgavaikalye prāyaścittam. |
aṅkurārpaṇahīne ca snapane kautuke'nvite |
adhivāsavihīne ca kalaśaissnapane sati || 6 ||
[Analyze grammar]
kautukojjhite |
śāntihomo vidhātavya ssarvadoṣāpanuttaye |
saṅkalpitasnānahānau dviguṇaṃ snapanaṃ bhavet || 7 ||
[Analyze grammar]
akṛte rājarāṣṭrasya bhavedvibhavasaṅkṣayaḥ |
yajamānasya dhāmnaśca prajānāṃ ca dhanakṣayaḥ || 8 ||
[Analyze grammar]
snapanakālaviparyaye. |
akāle tu kṛte snāne viṣuvādau yathodite |
śāntiḥ kāryayane caiva dakṣiṇe prāgupakramaḥ || 9 ||
[Analyze grammar]
uttare caiva pāścātye uttamaṃ naiva dūṣaṇam |
caitre ca viṣuve tadvatkramādāśvayuje'pi ca || 10 ||
[Analyze grammar]
upakramaṇa |
snapanakalaśānāṃ vikāre. |
sthāpitānāṃ ca kumbhānāṃ bhedane patane tathā |
kālādidoṣaduṣṭe ca krimikeśādidūṣite || 11 ||
[Analyze grammar]
cchedane |
laṅghite'śucisaṃspṛṣṭe vāyasādyaiścha dūṣite |
garhite śvāpadādyaiśca spṛṣṭe cāśucibhistathā || 12 ||
[Analyze grammar]
vyāghrādyaiścaina |
pāṣaṇḍaiḥ pratilomaiśca tathodakyādidūṣite |
kalaśaṃ taṃ tamuddhṛtya sthāpayitvā parān punaḥ || 13 ||
[Analyze grammar]
taddaivatyān japenmantrā naṣṭottaraśatāvaram |
snapanaṃ yadi taiḥkuryācchāntihomaṃ samācaret || 14 ||
[Analyze grammar]
akramakalaśābhiṣeke. |
akrameṇa samuddhṛtya snapane vihite sati |
japaḥpañcopaniṣadāṃ kartavyastatsamācaret || 15 ||
[Analyze grammar]
devatāmantrādivyatyaye. |
devatāmantrabhūbhāgadravyāṇāṃ vyatyaye sati |
pūrvavanmantrajāpassyātpratidravyamanarcite || 16 ||
[Analyze grammar]
arghyādibhirjapastadvanmahiṣājoṣṭrasambhavaiḥ |
kṣīrādibhistathā dravyai ssnapane snāpayetpunaḥ || 17 ||
[Analyze grammar]
samadbhirmūlamantreṇa juhuyātkamalāsana |
adbhiḥparyuṣitābhiścetsnapanaṃ snāpayetpunaḥ || 18 ||
[Analyze grammar]
śāntihomo mūlavidyā japaścāṣṭottaraṃ śatam |
ārādhanāṅgavaikalye. |
ārādhanāṅgavaikalye nṛttavādyādibhi ssaha || 19 ||
[Analyze grammar]
japaścāṣṭottarānaraḥ |
ssati |
śāntihomo bhavedvedyāṃ snapane calane sati |
pratimāpatane tadvatprāyaścittaṃ caturmukha || 20 ||
[Analyze grammar]
snapane vartamāne tu carane patane'pi vā |
yathāpūrvamavasthāpya snāpayitvā yathīvidhi || 21 ||
[Analyze grammar]
snapane iti ślokadvayaṃ bhaṅge tupunaḥ || itiślokādānantaraṃ kvacitkośe dṛśyate |
śāntihomaśca kartavyaḥ pīṭhādīnāṃ ca bhañṅane |
sahajānāṃ tathā hastapādādīnāṃ caturmukha || 22 ||
[Analyze grammar]
bandhane |
bhaṅgetu teṣāmāvāhya kūrcādau tadgataṃ harim |
kriyāṃ samāpayedbha gnāṃ prabhāpīṭhādikaṃ punaḥ || 23 ||
[Analyze grammar]
bhagne |
samādhāya yathāpūrvaṃ saṃprokṣaṇavidhirbhavet |
vastuṣu snapanāṅgeṣu ādhikyaṃ hānireva vā || 24 ||
[Analyze grammar]
yadi syānmūlamantrāsya japaścāṣṭottarāvaraḥ |
phalārthibhedena snapanakālabhedaḥ. |
mokṣamāṇassadā kuryātsnapanaṃ niśi vā'hani || 25 ||
[Analyze grammar]
ripukṣayārthīdivase dharmārthī dinamadhyame |
dinānte sarvabhogārthī prāya ścittāya sarvadā || 26 ||
[Analyze grammar]
mokṣārthī |
ścittaṃ tu |
snapanadvayasampāte pratisarādiniṣedhaḥ. |
baddhapratisare bimbe snapanārthaṃ tu mantriṇā |
snapanāntarasaṃ prāptau na ca pratisarāntaram || 27 ||
[Analyze grammar]
maṇḍūkādibhiḥ kalaśadūṣaṇe |
maṇḍūkamūṣikāsarpacucundaryādijantubhiḥ |
spṛṣṭe vilaṅghite naṣṭe sthāpite kalaśe tathā || 28 ||
[Analyze grammar]
tyaktvānyaṃ tu tathā kṛtvā mūlamantraṃ japedguruḥ |
sthāpitaṃ kalaśaṃ tadvatpāṣaṇḍaiḥ pratilomajaiḥ || 29 ||
[Analyze grammar]
āśaucibhiḥ kalaśasparśe |
āśaucavadbhiraparaiḥkalaśa sparśane sati |
sadravyaṃ kalaśaṃ tyaktvā tathānyaṃ tatra nikṣipet || 30 ||
[Analyze grammar]
snapane sati |
vācayitvātha puṇyāhaṃ śāntihomaṃ samācaret |
baddhe pratisare āśaucābhāvaḥ. |
karmaṇisnapanādau tu pravṛtte deśikottamaḥ || 31 ||
[Analyze grammar]
sūtakaṃ maraṇāśaucaṃ śṛṇuyānnāśucirbhavet |
vimānasthāpanāhīnasthale utsavakaraṇe |
utsave tu yathāśātracodite skhalane sati || 32 ||
[Analyze grammar]
sūtakāśaucamāśaucam śṛṇuyādvā |
śāntistathocyate brahmannidānīmavadhāryatām |
vimānasthāpanāhīne na kuryadutsavaṃ hareḥ || 33 ||
[Analyze grammar]
brahmaṃ stadetadava |
kuryādvā dhvajamuddhṛtya utsavaṃ ca krameṇa vā |
vāyavīye dhāmakoṇe vidhinā śāntimācaret || 34 ||
[Analyze grammar]
garuḍaṃ cākramena vā |
vimāne |
saṃvatsarāntaṃ tatraiva dhvajayaṣṭeḥ sthitirbhavet |
nityotsavarahita sthalotsavakaraṇe |
hīnanityotsave dhāmni dhvajārohaṇapūrvakam || 35 ||
[Analyze grammar]
notsavaṃ kāraye tkāmyaṃ kārite śāntimācaret |
dhvajadoṣasampāte. |
pramāṇahīne pakṣīndre dhvaje stambhādike'pi vā || 36 ||
[Analyze grammar]
tkarmakārite |
śāntiḥkārya tathā hīne mūṣikādyaiśca dūṣite |
aśucidravyasaṃsparśe tyaktvā kopyadhvajāntaram || 37 ||
[Analyze grammar]
śāntiṃ kuryāttathā nityaṃ |
śāntihomaśca kartavyo brāhmaṇānāṃ ca bhojanam |
dhvajārohaṇa karmāṅgaṃ dhvajaṃ vā stambhameva vā || 38 ||
[Analyze grammar]
karmāṅgadhvajam |
sakṛnniyuktaṃ tyaktavyaṃ dhvajayuṣṭiṃ tu na tyajet |
sakṛnniyuktestambhādau bhūyo'pi viniyojite || 39 ||
[Analyze grammar]
prāyaścittaṃ tu tatra syātsnapanaṃ cottamottamam |
śāntihomaśca kartavyo brāhmaṇānāṃ ca bhojanam || 40 ||
[Analyze grammar]
sthāpite vihageśānadhvaje vātātapādibhiḥ |
varṇahānau na doṣasyā tsamārādhanamiṣyate || 41 ||
[Analyze grammar]
vigageśāne dhvaje vātādipātite |
patite vātavegena hetunā yena kena cit |
uddhṛtya badhvā bhūyopi snapanaṃ madhyamottamam || 42 ||
[Analyze grammar]
varṇahānau tathā bhinne dhvaje cchinne'pi vā kvacit |
dhvajāntaraṃ samutpādyatyaktvā nipatitaṃ dhvajam || 43 ||
[Analyze grammar]
yaṣṭiṃ vākalpyamevāsyaṃ na tu kālapratīkṣaṇam |
viparītaṃ dhvajapaṭaṃ pramādādyadibandhayet || 44 ||
[Analyze grammar]
tanmocayitvā yadvānyaṃ badhvāsnapanamācaret |
dhvajastambhe tathā bhinne bhagne vā suṣire'pi vā || 45 ||
[Analyze grammar]
stambhānta ramapasthāpya śāntissnapanapūrvikā |
patane bhramaṇe vāpi patite vā yadṛcchayā || 46 ||
[Analyze grammar]
raṃ sthāpayatvā |
kampane |
śāntihomo bhavetprāgvanmūlamantrajapastathā |
pakṣīśādhiṣṭhite kumbhe bhinne naṣṭe'tha vā tathā || 47 ||
[Analyze grammar]
aspṛśyaiḥ prāṇibhiḥ spṛṣṭe sthāpya kumbhāntaraṃ punaḥ |
āvāhya tatra vihagaṃ karmaśeṣaṃ samāpayet || 48 ||
[Analyze grammar]
dhvajastambhe ca saṃspṛṣṭe caṇḍālādyairvigarhitaiḥ |
stambhāntaramavasthāpya śāntihomaṃ samācaret || 49 ||
[Analyze grammar]
sūtakaiḥ pretakaiścaiva pratilomai sathāvidhaiḥ |
spṛṣṭe prokṣya dhvajastambhaṃ puṇyāhoktipurassaram || 50 ||
[Analyze grammar]
sakṛnniyojitaṃ tyaktvāmṛṇmayaṃ pālikādikam |
aṅkurānarpayennūcet śāntihomādikaṃ caret || 51 ||
[Analyze grammar]
bhavet |
aṅkuravikāre valmīkaprarohādai ca vidhiḥ. |
aṅkureṣvapi rakteṣu śyāmavarṇayuteṣu vā |
aprarūḍheṣu sarveṣu tathā tiryaggateṣu ca || 52 ||
[Analyze grammar]
aprarūḍheṣu ityādiślokārdhaṃ kvacinna |
aspṛśyasparśane teṣāṃ bhinnacchinneṣu vā punaḥ |
pālikādiṣu naṣṭeṣu patiteṣu yathātathā || 53 ||
[Analyze grammar]
valmīkādiprarohe ca mūṣikādyaiśca bhakṣite |
śāntihomaśca kartavyo brāhmaṇānāṃ ca bhojanam || 54 ||
[Analyze grammar]
nityamadhyenaimittikāntarāpāte pratyekamaṅkukārpaṇam. |
prārabdhakarmamadhye cetkarmanaimittikaṃ punaḥ |
āpatedarpayedbhūya statarthāṃ ścaṅkurrā guruḥ || 55 ||
[Analyze grammar]
arpiteṣvaṅkureṣu daivādyupaghāte śāntiḥ. |
arpiteṣvaṅkureṣu syāddaivādvā yadi mānuṣāt |
karmalopastadā tyaktvā kalpitānaṅkurānapi || 56 ||
[Analyze grammar]
śāntyarthaṃ juhuyādagnau mūlamantrajapastathā |
karmamadhye karmāntarāpāte punaḥ kautukabandhaḥ. |
baddhapratisare bimbe karmārthamaparaṃ yati || 57 ||
[Analyze grammar]
antarā karma nipatedbadhnīyātkautukaṃ punaḥ |
antarāpatitaṃ snānaṃ samāpya pūrvarabdhaṃ samāpayet. |
antarā patite snāne samāpte snapanaṃ punaḥ || 58 ||
[Analyze grammar]
pūrvārabdhamanuṣṭheyaṃ yathāśāntraṃ caturmukha |
śūnyagrāme balidānaniṣedhaḥ. |
grāmādiṣu syācchūnyeṣu na balirvīdhikotsavaḥ || 59 ||
[Analyze grammar]
dhāmanyeva bhavetkāmaṃ yadi syādvīdhikotsavaḥ |
sahasrakalaśaissnānaṃ prayaścittaṃ tadiṣyate || 60 ||
[Analyze grammar]
mahāvātādyabhighāte te punarutsavaḥ. |
utsave varta māne syānmahāvātādinā yati |
grāmādau śithile kṛtvā prayaścittaṃ punarmahaḥ || 61 ||
[Analyze grammar]
māne tu mahā |
kāryona lopyo lope tu kumbhairaṣṭottarai rhareḥ |
snapanaṃ kārayeddhomo japaścārthairdvijārcanam || 62 ||
[Analyze grammar]
kāryā yathoktavidhinā |
muhortātikrame |
muhūrtātikrame śāntissarveṣāṃ karmaṇāmapi |
kāryāhomādibhiḥ paścātkarmārambho yathoditaḥ || 63 ||
[Analyze grammar]
parijanānāmabhighāte anyān kalpayet. |
karmaṇyadhikṛte pūrvaṃ deśiko mūrtipeṣu vā |
daivādvā mānuṣādvāpi vighniteṣvadhikāriṣu || 64 ||
[Analyze grammar]
heturdaivā nmānuṣādvā |
prārabdhaṃ karma kartavyaṃ tādṛgbhiraparairdvijaiḥ |
utsave vighnite daivānmānuṣādvā yathodite || 65 ||
[Analyze grammar]
balimeva kṣipeddhāmni grāmādau vidhikāsvapi |
atikrāntabalividhānam. |
balipradāne pyakṛte kasmiṃściddivase punaḥ || 66 ||
[Analyze grammar]
kurvan balimatikrāntaṃ kṛtvaivaṃ balimācaret |
udyānamṛgayādikriyālope. |
utsavāṅgeṣu hīneṣu kaliteṣu yathāpuram || 67 ||
[Analyze grammar]
udyānayānamṛgayā jaladroṇyādi karmasu |
śāntiḥkāryā bhojanaṃ ca brāhmaṇānāṃ japastathā || 68 ||
[Analyze grammar]
kāsu ca |
bhojanaṃ tu |
apabhṛthasnānalope punarutsavaḥ. |
hīnāyāṃ tīrthayātrāyāṃ punarutsavamācaret |
uttamottamamārgeṇa kṛtvā snapanamāditaḥ || 69 ||
[Analyze grammar]
uktamāsātikrame anantaramāse anujñāvidhiḥ. |
māse yathokte'tikrānte nakṣatrādau yathodite |
utsavo'nantare māsi yadyarvāgvatsarādbhavet || 70 ||
[Analyze grammar]
ūrdhvaṃ saṃvatsarā tkurvan śāntiṃ kṛtvāsamācaret |
sahasrakalaśaissnānaṃ śāntihomaṃ japādikam || 71 ||
[Analyze grammar]
nno cet |
parvotsavalope śāntiḥ. |
lupte parpotsave śānti ssnapanaṃ śaktyapekṣayā |
anyeṣu viṣṇorlupteṣu śravaṇādyutsaveṣu ca || 72 ||
[Analyze grammar]
uttamottamamārgeṇa snapanaṃ tasya niṣkṛtiḥ |
balivastūnāṃ vyatyāse. |
vyatyāse balivastūnāṃ juhuyātsarviṣā śatam || 73 ||
[Analyze grammar]
utpātasaṃsparśe. |
vātādyutpāta saṃspṛṣṭe bimbhe snapanamuttamam |
ācaredyāgaśālāyāṃ prapādiṣu mahotsave || 74 ||
[Analyze grammar]
saṃsparśe |
parvādiṣu |
agnidāhe. |
agnidagdheṣu tatsarvaṃ samādhāya yathāpuram |
śāntihomo dvijendrāṇāṃ bhojanaṃ dānameva ca || 75 ||
[Analyze grammar]
agnidagdhe ca |
kuryātsudarśanaploṣe kumbhairnavabhiruplavaḥ |
kāryo bimbādidāhe'pi tathā snapanamācaret || 76 ||
[Analyze grammar]
yāgamaṇḍapasya sṛgālādipraveśe. |
śvasṛgālādibhiryāgamaṇṭapādi praveśane |
saṃsparśe purvaklaptāni tyaktvānyāni nidhāya ca || 77 ||
[Analyze grammar]
śāntihomodvijendhrāṇāṃ bhojanādi yathāpuram |
caṇḍālādipraveśādau tyaktvā tadvastu dūṣitam || 78 ||
[Analyze grammar]
utsavārthāni vastūni śānti homaṃ samācaret |
utsavāgnessvayaṃ śamane |
utsavāgnau svayaṃ śānte śāntiṃ kuryādyathākramam || 79 ||
[Analyze grammar]
viṣuve ayane ca rātrā vapi tīrthotsavānujñā. |
viṣuve cāyane caiva tīrthayātrā na doṣakṛt |
rātrāvapi |
anyatra ahnyeva tīrthayātrā. |
tato'nyatra kartavyā hnyeva sā bhavet || 80 ||
[Analyze grammar]
saiva sā bhavet |
pramādādyadi yātrāsyātsnapanaṃ cottamottamam |
homaviśchede śāntiḥ. |
utsave homavicchede dviguṇaṃ homamācaret || 81 ||
[Analyze grammar]
mahotsavamadhye bimbanāśe. |
bimbe corādibhirnaṣṭe vartamāne mahotsave |
karmārcādiṣu bimbeṣu bimbaṃ cotpādya pūrvavat || 82 ||
[Analyze grammar]
yānādibhraṃśe. |
ārādhayennipatite bimbe yānānmahotsave |
āropya pūrvavadyānaṃ rathyāsu patitaṃ nayet || 83 ||
[Analyze grammar]
ārādhanena |
parito nayet |
ekādhikāśītikumbhaissnāpayecchāntaye punaḥ |
aṅgahānau kautukasya bimba manyaṃ nayettadā || 84 ||
[Analyze grammar]
mabhyantare nayet |
hīnāṅgaṃ cetsamādhāya sadyassaṃ prokṣaṇaṃ caret |
snapanaṃ śāntaye kuryādbrāhmaṇānāṃ ca toṣaṇam || 85 ||
[Analyze grammar]
bhinnāṅgaṃ |
yānabhaṅge nayeddevaṃ yānenā'nyena vīdhikām |
śāntiśca kāryā patanabhramaṇādau ca sāratheḥ || 86 ||
[Analyze grammar]
puṇyāhavācanādīni kāryāṇi kamalāsana |
yānānāṃ aspṛśyasparśane. |
aspṛśyā yadi yānāni vaheyurbhimbameva vā || 87 ||
[Analyze grammar]
kṣālayitvā tu yānāni bimbaṃ ca snāpayedghaṭaiḥ |
puṣpa yāgābhāve. |
puṣpayāgo niśi bhavecchāntaye bhuktaye pi vā || 88 ||
[Analyze grammar]
rathādīni |
muktayepi vā |
tha vā |
abhāve puṣpayāgasya snapanaṃ cottamottamam |
dhvajāvarohaṇa kālātikrame. |
ārabhya tīrthadivasādūrdhvaṃ pañcadināvadhi || 89 ||
[Analyze grammar]
dhvajāvarohaṇaṃ kāryaṃ paścāccedavarohaṇam |
doṣassyāddoṣaśamanaṃ snapanaṃ madhyamottamam || 90 ||
[Analyze grammar]
aparopya dhvajapaṭaṃ snapanāna ntaraṃ punaḥ |
udvāsya devatāssarvāśśakaṭādbalikarmaṇā || 91 ||
[Analyze grammar]
mahotsavāntaḥ patitaṃ karma vaiśeṣi kāhvayam |
kāryameva na lopyaṃ tallope snapanamācaret || 92 ||
[Analyze grammar]
pavitrāropaṇa viparyāsaprāyaścittam. |
pavitrāropaṇe prāyaścittamanyatpra darśyate |
hīnamāne pavitre vā kuṇḍe vā maṇḍale'pi vā || 93 ||
[Analyze grammar]
dṛśyate |
maṇḍalādikesthaṇḍilādike |
astramantraṃ śataṃ japtvā pūjaye dastravardhinīm |
tyaktvā pavitraṃ keśādidūṣitaṃ punareva tat || 94 ||
[Analyze grammar]
cchāstra paddhatim |
kṛtvā pūrvavadāropya tataśśāntiṃ samācaret |
aspṛśyasparśane kumbhe bhinne naṣṭe'pi vā punaḥ || 95 ||
[Analyze grammar]
kuṃbhāntare samāvāhya mūlamantraṃ japetpunaḥ |
asthānaśūlasthāpane |
asthāne sthāpitaṃ śūla manyatra pratimādikam || 96 ||
[Analyze grammar]
sthāpayitvā yathāsthānaṃ snapanādi samācaret |
māne nyūnādhike vāpi vedyādīnāṃ prakalpite || 97 ||
[Analyze grammar]
manyadvā sthāpanādikam |
yathāpuram |
śāntirājyāhutiḥ kāryā paṃcopaniṣadā śatam |
nayanamokṣaṇākaraṇe |
teṣāmabhāve ca tathā śāntirnayanamokṣaṇam || 98 ||
[Analyze grammar]
akṛtvāsthāpane śāntiṃ kṛtvā nayanamokṣaṇam |
toyādhivāsākaraṇe |
toyādhivāsākaraṇe pratiṣṭhāyāṃ madhudviṣaḥ || 99 ||
[Analyze grammar]
snapanaṃ śāntihomaśca tadvadevāṅgahāniṣu |
anācāryapratiṣṭhāyām |
anācāryapratiṣṭhāyāṃ punasthsāpanamācaret || 100 ||
[Analyze grammar]
ācāryapadamārūḍho vaidhuryādyalpadoṣavān |
adhikāryeva vijñānapāraṃ yāto yadi svayam || 101 ||
[Analyze grammar]
vai mukhyā |
jñānādhikena deveśe sthāpite jñāna rūpiṇi |
na doṣo jñānadahanassarvadoṣān dahetkhalu || 102 ||
[Analyze grammar]
deśike |
bālamaṃdirasthiti kālātikrame. |
yāvatkālaṃ sthitirbhālamandire prārthitā purā |
tāvatyatīte samaye snapanaṃ madhuvidviṣaḥ || 103 ||
[Analyze grammar]
kalpitā |
kāryaṃ punaścatatraiva sthitikālaṃ parīkṣayet |
anyatra vā bālagehe yadvā mūlālaye bhavet || 104 ||
[Analyze grammar]
prakalpayet |
karmārthapīṭhikāyāṃ tat sthāpayitvā samarcayet |
śithilīsaraghādisampāte. |
gopure vālaye yadvā prākāre maṇṭape'thavā || 105 ||
[Analyze grammar]
śithilī saraghātumbāvalmīkādisamudbhave |
uddhṛtyatattatsaṃśodhya deśaṃ kṛtvā yathāpuram || 106 ||
[Analyze grammar]
snapanaṃ devadevasya kuryāduttamamadhyamam |
śāntihomo dvijendrāṇāṃ bhojanaṃ dānameva ca || 107 ||
[Analyze grammar]
siddhāntasāṅkarye. |
siddhāntasaṅkare jāte pramādāttatra saṅkare |
kṛtvā saṃprokṣaṇaṃ pūrvaṃ sahasrakala śāplavaḥ || 108 ||
[Analyze grammar]
tathā sādhaka saṅkare |karṣaṇādiṣu doṣassyā drājarāṣṭrakṣayāsahaḥ ||
siddhāntasvarūpapraśnaḥ. |
brahmā |
sidthāntaṃ nāma kiṃ ko vā bhedastasya janārdana |
śrotumicchāmi tatsarvaṃ na rahasyamidaṃ yadi || 109 ||
[Analyze grammar]
sindhāntanirvacanam. |
śrībhagavān |
mahopaniṣadaṃ nāma siddhāntapadaśabditam |
mīmāṃsādiṣu śātreṣu ye siddhārthā manīṣiṇaḥ || 110 ||
[Analyze grammar]
teṣāmante'dhikārosminnitisiddhānta śabditam |
mantrasiddhāntādi bhedakathanam. |
taccaturdhāsthitaṃ śāstramṛgādivadanekadhā || 111 ||
[Analyze grammar]
saṃjñitam |
sarva |
ekaikaṃ bhidyate tantraṃ śākhābhedena bhūyasā |
prathamaṃmantrasiddhāstaṃ dvitīyaṃ cāgamāhvayam || 112 ||
[Analyze grammar]
tvāgamā |
tṛtīyaṃ tantrasiddhāntaṃ turyaṃ tantrāntaraṃ bhavet |
mantrasiddhāntaḥ. |
ekaiva mūrtirārādhyā prādhānyenetarāḥ punaḥ || 113 ||
[Analyze grammar]
devyaśśriyrādayaścāpi saṃpūjyāḥ parivāravat |
āyudhaiśśaṅkhacakrādyaiśśrīvatsādyaiścabhūṣaṇaiḥ || 114 ||
[Analyze grammar]
mūrtimadbhiḥ parivṛtā kevalā vāmbujāsana |
kathyate yatra tatproktaṃ mantrasiddhāntamagrimam || 115 ||
[Analyze grammar]
āgamasiddhāntaḥ. |
vāsudevādayo vyūhāścatvārassādhakairapi |
kramāgataistulyakakṣyāḥ pūjyāstatprabhavāpyaye || 116 ||
[Analyze grammar]
karmaṇāmapi sanyāsaḥ kathyate yatra cāgame |
tantramāgamasiddhāntaṃ taduktaṃ kamalāsana || 117 ||
[Analyze grammar]
tantrasiddhāntaḥ. |
navānāmapi mūrtīnāṃ prādhānyaṃ yatra kathyate |
mūrtayo dvādaśāṅgāni teṣāmeva tathāpare || 118 ||
[Analyze grammar]
prādurbhāva guṇāścānye mūrtyantaraguṇā api |
prādurbhāvāntarayutāssa digdevaissahāyudhaiḥ || 119 ||
[Analyze grammar]
gaṇāścānyegaṇā api |
digdevāssahāyudhāḥ |
mūrtimadbhiścha devībhirlakṣmyādibhirapi sphuṭam |
tattantrasiddhāntāhvānaṃ |
tantrāntarasiddhāntaḥ. |
caturthaṃ paramaṃ punaḥ || 120 ||
[Analyze grammar]
yatra tantrāntaraṃ tatsyāt |
saumyasiṃhādibhūyiṣṭhaṃ vaktrebhaidaiścaturmukha |
dvitrādimukhabhedā vā mūrtirekaiva pūjyate || 121 ||
[Analyze grammar]
citrādi |
parivārainsaṃvṛtā vā vinā vā sarvakāmadā |
yatra tantrāntaraṃ tatsyāccaturthaṃ kamalāsana || 122 ||
[Analyze grammar]
ārambhāvasānayoreka eva siddhāntaḥ. |
yena siddhāntamārgeṇa karṣaṇādikriyā kṛtā |
ādau tenaiva sakalaṃ nānyasiddhāntavartmanā || 123 ||
[Analyze grammar]
tantreṇāpi tathā yena karṣaṇādikriyā kṛtā |
tenaiva sakalaṃ kāryaṃ na tantrāntaravartmanā || 124 ||
[Analyze grammar]
anuktasya tantrāntarādgrahaṇam. |
tantrāntare'pi kathitamanuktaṃ grāhyameva hi |
tantrasāṅkaryaniṣedhaḥ. |
siddhānta saṅkarastasmāttantrasaṅkara eva ca || 125 ||
[Analyze grammar]
saṅkarastatsyāt. saṅkarastasyatantrasaṅkara evavā |
doṣāya kalpate rājarāṣṭra dhāmakṣayātmane |
siddhāntasaṅkare jāte pramādāttasya śāntaye || 126 ||
[Analyze grammar]
kṛtvā saṃprokṣaṇaṃ pūrvaṃ sahasrakalaśāplavaḥ |
kartavyassnapanaṃ kuryā ttantrasaṅkarasambhave || 127 ||
[Analyze grammar]
ttatra |
antemahotsavaṃ kuryāt dhvajārohaṇapūrvakam |
pañcarātra pratiṣṭhitasya tenaiva nirvāhaḥ. |
sthāpite pañcarātreṇa deve ṣaḍbhirathādhvabhiḥ || 128 ||
[Analyze grammar]
patriṣṭhāne kṛte mohāddoṣassarvakṣayātmakaḥ |
śāntiśca tasya bhūyo'pi pañca rātroktavartmanā || 129 ||
[Analyze grammar]
pratiṣṭhādau |
pratiṣṭhāpya sahasreṇa kalaśaissnapanaṃ hareḥ |
mahotsavaśca kartavyo dhvajārohaṇapūrvakaḥ || 130 ||
[Analyze grammar]
ekatra dīkṣitasya anyatra dīkṣāniṣedhaḥ. |
ekatra dīkṣitastante vā dvijottamaḥ |
kriyāṃ na kuryādanyatra karṣaṇādi caturmukha || 131 ||
[Analyze grammar]
karṣaṇādiścakarṣaṇādīn |
ācāryatvamathārtvijyaṃ pūjāyāṃ madhuvidviṣaḥ |
tantrabhedhe ca siddhāntabhede cāpi na yujyate || 132 ||
[Analyze grammar]
ācāryaṃ kramaśaḥ pūjya pūjādyaṃ madhuvidviṣaḥ |tantrabhede ca casiddhā nte tadevāpi na yujyate. iti kvacitpāṭhaḥ |
viṣaśastrādihatānāṃ nārāyaṇabaliḥ. |
brahmahatyādipāpānāṃ niṣkṛtismsṛticoditā |
mṛtānāṃ viṣaśastrāgni prāyairugraiśca karmabhiḥ || 133 ||
[Analyze grammar]
atra adhyāyasamāptiḥ kvacitkośe dṛśyate |
nārāyaṇabalirnāma samārādhanamuttamam |
gatiheturvinā tena gatiranyāna vidyate || 134 ||
[Analyze grammar]
punardahanamārabhya karma smārtamaśeṣataḥ |
kṛtvā sapiṇḍīkaraṇaparyantaṃ tadanantaram || 135 ||
[Analyze grammar]
devadevaṃ samārādhya vakṣyamāṇena vartmanā |
viṣṇvālaye nadītīre parvate vā vane'pi vā || 136 ||
[Analyze grammar]
vipinepi vā |
ānyatra vā puṇyadeśe karturvā bhavane śubhe |
yaṣṭavyaṃ kṛṣṇapakṣasya dvādaśyāmayanadvaye || 137 ||
[Analyze grammar]
upoṣitassan pūrvedyuḥkartāniyatamānasaḥ |
brāhmaṇānbhagavadbhaktānvratasvādhyāyaśālinaḥ || 138 ||
[Analyze grammar]
āmantryamantravidbadhvā keśavādi yathāsvayam |
śodhite gomayāmbhobhirbhūtale kuśaviṣṭare || 139 ||
[Analyze grammar]
upaveśya vṛtāneva prāṅmukhān kamalāsana |
arghyādibhissamabhyarcya sāmabhiḥ keśavadibhiḥ || 140 ||
[Analyze grammar]
prātarena |
namontrairnāgavallyādi datvā cābhyañjayeddvijān |
snātānāṃ sannidau teṣāṃ homaṃ caupāsane'nale || 141 ||
[Analyze grammar]
kṛtvāgni mukhamagneśca prāgbhāge cakrapaṅkaje |
sthaṇḍale kuśakūrce vā devamāvāhayediti || 142 ||
[Analyze grammar]
puṣpāñjalissamutthāya nṛsūktādyā ṛco japan |
oṃ pūrvābhirvyāhṛtibhirāvāhya puruṣottamam || 143 ||
[Analyze grammar]
mūrtibhedān keśavādīnnāmabhistairanantaram |
āvāhyārghyādibhiṣṭadbhirupacarya pṛthakpṛthak || 144 ||
[Analyze grammar]
tarpayitvā tilāmbhobhiḥ keśavādīn svanāmabhiḥ |
upacarya ca dīpāntaṃ puruṣaṃ puruṣātmanā || 145 ||
[Analyze grammar]
sūktena keśavādīṃstu nāmabhistairyathākramam |
agnau padmāsanāsīnaṃ dhyātvā paramapūruṣam || 146 ||
[Analyze grammar]
anūcya pāyasaṃ viṣṇornukamityṛcamabjaja |
paścātparomātrayeti yājyayā juhuyāddhaviḥ || 147 ||
[Analyze grammar]
āśrānya pāyasaṃ |
keśavādyairnāmadheyaissarpiṣā juhuyāttataḥ |
caturthyantairdvādaśabhi rnāmabhirdhyānamāsthitaḥ || 148 ||
[Analyze grammar]
namantai |
kṣīrājyaguḍamiśrānnaṃ tebhya eva nivedayet |
devasya tvā savituriti mahāviṣṇornavedanam || 149 ||
[Analyze grammar]
saptavyāhṛtibhirbhūyo juhuyātsarpiṣānale |
darbhāsaneṣu bhūdevānāhutānupaveśitān || 150 ||
[Analyze grammar]
vastrāṅgulīyakacchatrakuṇḍalopānahādibhiḥ |
yathāśakti samabhyarcya mantreṇāṣṭākṣareṇa tān || 151 ||
[Analyze grammar]
tilājyamiśrahastena tadanujñānapūrvakam |
juhuyādanale havyaṃ vidyayā vakṣyamāṇayā || 152 ||
[Analyze grammar]
pitṛbhyastatpitṛbhyaśca tatpitṛbhyaḥ punastathā |
mātṛbhyaḥ pitṛmātṛbhya statpitṛbhyaḥpunastathā || 153 ||
[Analyze grammar]
pitṛbhyaḥ |
tanmātṛbhyaḥ punaḥtatsvasṛbhyaḥtat śvaśrūbhvaḥ |
mātāmahebhya steṣāṃ ye pitarastebhya eva ca |
matāmahībhyo mātuśca pitṛmātṛbhya eva ca || 154 ||
[Analyze grammar]
ssarvebhyaḥ |
māturmātṛbhya |
pituḥ pitāmahībhyaśca tathācāryebhya eva ca |
tatpatnībhyo gurubhyaśca gurupatnībhya eva ca || 155 ||
[Analyze grammar]
sakhibhyastatpurandhrībhyojñātibhyā yāścatat striyaḥ |
tābhyaśchāmātyatat strībhyassarvābhyastat striyaścayāḥ || 156 ||
[Analyze grammar]
tābhyaśceti samuccārya svadhā nama iti bruvan |
nārāyaṇāya svāheti pratyekaṃ pṛthagāhutiḥ || 157 ||
[Analyze grammar]
prathamāhutīḥ. paramāhutīḥ |
agnibaddaṃ caturthyantaṃ kavyavāhanamityatha |
tadantesviṣṭakṛcchabdhamanuṣaṅgaśca pūrvavat || 158 ||
[Analyze grammar]
hutvaivaṃ sarpiṣā paścāddvādaśākṣaravidyayā |
pratyekaṃ śatamaṣṭā ca dvādaśākṣara vidyayā || 159 ||
[Analyze grammar]
idamardhaṃ bahughana |
tathāṣṭākṣaravidyayā |
viṣṇugāyatriyā tadvadbrāhmaṇān ṣaḍrasānvitam |
bhojayeddakṣaṇāṃ tadyāttān praṇamya pradakṣiṇam || 160 ||
[Analyze grammar]
tānanujñāpya śiṣṭānnaṃ yatheṣṭaṃ kriyātāmiti |
dakṣiṇenānalaṃ darbhān prāgagrān śodhite sthale || 161 ||
[Analyze grammar]
saṃstīrya teṣu darbheṣu baliṃ dadyātsamāhitaḥ |
viśvebhyaścaiva devebhyassādhyebhyastadanantaram || 162 ||
[Analyze grammar]
sarvebhyaścaiva devebhyo viṣṇurnārāyaṇa stathā |
sahasraśirase caiva yajñātmapadameva ca || 163 ||
[Analyze grammar]
puruṣaṃ yajñapūrvaṃ ca sarveśvarapadaṃ tathā |
caturthyantaṃ samucchārya namassvā hetyanastaram || 164 ||
[Analyze grammar]
sarvatraivānuṣaṅgaṃ ca sviṣṭakṛdyajanādikam |
ādhenuvaradānāntaṃ kṛtvā pretaṃ nivedayet || 165 ||
[Analyze grammar]
mūrtiṣu dvādaśasvenaṃ yajñaśarmāṇamākhyayā |
nivedayāmi devāya keśavāyetyanukramāt || 166 ||
[Analyze grammar]
dvādaśabhyonivedyaivaṃ paramānnaṃ nivedayet |
nārāyaṇabalirhyeṣa dvijānāṃ samudīritaḥ || 167 ||
[Analyze grammar]
paramātmanni vedayet |
samudāhṛtaḥ |
evaṃ yasya kṛte datto balirde vārcanā tmakaḥ |
sa yāti nikhilaṃ pāpaṃ nirdhūya brahma śāśvatam || 168 ||
[Analyze grammar]
dikam |
nirṇayaṃ vāpi |
pāpānāmitareṣāṃ ca baliḥ puṇyakṛtāmapi |
paramātmapadaprāptyaikalpate nātra saṃśayaḥ || 169 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 19
Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)
1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I
Buy now!