Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 234 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
bhagavañchrotumicchāmi dvādaśyāśca vidhānakam |
viṣṇoḥ pūjāvidhānaṃ ca karttavyaṃ tatra vai prabho || 1 ||
[Analyze grammar]

ekādaśyāḥ prabhāvaṃ ca sarvapāpaharaṃnṛṇām |
ācakṣva vistareṇaiva mayi prītyā maheśvara || 2 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu devi pravakṣyāmi dvādaśyāśca vidhānakam |
tasyāḥ smaraṇamātreṇa saṃtuṣṭaḥ syājjanārdanaḥ || 3 ||
[Analyze grammar]

ekādaśyāṃ tu prāptāyāṃ samupoṣyeha mānavaḥ |
sarvapāpavinirmuktā yāṃti viṣṇoḥ parampadam || 4 ||
[Analyze grammar]

saptajanmārjitaṃ pāpa jñānato'jñānataḥ kṛtam |
kṣaṇādeva layaṃ yāti dvādaśyāṃ haripūjanāt || 5 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyaśatāni ca |
ekādaśyupavāsasya kalāṃ nārhaṃti ṣoḍaśīm || 6 ||
[Analyze grammar]

dharmmadā hyarthadā caiva kāmadā mokṣadā kila |
sarvvakāmadughā nṝṇāṃ dvādaśī varavarṇinī || 7 ||
[Analyze grammar]

ekādaśī samaṃ kiṃcitpāpatrāṇaṃ na vidyate |
ekādaśīsamaṃkicidvrataṃ nāsti śubhekṣaṇe || 8 ||
[Analyze grammar]

ekādaśīṃ parityajya yo hyanyadvratamācaret |
sa karasthaṃ mahārājyaṃ tyaktvā bhaikṣyaṃ tu yācate || 9 ||
[Analyze grammar]

ekādaśeṃdriyaiḥ pāpaṃ yatkṛtaṃ bhavati priye |
ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet || 10 ||
[Analyze grammar]

raṭaṃtīha purāṇāni bhūyobhūyo varānane |
na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare || 11 ||
[Analyze grammar]

abhakṣyaṃ sarvadā proktaṃ kiṃ punaḥ śuklakṛṣṇayoḥ |
varṇānāmāśramāṇāṃ ca sarveṣāṃ varavarṇinī || 12 ||
[Analyze grammar]

ekādaśyupavāsastu karttavyo nātra saṃśayaḥ |
ekādaśyāṃ ca prāptāyāṃ mātāpitrormṛte'hani || 13 ||
[Analyze grammar]

dvādaśyāṃ tu pradātavyaṃ nopavāsadine kvacit |
garhitānnaṃ na vāśnaṃti pitaraśca divaukasaḥ || 14 ||
[Analyze grammar]

ekādaśyāṃ na bhoktavyaṃ surāṃ vā na pibetkvacit |
brāhmaṇaṃ naiva hanyāttu samametattrayaṃ matam || 15 ||
[Analyze grammar]

tasmādekādaśīṃ śuddhāmupavāsaṃ samācaret |
avasthātritaye yastu yatno vākkāyakarmmabhiḥ || 16 ||
[Analyze grammar]

daśamīmiśritāṃ tāṃ tu prayatnena vivarjjayet |
aruṇodayavelāyāṃ daśamīmiśritā bhavet || 17 ||
[Analyze grammar]

tāṃ tyaktvā dvādaśīṃ śuddhāmupoṣyehāvicārayan |
kalāyāṃ vidyamānāyāṃ sūryyasyodayanaṃ prati || 18 ||
[Analyze grammar]

trayodaśyāṃ tathā devi dvādaśī parividyate |
tathā ca dvādaśī śuddhā hyupavāse vidhīyate || 19 ||
[Analyze grammar]

aruṇodayavelāyāṃ kṛtyaṃ sarvaṃ samācaret |
kalāyāmapi dvādaśyāṃ pāraṇaṃ tatra coditam || 20 ||
[Analyze grammar]

śuddhāmekādaśīṃ cāpi tyajedatra na saṃśayaḥ |
kalāpyekādaśī yatra dvādaśyāmudite ravau || 21 ||
[Analyze grammar]

sarvāmekādaśīṃ tyaktvā tatraivopavaseddvijaḥ |
evaṃ vidhiṃ viniścitya samupoṣyaṃ harerddinam || 22 ||
[Analyze grammar]

sāyamādyaṃtayorahnoḥ sāyaṃprātastu madhyame |
tatropavāsaṃ kurvīta tyaktvā bhukticatuṣṭayam || 23 ||
[Analyze grammar]

daśamyāmekabhaktastu nārīsaṃgamavarjitaḥ |
avanītalpaśāyī ca pare'hani vasecchuciḥ || 24 ||
[Analyze grammar]

dhātrīphalānuliptāṃgaḥ snānaṃ saṃdhyāṃ samācaret |
upavāsaparo bhūtvā rātrau saṃpūjayeddharim || 25 ||
[Analyze grammar]

pākhaṃḍinaṃ vikarmasthaṃ patitaṃ śvapacaṃ tathā |
nāvalokenna saṃbhāṣenna spṛśettatra vaiṣṇavaḥ || 26 ||
[Analyze grammar]

avaiṣṇavastu yo vipraḥ sa pāṣaṇḍaḥ prakīrtitaḥ |
śikhopavītatyāgī ca vikarmastha itīritaḥ || 27 ||
[Analyze grammar]

mahāpāpopapāpābhyāṃ yuktaḥ patita ucyate |
aṃtyajaḥ śvapacaḥ prokto vedaistatra sunirṇayaḥ || 28 ||
[Analyze grammar]

rātrau saṃpūjya deveśaṃ jāgaraṃ ca samācaret |
gaṃdhaiḥ puṣpaistathā dīpairvastrairābharaṇaiḥ śubhaiḥ || 29 ||
[Analyze grammar]

japaistotrairnamaskāraiḥ pūjayenniśi bhaktitaḥ |
tataḥ prabhātasamaye tulasīmiśritairjalaiḥ || 30 ||
[Analyze grammar]

snātvā samyagvidhānena saṃtarpya pitṛdevatāḥ |
pūjayejjagatāmīśaṃ lakṣmyā saha janārdanam || 31 ||
[Analyze grammar]

komalaistulasīpatraiḥ puṣpaiścaiva sugaṃdhibhiḥ |
dīpānnīrājayettatra vāramaṣṭottaraṃ śatam || 32 ||
[Analyze grammar]

śatapatrakṛtāṃ mālāṃ tābhyāṃ samyaṅinavedayet |
dhūpaṃ dīpaṃ ca naivedyaṃ tāṃbūlaṃ ca samarppayet || 33 ||
[Analyze grammar]

śarkarāsahitaṃ divyaṃ pāyasānnaṃ samarpayet |
karpūreṇa ca saṃyuktaṃ tāṃbūlaṃ ca nivedayet || 34 ||
[Analyze grammar]

pradakṣiṇe namaskāraṃ kṛtvā bhaktyā samanvitaḥ |
ājyena juhuyādvahnau śatamaṣṭottaraṃ tathā || 35 ||
[Analyze grammar]

pratyṛcaṃ puruṣasūktena lakṣmīsūktena pāyasam |
brāhmaṇānbhojayedbhaktyā svayaṃ bhuṃjītavāgyataḥ || 36 ||
[Analyze grammar]

purāṇādi prapāṭhena kṣapayettaddinaṃ mahat |
kṣitiśāyī brahmacārī tasyāmeva niśi svapet || 37 ||
[Analyze grammar]

evaṃ saṃpūjyamānaṃ sa dvādaśyāṃ kamalāpatiḥ |
kṣaṇātprasanno bhagavānsarvābhīṣṭaprado dhruvam || 38 ||
[Analyze grammar]

ityetatkathitaṃ devi dvādaśīvratamuttamam |
kimanyacchrotukāmāsi tadvaktavyaṃ bravīmyaham || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde dvādaśīmāhātmyaṃnāma catustriṃśadadhikadviśatatamo'dhyāyaḥ || 234 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 234

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: