Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 236 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
tāmasāni ca śāstrāṇi samācakṣva mamānagha |
saṃproktānica tairvviprairbhagavadbhaktivarjitaiḥ |
teṣāṃ nāmāni kramaśaḥ samācakṣva sureśvara || 1 ||
[Analyze grammar]

rudra uvāca |
śṛṇu devi pravakṣyāmi tāmasāni yathākramam || 2 ||
[Analyze grammar]

teṣāṃ smaraṇamātreṇa mohaḥ syājjñānināmapi |
prathamaṃ hi mayaivoktaṃ śaivaṃ pāśupatādikam || 3 ||
[Analyze grammar]

macchaktyāveśitairvvipraiḥ proktāni ca tataḥ śṛṇu |
kaṇādena tu saṃproktaṃ śāstraṃ vaiśeṣikaṃ mahat || 4 ||
[Analyze grammar]

gautamena tathā nyāyaṃ sāṃkhyaṃ tu kapilena vai |
dhiṣaṇena tathā proktaṃ cārvvākamatigarhitam || 5 ||
[Analyze grammar]

daityānāṃ nāśanārthāya viṣṇunā buddharūpiṇā |
bauddhaśāstramasatproktaṃ nagnanīlapaṭādikam || 6 ||
[Analyze grammar]

māyāvādamasacchāstraṃ pracchannaṃ baddha ucyate |
mayaiva kathitaṃ devi kalau brāhmaṇarūpiṇā || 7 ||
[Analyze grammar]

apārthaṃ śrutivākyānāṃ darśayanlokagarhitam |
svakarmmarūpaṃ tyājyatvamatraiva pratipādyate || 8 ||
[Analyze grammar]

sarvakarmmaparibhraṣṭairvaidharmmatvaṃ taducyate |
pareśajīvapāraikyaṃ mayā tu pratipādyate || 9 ||
[Analyze grammar]

brahmaṇosya svayaṃ rūpaṃ nirguṇaṃ vakṣyate mayā |
sarvasya jagato'pyatra mohanārthaṃ kalau yuge || 10 ||
[Analyze grammar]

vedārthavanmahāśāstraṃ māyayā yadavaidikam |
mayaiva kalpitaṃ devi jagatāṃ nāśakāraṇāt || 11 ||
[Analyze grammar]

madājñayā jaimininā pūrvaṃ vedamapārthakam |
nirīśvareṇa vādena kṛtaṃ śāstraṃ mahattaram || 12 ||
[Analyze grammar]

śāstrāṇi caiva girije tāmasāni nibodha me |
purāṇāni ca vakṣyāmi tāmasāni yathākramāt || 13 ||
[Analyze grammar]

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā |
tathaiva nāradīyaṃ tu mārkaṇḍeyantu saptamam || 14 ||
[Analyze grammar]

āgneyamaṣṭamaṃ proktaṃ bhaviṣyaṃ navamaṃ tathā |
daśamaṃ brahmavaivartaṃ liṅgamekādaśaṃ smṛtam || 15 ||
[Analyze grammar]

dvādaśaṃ ca varāhaṃ ca vāmanaṃ ca trayodaśam |
kaurmmaṃ caturdaśaṃ proktaṃ mātsyaṃ paṃcadaśaṃ smṛtam || 16 ||
[Analyze grammar]

ṣoḍaśaṃ gāruḍaṃ proktaṃ skaṃdaṃ saptadaśaṃ smṛtam |
aṣṭādaśaṃ tu brahmāṃḍaṃ purāṇāni yathākramam || 17 ||
[Analyze grammar]

mātsyaṃ kaurmaṃ tathā laiḍgaṃ śaivaṃ skāṃdaṃ tathaiva ca |
āgneyaṃ ca ṣaḍetāni tāmasāni nibodha me || 18 ||
[Analyze grammar]

vaiṣṇavaṃ nāradīyaṃ ca tathā bhāgavataṃ śubham |
gāruḍaṃ ca tathā pādmaṃ vārāhaṃ śubhadarśane || 19 ||
[Analyze grammar]

sātvikāni purāṇāni vijñeyāni śubhāni vai |
brahmāṃḍa brahmavaivarttaṃ mārkaṃḍeyaṃ tathaiva ca || 20 ||
[Analyze grammar]

bhaviṣyaṃ vāmanaṃ brāhmaṃ rājasāni nibodha me |
sātvikā mokṣadāḥ proktā rājasāḥ sarvadā śubhāḥ || 21 ||
[Analyze grammar]

tathaiva tāmasā devi nirayaprāptihetavaḥ |
tathaiva smṛtayaḥ proktā ṛṣibhistriguṇānvitāḥ || 22 ||
[Analyze grammar]

sātvikā rājasāścaiva tāmasā śubhadarśane |
vāsiṣṭhaṃ caiva hārītaṃ vyāsaṃ pārāśaraṃ tathā || 23 ||
[Analyze grammar]

bhāradvājaṃ kāśyapaṃ ca sātvikā muktidāḥ śubhāḥ |
yājñavalkyaṃ tathātreyaṃ taittiraṃ dākṣameva ca || 24 ||
[Analyze grammar]

kātyāyanaṃ vaiṣṇavaṃ ca rājasāṃ svargadāḥ śubhāḥ |
gautamaṃ bārhaspatyaṃ ca sāṃvarttaṃ ca yamaṃ smṛtam || 25 ||
[Analyze grammar]

sākhyaṃ cauśanasaṃ ceti tāmasā nirayapradāḥ |
kimatra bahunoktena purāṇeṣu smṛtiṣvapi || 26 ||
[Analyze grammar]

tāmasā narakāyaiva varjayettānvicakṣaṇaḥ |
etatte sarvamākhyātaṃ prasaṃgācchubhadarśanam |
śeṣāṃ ca prabhavāvasthāṃ harervakṣyāmi te śṛṇu || 27 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe tāmasaśāstrakathanaṃnāma ṣaṭtriṃśadadhikadviśatatamo'dhyāyaḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 236

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: