Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 232 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃkara uvāca |
tataḥ suragaṇāḥ sarve dānavādyā mahābalāḥ |
utpāṭya maṃdaraṃ śailaṃ cikṣipuḥ payasāṃnidhau || 1 ||
[Analyze grammar]

tato nārāyaṇaḥ śrīmānbhagavānbhūtabhāvanaḥ |
kūrmarūpeṇa taṃ śailaṃ dadhārāmitavikramaḥ || 2 ||
[Analyze grammar]

anādimadhyāṃtavapurviśvarūpaḥ sanātanaḥ |
adhārayadgirivaraṃ saṃpūjyo jagadīśvaraḥ || 3 ||
[Analyze grammar]

tathaikena bhujenaiva īśvaraḥ sarvago'vyayaḥ |
tato devāsurāḥ sarve mamaṃthuḥ kṣīrasāgaram || 4 ||
[Analyze grammar]

sarpparājena saṃveṣṭya ghargharaṃ maṃdarācalam |
mathyamāne'tha dugdhābdhau daivataiḥ sumahābalaiḥ || 5 ||
[Analyze grammar]

utpādanārthaṃ lakṣmyāśca sarva eva maharṣayaḥ |
upoṣya niyamaṃ kṛtvā jepuḥ śrīsūktameva ca || 6 ||
[Analyze grammar]

sahasranāmapaṭhanaṃ cakrurdivyā dvijottamāḥ |
ekādaśyāṃ tu śuddhāyāṃ mathyamāne mahāṃbudhau || 7 ||
[Analyze grammar]

upoṣya ṛṣayaḥ sarve japtaṃ śrīmaṃtramuttamam |
kāṃkṣamāṇāśca ye japtuṃ lakṣmīnārāyaṇaṃ harim || 8 ||
[Analyze grammar]

dhyātvā samarccayāmāsurdvijāgryā munisattamāḥ |
tatastasminmuhūrte tu mathyamāne mahāṃbudhau || 9 ||
[Analyze grammar]

samabhūttatra prathamaṃ kālakūṭaṃ mahāviṣam |
mahāpīḍaṃ mahāghoraṃ saṃvartāgnisamaprabham || 10 ||
[Analyze grammar]

dṛṣṭvā pradudruvuḥ sarve bhayārtā devadānavāḥ |
tatastānvidrutāndṛṣṭvā bhayārttānsurasattamān || 11 ||
[Analyze grammar]

tatastānabruvaṃ vākyamahaṃ tatra śubhekṣaṇe |
bhobho devagaṇāḥ sarvairna bhetavyaṃ viṣaṃ prati || 12 ||
[Analyze grammar]

ahamāhārayiṣyāmi kālakūṭaṃ mahāviṣam |
ityuktāste mayā sarve devā iṃdra purogamāḥ || 13 ||
[Analyze grammar]

sādhusādhviti vākyairmāṃ tuṣṭuvuḥ praṇatā bhṛśam |
taddṛṣṭvā meghasaṃkāśaṃ prādurbhūtaṃ mahāviṣam || 14 ||
[Analyze grammar]

dhyātvā nārāyaṇaṃ devaṃ hṛdaye garuḍadhvajam |
udayādityasaṃkāśaṃ śaṃkhacakragadādharam || 15 ||
[Analyze grammar]

śrībhūmisahitaṃ devaṃ taptakāṃcanakuṇḍalam |
ekāgramanasā dhyātvā sarvaduḥkhaharaṃ prabhum || 16 ||
[Analyze grammar]

nāmarūpaṃ mahāmaṃtraṃ japtvā lakṣmyāsamanvitam |
tadviṣaṃ tu mahāghoramādyaṃ sarvabhayaṃkaram || 17 ||
[Analyze grammar]

nāmatrayaprabhāvācca viṣṇoḥ sarvagatasya vai |
viṣaṃ tadabhavajjīrṇaṃ lokasaṃhārakārakam || 18 ||
[Analyze grammar]

acyutānaṃta govinda iti nāmatrayaṃ hareḥ |
yo japetprayatobhaktyā praṇavādyaṃ namoṃtakam || 19 ||
[Analyze grammar]

tasya mṛtyubhayaṃ nāsti viṣarogāgnijaṃ mahat |
nāmatrayaṃ mahāmaṃtraṃ japedyaḥ prayatātmavān || 20 ||
[Analyze grammar]

kālamṛtyubhayaṃ cāpi tasya nāsti kimanyataḥ |
iti nāmatrayeṇaiva pītaṃ devi mayā viṣam || 21 ||
[Analyze grammar]

tataḥ prahṛṣṭāstridaśāstuṣṭuvurmāṃ suvismitāḥ |
māṃ praṇamya punardevā mamaṃthuḥ kṣīrasāgaram |
tasminpramathyamāne tu mayā devaiśca bhāmini || 22 ||
[Analyze grammar]

jyeṣṭhā devī samutpannā ratnasragvāsasā vṛtā |
utpannā sā'bravīddevānkiṃkarttavyaṃ mayeti vai || 23 ||
[Analyze grammar]

tāmabruvaṃstu te devīṃ sarvadevagaṇā bhṛśam |
devā ūcuḥ |
yeṣāṃ gṛhāṃtare ramye kalahaḥ saṃpravarttate || 24 ||
[Analyze grammar]

tatte sthānaṃ prayacchāmo vasa tatrāśubhānvitā |
paruṣaṃ bhāṣaṇaṃ nityaṃ vadaṃtyanṛtavādinaḥ || 25 ||
[Analyze grammar]

saṃdhyākāle tu ye pāpāḥ svapaṃti malacetasaḥ |
teṣāṃ veśmani saṃtiṣṭha duḥkhadāridryadāyinī || 26 ||
[Analyze grammar]

kapālakeśabhasmāsthi tuṣāṃgārāni yatra tu |
tatra te satataṃ sthānaṃ bhaviṣyati na saṃśayaḥ || 27 ||
[Analyze grammar]

yasyaveśma kapālāsthi bhasmakeśādi cihnitam |
tatra vasāśubhe nityaṃ kalinā saha nityaśaḥ || 28 ||
[Analyze grammar]

akṛtvā pādayoḥ śaucaṃ yastvācāmati durmmatiḥ |
taṃ bhajasva mahādevi kaluṣeṇa bhṛśaṃ vṛtam || 29 ||
[Analyze grammar]

tuṣāṃgārakapālāśmavālukā vastra carmmabhiḥ |
daṃtadhāvanakartāro bhaviṣyaṃti narādhamāḥ || 30 ||
[Analyze grammar]

ramasva kalinā devi teṣāṃ veśmasu nityaśaḥ |
tilapiṣṭaṃ kalaṃjaṃ ca kaligaṃ śigru gṛṃjanam || 31 ||
[Analyze grammar]

chatrākaṃ viḍvarāhaṃ ca bilvaṃ kośātakīphalam |
alābuṃ ca palāṃḍuṃ ca ye khādaṃti narādhamāḥ |
teṣāṃ gehe hyavasthānaṃ devī dāridryade sadā || 32 ||
[Analyze grammar]

rudra uvāca |
ityādiśya surāḥ sarve jyeṣṭhāṃ ca kalivallabhām |
punaśca maṃthanaṃ cakruḥ kṣīrābdhiṃ susamāhitāḥ || 33 ||
[Analyze grammar]

tataśca vāruṇī devī samutpannā śubhānane |
anaṃto nāgarājo'tha tāṃ jagrāha sulocanām || 34 ||
[Analyze grammar]

tataḥ surā samutpannā sarvābharaṇabhūṣitā |
vainateyasya bhāryābhūtsarvalakṣaṇaśobhitā || 35 ||
[Analyze grammar]

tato'psarogaṇā divyā gaṃdharvāśca mahaujasaḥ |
jajñire rūpasaṃpannā madhugāyanatatparāḥ || 36 ||
[Analyze grammar]

airāvatastato jajñe tathaivoccaiḥśravā hayaḥ |
dhanvaṃtariḥ pārijātaṃ surabhiḥ sarvakāmadhuk || 37 ||
[Analyze grammar]

etānsarvānsahasrākṣo jagrāha prītamānasaḥ |
tataḥ prabhātasamaye dvādaśyāmudite ravau || 38 ||
[Analyze grammar]

mathyamāne punastasmindevairiṃdra purogamaiḥ |
tataḥ prahṛṣṭavadanaistūyamānā maharṣibhiḥ || 39 ||
[Analyze grammar]

utpannā śrīrmahālakṣmī sarvalokeśvarī śubhā |
bālārkakoṭisaṃkāśā kanakāṃgadabhūṣitā || 40 ||
[Analyze grammar]

hemāṃbujasamāsīnā sarvalakṣaṇaśobhitā |
padmapattraviśālākṣī nīlakuṃcitamūrddhajā || 41 ||
[Analyze grammar]

divyacaṃdanaliptāṃgī dityapuṣpairalaṃkṛtā |
nānāratnamayairdivyaiḥ sarvairābharaṇairyutā || 42 ||
[Analyze grammar]

tanumadhyā jagaddhātrī pīnonnatapayodharā |
caturhastā viśālākṣī pūrṇeṃdusadṛśānanā || 43 ||
[Analyze grammar]

vasupātraṃ mātuluṃgaṃ svarṇapadmayugaṃ śubham |
vibhrāṇā hastakamalaiḥ sarvābharaṇabhūṣitaiḥ || 44 ||
[Analyze grammar]

amlānapaṃkajāṃ mālāṃ dhārayaṃtī hyuraḥ sthale |
dadṛśustāṃ mahādevīṃ sarvalokahitaiṣiṇīm || 45 ||
[Analyze grammar]

īśvarīṃ sarvabhūtānāṃ mātaraṃ padmamālinīm |
nārāyaṇīṃ jagaddhātrīṃ nārāyaṇahṛdālayām || 46 ||
[Analyze grammar]

tāṃ vilokya mahālakṣmīṃ prahṛṣṭāḥ sarvadevatāḥ |
avādayaṃtaḥ paṭahān dividevagaṇā bhṛśam || 47 ||
[Analyze grammar]

vavarṣuḥ puṣpavarṣāṇi vanadevyo niraṃtaram |
jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 48 ||
[Analyze grammar]

vavuḥ puṇyāstathāvātāḥ suprabho'bhūddivākaraḥ |
jajvaluścāgnayaḥ śāṃtāḥ prasannāśca diśo daśa || 49 ||
[Analyze grammar]

anaṃtaraṃ śītaraśmirudabhūtkṣīrasāgare |
sudhāmayūkhavānsomo māturbhrātā sukhāvahaḥ || 50 ||
[Analyze grammar]

nakṣatrādhipatiścābhūccaṃdro vai lokamātulaḥ |
tato jāyā hareḥ puṇyā tulasī lokapāvanī || 51 ||
[Analyze grammar]

samutpannā jagaddhātrī pūjārthaṃ śārṅgiṇo hareḥ |
tataḥ prahṛṣṭamanasaḥ sarve devā divaukasaḥ || 52 ||
[Analyze grammar]

taṃ śailaṃ pūrvavatsthāpya paripūrṇamanorathāḥ |
sametya mātaraṃ sarve śivabrahmapurogamāḥ || 53 ||
[Analyze grammar]

stutvā nāmasahasreṇa jepuḥ śrīsūktasaṃhitāḥ |
tataḥ prasannā sā devi sarvāndevānuvāca ha || 54 ||
[Analyze grammar]

śrīruvāca |
varaṃ vṛṇīdhvaṃ bhadraṃ vo varadāhaṃ surottamāḥ |
rudra uvāca |
ūcuḥ prāṃjalayo devāḥ śriyaṃ namrātmamūrtayaḥ || 55 ||
[Analyze grammar]

devā ūcuḥ |
prasīda kamale devi sarvalokeśvarapriye |
viṣṇorvakṣasthale devi bhava nityānapāyinī || 56 ||
[Analyze grammar]

trailokyaṃ pālayā devī nityā tvaṃ parameśvarī |
yadapāṃgāśritaṃ sarvaṃ jagatsthāvarajaṃgamam || 57 ||
[Analyze grammar]

tvayā vilokitāḥ sarve prabhavaṃti divaukasaḥ |
mātā rudrādidevānāmaiśvaryaṃ tvatkaṭākṣataḥ || 58 ||
[Analyze grammar]

etadicchāmahe devi jaganmātarnamostu te |
rudra uvāca |
ityuktā daivataiḥ sarvairlokamātā maheśvarī || 59 ||
[Analyze grammar]

evamastviti tāndevānprāha nārāyaṇapriyā |
tato nārāyaṇaḥ śrīśaḥ śaṃkhacakragadādharaḥ || 60 ||
[Analyze grammar]

tathaivāvirabhūdbrahmā pūrvavatkṣīrasāgare |
tataḥ pratuṣṭuvurdevā namaskṛtvā janārdanam || 61 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ sarve prahṛṣṭavadanāḥ śubhāḥ |
devā ūcuḥ |
gṛhāṇa devīṃ sarvveśa mahiṣīṃ tava vallabhām || 62 ||
[Analyze grammar]

jagatsaṃrakṣaṇārthāya lakṣmīmanapagāminīm |
rudra uvāca |
ityuktvā munibhiḥ sarve devā brahmapurogamāḥ || 63 ||
[Analyze grammar]

nānāratnamaye divye pīṭhe bālārkasaṃnibhe |
niveśya devīṃ devaṃ ca ānaṃdāśrupariplutāḥ || 64 ||
[Analyze grammar]

divyāmbarairdivyamālyairnānāratnavibhūṣitaiḥ |
lakṣmyā saha samāsīnamarcayāmāsuracyutam || 65 ||
[Analyze grammar]

gaṃdhairdhūpaiśca dīpaiśca naivedyaiśca sudhāmayaiḥ |
aprākṛtaiḥ phalairdivyairarcayāmāsurīśvarīm || 66 ||
[Analyze grammar]

amṛtādutthitā devī tulasī komalā śubhā |
tayā śrīpādayugalamarccayāmāsuraṃjasā || 67 ||
[Analyze grammar]

pradakṣiṇatrayaṃ kṛtvā namaskṛtvā muhurmuhuḥ |
taṣṭuvustutibhirddevā harṣapūrṇāśruviklavāḥ || 68 ||
[Analyze grammar]

tataḥ prasanno bhagavānsarvadeveśvaro hariḥ |
abhīṣṭānpradadau tebhyo varāndevyā saha prabhuḥ || 69 ||
[Analyze grammar]

tataḥ suhṛṣṭāḥ suramānuṣādyā lakṣmīkaṭākṣārppita dṛṣṭipūtāḥ |
prabhūtadhānyārthayutā niraṃtaraṃ sukhaṃ paraṃ prāpuranāmayā bhṛśam || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 232

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: