Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 233 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃkara uvāca |
tataḥ provāca bhagavānsurāṃścaiva mahāmunīn |
devyā saha prahṛṣṭātmā sarvalokahitāya vai || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇudhvaṃ munayaḥ sarve devatāśca mahābalāḥ |
ekādaśī mahāpuṇyā sarvopadravanāśinī || 2 ||
[Analyze grammar]

lakṣmīsaṃdarśanārthāya bhavadbhiḥ samupoṣitā |
tasmāttu sarvadā puṇyā dvādaśī mama vallabhā || 3 ||
[Analyze grammar]

adyaprabhṛti ye lokā uṣitāḥ pūrvavāsare |
dvādaśyāmudite bhānau śraddhayā parayā yutāḥ || 4 ||
[Analyze grammar]

ye pūjayaṃti māṃ bhaktyā tulasyā ca śriyā saha |
sarve te bandha nirmuktāḥ prāpnuvaṃti padaṃ mama || 5 ||
[Analyze grammar]

nārccayaṃti ca ye vai māṃ dvādaśyāṃ puruṣottamam |
te narāḥ pāpakarmāṇo mama māyāvimohitāḥ || 6 ||
[Analyze grammar]

ye nārcayaṃti pāpiṣṭhā narā narakagāminaḥ |
tānpāpānviṣayairvaddhānmamapūjāparāṅmukhān || 7 ||
[Analyze grammar]

kṣipatyajasraṃ saṃsāre māyā mama duratyayā |
rudra uvāca |
evamuktvā tu bhagavānparamātmā sanātanaḥ || 8 ||
[Analyze grammar]

saṃstūyamāno munibhiḥ prayayau kamalālayam |
kṣīrābdhau śeṣaparyyaṅke vimāne sūryyasannibhe || 9 ||
[Analyze grammar]

devyā saha viśālākṣyā ramayā parameśvaraḥ |
darśanārthaṃ surāṇāṃ ca tatra sannihito'bhavat || 10 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarvve kūrmmarūpaṃ sanātanam |
bhaktyā saṃpūjayitvātha tuṣṭuvurhṛṣṭamānasāḥ || 11 ||
[Analyze grammar]

tataḥ prasanno bhavagānkūrmmarūpī janārddanaḥ |
bhagavānuvāca |
varaṃ vṛṇīdhvaṃ deveśā yadvo manasi varttate |
rudra uvāca |
tato devagaṇāḥ sarve kūrmmarūpaṃ janārdanam || 12 ||
[Analyze grammar]

ucuḥ prāṃjalayaḥ sarvve harṣa nirbharamānasāḥ |
devā ūcuḥ |
śeṣasya diggajānāṃ ca sahāyārthaṃ mahābala || 13 ||
[Analyze grammar]

dhartumarhasi deveśa saptadvīpavatīṃ mahīm |
rudra uvāca |
evamastviti hṛṣṭātmā bhagavāṃllokabhāvanaḥ || 14 ||
[Analyze grammar]

dhārayāmāsa dharaṇīṃ saptadvīpasamāvṛtām |
tato devāḥ sagaṃdharvā daityadānavamānuṣāḥ || 15 ||
[Analyze grammar]

maharṣibhiranujñātāḥ svarlokānpratipedire |
tadāprabhṛti te sarvve devā brahmapurogamāḥ || 16 ||
[Analyze grammar]

siddhā ye mānuṣāścaiva yogino munisattamāḥ |
viṣṇorājñāṃ puraskṛtya bhaktyā paramayā yutāḥ || 17 ||
[Analyze grammar]

ekādaśyāmupoṣyātha bhaktyā caiva janārdanam |
dvādaśyāmarccanaṃ cakrurvidhinā varavarṇini || 18 ||
[Analyze grammar]

etattu sarvamākhyātaṃ devyā janma varānane |
kaurmyaṃ ca vaibhavaṃ viṣṇoḥ kimanyacchrotumicchasi || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde ekādaśyupavāsakathanaṃnāma trayastriṃśadadhikadviśatatamo'dhyāyaḥ || 233 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 233

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: