Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 235 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīpārvatyuvāca |
pāṣaṃḍānāṃ ca saṃvādaṃ varjayediti yattvayā || 1 ||
[Analyze grammar]

uktaṃ mameha bhagavānśvapacādapi garhitam |
te yādṛśāḥ samākhyātāḥ kairliṃṅgaiścihnitā bhuvi |
rudra uvāca |
ye'nyadevaṃ paratvena vadaṃtyajñānamohitāḥ || 2 ||
[Analyze grammar]

nārāyaṇājjagannāthātte vai pāṣaṃḍinaḥ smṛtāḥ |
kapālabhasmāsthidharā ye hyavaidikaliṅginaḥ || 3 ||
[Analyze grammar]

ṛte vanasthāśramācca jaṭāvalkaladhāriṇaḥ |
avaidikakriyopetāstai vai pāṣaṃḍinastathā || 4 ||
[Analyze grammar]

śaṃkhacakrordhvapuṃḍrādi cihnaiḥ priyatamairhareḥ |
rahitā ye dvijā devi te vai pāṣaṃḍinaḥ smṛtāḥ || 5 ||
[Analyze grammar]

śrutismṛtyuditācāraṃ yastu nācarati dvijaḥ |
sa pāṣaṃḍīti vijñeyaḥ sarvalokeṣu garhitaḥ || 6 ||
[Analyze grammar]

vinā vai bhagavatprītyā te vai pāṣaṃḍinaḥ smṛtāḥ |
samastayajñabhoktāraṃ viṣṇuṃ vai brahmadaivatam || 7 ||
[Analyze grammar]

udiśya devatā eva juhoti ca dadāti ca |
sa pāṣaṇḍīti vijñeyaḥ svataṃtraḥ sarvakarmasu || 8 ||
[Analyze grammar]

svātaṃtryātkurute yastu karma vedoditaṃ mahat |
yastu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ || 9 ||
[Analyze grammar]

samamanyairnirīkṣeta sa pāṣaṃḍī bhavetsadā |
avasthātritaye yastu manovākkāyakarmmabhiḥ || 10 ||
[Analyze grammar]

vāsudevaṃ na jānāti sa pāṣaṃḍī bhaveddivajaḥ |
kimatra bahunoktena brāhmaṇā yepyavaiṣṇavāḥ || 11 ||
[Analyze grammar]

na spraṣṭavyā na vaktavyā na draṣṭavyāḥ kadācana |
pārvatyuvāca |
bhagavanparamaṃ guhyaṃ pṛcchāmi surasattama || 12 ||
[Analyze grammar]

mayi prītyā samācakṣva saṃśayo varttate bhṛśam |
kapālabhasmacarmmāsthi dhāraṇaṃ śrutigarhitam || 13 ||
[Analyze grammar]

tattvayā dhāryyate deva garhitaṃ kena hetunā |
strīcāpalyena deveśa pṛcchāmi tvāṃ mahāmate || 14 ||
[Analyze grammar]

mahāprabhāvātkathitaṃ na karttavyaṃ kvacidbhavet |
tvayeti na purā proktaṃ vistareṇa mahāprabho || 15 ||
[Analyze grammar]

akarttavyamiti praśnaṃ kṣaṃtumarhasi me prabho |
vasiṣṭha uvāca |
iti devyā haraḥ pṛṣṭo rahasye janavarjite || 16 ||
[Analyze grammar]

uvāca paramaṃ guhyaṃ yadyadācaritaṃ svakam |
śiva uvāca |
śṛṇu devi pravakṣyāmi yadguhyaṃ paramādbhutam || 17 ||
[Analyze grammar]

na vaktavyaṃ tvayā devi janeṣu kathitaṃ mayā |
apṛthaktvāccharīrasya vakṣyāmi tava suvrate || 18 ||
[Analyze grammar]

namucyādyā mahādaityāḥ purā svāyaṃbhuveṃtare |
mahābalā mahāvīryā mahāvīrā mahaujasaḥ || 19 ||
[Analyze grammar]

sarve viṣṇuratāḥ śuddhāḥ sarvapāpavivarjitāḥ |
trayīdharmavṛtāḥ sarve bhagnā iṃdrapurogamāḥ || 20 ||
[Analyze grammar]

viṣṇoḥ samīpamāgamya bhayārttāḥ śaraṇaṃ gatāḥ |
devā ūcuḥ |
ajeyānsarvadevānāṃ taponirddhūtakalmaṣān || 21 ||
[Analyze grammar]

tvamevaitānmahādaityāñjetumarhasi keśava |
mahādeva uvāca |
ityākarṇya harirvākyaṃ devānāṃ ca bhayānakam || 22 ||
[Analyze grammar]

tānsamāśvāsya dikpālānmāmāha puruṣottamaḥ |
śrībhagavānuvāca |
tvaṃ hi rudra mahābāho mohanārthe suradviṣām || 23 ||
[Analyze grammar]

pāṣaṃḍācaraṇaṃ dharmaṃ kuruṣva surasattama |
tāmasāni purāṇāni kathayasva ca tānprati || 24 ||
[Analyze grammar]

mohanāni ca śāstrāṇi kuruṣva ca mahāmate |
mayi muktāśca vipraśca bhaviṣyaṃti maharṣayaḥ || 25 ||
[Analyze grammar]

madbhaktyā tānsamāviśya kathayasva ca tāmasān |
kāṇādaṃ gautamaṃ śaktimupamanyuṃ ca jaiminim || 26 ||
[Analyze grammar]

kapilaṃ caiva durvāsaṃ mṛkaṃḍuṃ ca bṛhaspatim |
bhārgavaṃ jāmadagnyaṃ ca daśaitāṃstāmasānṛṣīn || 27 ||
[Analyze grammar]

bhāvaśaktyā samāviśya kurvatā jagato śivam |
tvacchaktyā ca niviṣṭāste tamasodriktayā bhṛśam || 28 ||
[Analyze grammar]

tāmasāste bhaviṣyaṃti kṣaṇādeva na saṃśayaḥ |
kathayiṣyaṃti te viprāstāmasāni jagattraye || 29 ||
[Analyze grammar]

purāṇāni ca śāstraṇi tvayā satvena bṛṃhitāḥ |
kapālacarmmabhasmāsthi cihnānyamarasarvaśaḥ || 30 ||
[Analyze grammar]

tvameva dhṛtavānlokānmohayasva jagattraye |
tathā pāśupataṃ śāstraṃ tvameva kuru satkṛtaḥ || 31 ||
[Analyze grammar]

kaṃkālaśaivapāṣaṃḍamahāśaivādibhedataḥ |
alakṣyaṃ ca mataṃ samyagvedabāhyaṃ narādhamāḥ || 32 ||
[Analyze grammar]

bhasmāsthidhāriṇaḥ sarve bhaviṣyaṃti hyacetasaḥ |
tvāṃ paratvena vakṣyaṃti sarvaśāstreṣu tāmasāḥ || 33 ||
[Analyze grammar]

teṣāṃ matamadhiṣṭhāya sarve daityāḥ sanātanāḥ |
bhaveyuste madvimukhāḥ kṣaṇādeva na saṃśayaḥ || 34 ||
[Analyze grammar]

ahamapyavatāreṣu tvāṃ ca rudra mahābala |
tāmasānāṃ mohanārthaṃ pūjayāmi yuge yuge || 35 ||
[Analyze grammar]

matametadavaṣṭabhya pataṃtyeva na saṃśayaḥ |
mahādeva uvāca |
tacchrutvāhaṃ yathoktaṃ tu vāsudevena bhāmini || 36 ||
[Analyze grammar]

sumahadvadano dīno babhūvātra varānane |
namaskṛtvātha taṃ devamabravaṃ parameśvaram || 37 ||
[Analyze grammar]

tvayoditamidaṃ deva karomi yadi bhūtale |
tasmānnāśāya me nātha bhaviṣyati na saṃśayaḥ || 38 ||
[Analyze grammar]

tatra śakyaṃ mayā kartumetatkṛtyaṃ hare'dhunā |
tvadājñāpi ca nollaṃghyā etadduḥkhataraṃ mahat || 39 ||
[Analyze grammar]

evamukte tato devi samāśvāsya ca māṃ punaḥ |
ātmanāśāya tenātra bhavatvityāha māṃ hariḥ || 40 ||
[Analyze grammar]

devatānāṃ hitārthāya kuruṣva vacanaṃ mama |
tavāpi jīvanopāyaṃ kathayāmi surottama || 41 ||
[Analyze grammar]

dattavānkṛpayā mahyamātmanāma sahasrakam |
hṛdaye māṃ samādhāya japa maṃtraṃ mamāvyayam || 42 ||
[Analyze grammar]

ṣaḍakṣaraṃ mahāmaṃtraṃ tārakaṃ brahma ucyate |
ye japaṃti hi māṃ bhaktyā teṣāṃ muktirna saṃśayaḥ || 43 ||
[Analyze grammar]

iṃdīvaradalaśyāmaṃ padmapatravilocanam |
śaṃkhāṃgaśārṅgeṣudharaṃ sarvābharaṇabhūṣitam || 44 ||
[Analyze grammar]

pītavastraṃ caturbāhuṃ jānakīpriyavallabham |
śrīrāmāya nama ityevamuccāryyaṃ mantramuttamam || 45 ||
[Analyze grammar]

sarvaduḥkhaharaṃ caitatpāpināmapi muktidam |
imaṃ maṃtraṃ japannityamamalastvaṃ bhaviṣyasi || 46 ||
[Analyze grammar]

bhasmāsthidhāraṇādyattu saṃbhūtaṃ kilbiṣaṃ tvayi |
maṃgalaṃ tadabhūtsarvaṃ manmaṃtroccāraṇācchubhāt || 47 ||
[Analyze grammar]

tarpito nāśayiṣyāmi pāpaṃ sarvaṃ surottama |
madanyadevatābhaktirjāyate na tu suvrata || 48 ||
[Analyze grammar]

manasaivārccaya hṛdi māṃ nāthaṃ puruṣottamam |
madājñāṃ kuru matprītyā sarvametacchubhaṃ tava || 49 ||
[Analyze grammar]

iti saṃdiśya māṃ devi visasarja marudgaṇān |
visṛṣṭāste tato devā nivṛttāḥ svāśramaṃ yayuḥ || 50 ||
[Analyze grammar]

tato māṃ prārthayāmāsurdevā iṃdra purogamāḥ |
indrādaya ūcuḥ |
śīghraṃ kuru hitaṃ deva yathoktaṃ hariṇādhunā || 51 ||
[Analyze grammar]

mahādeva uvāca |
devatānāṃ hitārthāya vṛttiṃ pākhaṃḍināṃ śubhe |
kapālacarmabhasmāsthidhāraṇaṃ tatkṛtaṃ mayā || 52 ||
[Analyze grammar]

tāmasāni purāṇāni yathoktaṃ viṣṇunā śubhe |
pāṣaṃḍaśaivaśāstrāṇi yathoktaṃ kṛtavānaham || 53 ||
[Analyze grammar]

macchaktyāpi samāviśya gautamādi dvijānapi |
vedabāhyāni śāstrāṇi samyaguktaṃ mayānaghe || 54 ||
[Analyze grammar]

imaṃ matamavaṣṭabhya duṣṭāḥ sarve ca rākṣasāḥ |
bhagavadvimukhāḥ sarve babhūvustāmasāvṛtāḥ || 55 ||
[Analyze grammar]

bhasmādidhāraṇaṃ kṛtvā mahogratapasāvṛtāḥ |
māmeva pūjayāṃcakrurmmāṃsāsṛkcaṃdanādibhiḥ || 56 ||
[Analyze grammar]

matto varapradānāni labdhvā madabaloddhatāḥ |
atyaṃtaviṣayāsaktāḥ kāmakrodhasamanvitāḥ || 57 ||
[Analyze grammar]

satvahīnāstu nirvīryyā jitā devagaṇaistadā |
sarvadharmmaparibhraṣṭāḥ kāle yāṃtyadhamāṃ gatim || 58 ||
[Analyze grammar]

ye me matamavaṣṭabhya caraṃti pṛthivītale |
sarvadharmaiśca rahitāḥ paśyaṃti nirayaṃ sadā || 59 ||
[Analyze grammar]

evaṃ devahitārthāya vṛttirme devi garhitā |
viṣṇorājñāṃ puraskṛtya kṛtaṃ bhasmāsthidhāraṇam || 60 ||
[Analyze grammar]

bāhyacihnamidaṃ devi mohanārthāya vidviṣām |
athāṃtarhṛdaye nityaṃ dhyātvā devaṃ janārdanam || 61 ||
[Analyze grammar]

japanneva ca tanmaṃtraṃ tārakaṃ brahmavācakam |
sahasranāmasadṛśaṃ viṣṇornārāyaṇasya tu || 62 ||
[Analyze grammar]

ṣaḍakṣaraṃ mahāmaṃtraṃ raghūṇāṃ kulavarddhanam |
japanvai satataṃ devi sadānaṃdasudhāplutam |
sukhamātyaṃtikaṃ brahma hyaśnāma satataṃ śubhe || 63 ||
[Analyze grammar]

etatte sarvamākhyātaṃ tvayāpṛṣṭaṃ śubhānane |
kimanyacchrotukāmāsi prītyā tatparipṛccha mām || 64 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe pāṣaṃḍotpattivarṇanaṃnāma paṃcatriṃśadadhikadviśatatamo'dhyāyaḥ || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 235

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: