Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 224 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dilīpa uvāca |
bhagavansarvamācakṣva haribhaktisudhāmayam |
śṛṇvato naiva tṛptirme viṣṇubhaktiṃ sukhāvahām || 1 ||
[Analyze grammar]

tāpatrayamahājvālā vahnibhiḥ satataṃ nṛṇām |
saṃtaptānāṃ muniśreṣṭha viṣṇubhaktisudhārṇavam || 2 ||
[Analyze grammar]

vinā kimanyaccharaṇaṃ bhavāraṇye bhayānake |
ācakṣva vistareṇātha bhaktibhedānmahāmune |
upāsyamānānsatataṃ munibhiḥ paramātmanaḥ || 3 ||
[Analyze grammar]

vasiṣṭha uvāca |
sādhu pṛcchasi rājeṃdra saṃsārottāraṇaṃ nṝṇāṃ |
vaikuṃṭhasya pareśasya bhaktiṃ nityasukhāvahām || 4 ||
[Analyze grammar]

imamevaṃ mahāpraśnaṃ kailāsaśikhare purā |
papraccha girijādevī śaṃkaraṃ lokapūjitam || 5 ||
[Analyze grammar]

pārvatyuvāca |
devadeva mahādeva tripuraghna sureśvara |
viṣṇubhaktiṃ mamācakṣva muktidāṃ sarvadehinām || 6 ||
[Analyze grammar]

upāsyabhedānmaṃtrāṃśca tasya pūjāvidhīṃstathā |
tasya viṣṇoḥ svarūpaṃ ca tadvibhūtirguṇādikam || 7 ||
[Analyze grammar]

tasya lokasvarūpaṃ ca yaṃ prāpya na nivartate |
sargasthitilayaṃ yena karoti bhagavānhariḥ || 8 ||
[Analyze grammar]

yadgatvā na nivartaṃte taddhāmaparamaṃ hareḥ |
yena kena ca kṛtyena sādhanena paraṃ padam || 9 ||
[Analyze grammar]

prāpnuvaṃti narāḥ pāpā viṣayāsaktacetasaḥ |
vistareṇa mayi prītyā brūhi sarvamaśeṣataḥ || 10 ||
[Analyze grammar]

vasiṣṭha uvāca |
iti pṛṣṭo mahādevyā harastripurahā tadā |
uvāca paramaprītyā namaskṛtya janārdanam || 11 ||
[Analyze grammar]

rudra uvāca |
sādhusādhu mahādevi sarvalokahitaiṣiṇi |
sādhu pṛcchasi māṃ devi śrīśamāhātmyamuttamam || 12 ||
[Analyze grammar]

dhanyāsi kṛtapuṇyāsi viṣṇubhaktāsi pārvati |
parituṣṭo'smi te bhadre śīlarūpaguṇaiḥ sadā || 13 ||
[Analyze grammar]

atha vakṣyāmi girije bhagavadbhaktimuttamām |
tanmaṃtrāṇāṃ vidhānaṃ ca svarūpaṃ tasya śārṅgiṇaḥ || 14 ||
[Analyze grammar]

tatvaṃ nārāyaṇo viṣṇurvāsudevassanātanaḥ |
paramātmā paraṃ brahma paraṃ jyotiḥ parātparaḥ || 15 ||
[Analyze grammar]

acyutaḥ puruṣaḥ kṛṣṇaḥ śāśvataḥ śiva īśvaraḥ |
nityaḥ sarvagataḥ sthāṇū rudrassākṣī prajāpatiḥ || 16 ||
[Analyze grammar]

yajño yajñapatiḥ sākṣādbrahmaṇaḥ patireva ca |
hiraṇyagarbhaṃ savitā lokakṛllokabhṛdvibhuḥ || 17 ||
[Analyze grammar]

akāravācyo bhagavān śrībhū nīlāpatiḥ prabhuḥ |
utāmṛtatvasyeśāno yadannenātirohati || 18 ||
[Analyze grammar]

sahasramūrddhā viśvātmā sahasrākṣaḥ sahasrapāt |
sa bhūmiṃ sarvataḥ spṛtvā hyatyatiṣṭhaddaśāṃgulam || 19 ||
[Analyze grammar]

anaṃtaḥ śrīpatī rāmo guṇabhṛnnirguṇo mahān |
sarvalokeśvaraḥ śrīmānsarvajñaḥ sarvatomukhaḥ || 20 ||
[Analyze grammar]

tasya lokapradhānasya jagannāthasya pārvati |
māhātmyaṃ vāsudevasya yacchakyaṃ tadbravīmi te || 21 ||
[Analyze grammar]

aśakyaṃ tanmayā vaktuṃ brahmaṇā saha daivataiḥ |
sarvopaniṣadāmarthaṃ vedāṃte pariniścitam || 22 ||
[Analyze grammar]

tasyopāsanabhedāṃśca śṛṇu vacmi punaḥ pṛthak |
ādyaṃtu vaiṣṇavaṃ proktaṃ śaṃkhacakrāṃkanaṃ hareḥ || 23 ||
[Analyze grammar]

dhāraṇaṃ cordhvarpuṃḍrāṇāṃ tanmaṃtrāṇāṃ parigrahaḥ |
arcanaṃ ca japodhyānaṃ tannāmasmaraṇaṃ tathā || 24 ||
[Analyze grammar]

kīrtanaṃ śravaṇaṃ caiva vaṃdanaṃ pādasevanam |
tatpādodakasevā ca tanniveditabhojanam || 25 ||
[Analyze grammar]

tadīyānāṃ ca sevāñca dvādaśīvrataniṣṭhitam |
tulasīropaṇaṃ viṣṇordevadevasya śārṅgiṇaḥ || 26 ||
[Analyze grammar]

bhaktiḥ ṣoḍaśadhā proktā bhavabaṃdhavimuktaye |
sarveṣāmeva devānāṃ mamāpi puruṣottamaḥ || 27 ||
[Analyze grammar]

pūjanīyo harirnityaṃ brāhmaṇānāṃ viśeṣataḥ |
tasmāttu brāhmaṇo nityaṃ vidhivatpūjayeddharim || 28 ||
[Analyze grammar]

taccihnairaṃkitaḥ śrīśapadaṃprāpnotyasaṃśayam |
śaṃkhacakrāṃkanaṃ kuryādbrāhmaṇo bāhumūlayoḥ || 29 ||
[Analyze grammar]

hutāgninaiva saṃtapya sarvapāpāpanuttaye |
cakraṃ vā śaṃkhacakre vā tathā paṃcāyudhāni vā || 30 ||
[Analyze grammar]

dhārayitvaiva vidhivadvrahmakarmasamārabhet |
agnitaptaṃ pavitraṃ ca dhṛtvā vai bhujamūlayoḥ || 31 ||
[Analyze grammar]

tyaktvā yamapuraṃ ghoraṃ yāti viṣṇoḥ paraṃ padam |
cakracihnavihīnastu yaḥ pūjayati keśavam || 32 ||
[Analyze grammar]

tatsarvaṃ viphalaṃ yāti pūjāmaṃtrajapādikam |
agnitaptena cakreṇa brāhmaṇo bāhumūlayoḥ || 33 ||
[Analyze grammar]

aṃkayitvā japanmaṃtraṃ saṃsārānmokṣamāpnuyāt |
sudarśanaṃ dhārayitvā vahnitaptaṃ dvijottamaḥ || 34 ||
[Analyze grammar]

upanīya vidhānena paścātkarmasu yojayet |
viṣṇucakravihīnaṃ tu ya śrāddhe bhojayiṣyati || 35 ||
[Analyze grammar]

vyarthaṃ bhavati tatsarvaṃ nirāśāḥ pitaro gatāḥ |
viṣṇucakrāṃkitaṃ vipraṃ pūjayecchrāddhakarmaṇi || 36 ||
[Analyze grammar]

viṣṇucakravihīnaṃ tu prayatnena vivarjayet |
dadyādgobhūhiraṇyādi cakrāṃkitabhujāya vai || 37 ||
[Analyze grammar]

yaddattaṃ cakrahīnāya tatsarvamasurāya vai |
agnitaptena cakreṇa bāhumūle tu lāṃchitāḥ || 38 ||
[Analyze grammar]

sarvapāpavinirmuktā yāṃti viṣṇoḥ paraṃ padam |
hutāgnitaptacakreṇa śarīraṃ yasya cihnitam || 39 ||
[Analyze grammar]

tasya tīrthāni yajñāśca saṃprāptā nātra saṃśayaḥ |
adhṛtvā vidhinā cakraṃ brāhmaṇaḥ prākṛto bhavet || 40 ||
[Analyze grammar]

na tasya kiṃcidaśnīyādapi kratusahasriṇaḥ |
adhṛtvā vidhinā cakraṃ brāhmaṇo jñānadurlabhaḥ || 41 ||
[Analyze grammar]

garhitassarvalokeṣu brāhmaṇyātpracyuto bhavet |
śaṅkhacakradharo devo hariḥ pūjyo yathātmabhiḥ || 42 ||
[Analyze grammar]

tathaiva sarvaissaṃpūjyo vipraścakrādicihnitaḥ |
sarvavedavido vāpi sarvaśāstraviśāradaḥ || 43 ||
[Analyze grammar]

adhṛtvā vidhinā cakraṃ brāhmaṇaḥ patito bhavet |
ūrddhvapuṃḍravihīnastu śaṃkha cakravivarjitaḥ || 44 ||
[Analyze grammar]

taṃ gardabhe samāropya bahiḥ kuryātsvapattanāt |
prakṛtisparśarahito vāsudevo janārdanaḥ || 45 ||
[Analyze grammar]

tathaiva brāhmaṇo devi viṣṇucakreṇa cihnitaḥ |
tasmātprakṛtisaṃsargapāpaughadahanaṃ hareḥ || 46 ||
[Analyze grammar]

prataptaṃ bibhṛyāccakraṃ śaṃkhaṃ ca bhujamūlayoḥ |
strīśūdrāṇāṃ sadā dhāryye caṃdanena sugaṃdhinā || 47 ||
[Analyze grammar]

bāhumūle likheccakraṃ taptaṃ tu brāhmaṇasya vai |
taptenaivāṃkanaṃ kuryādbrāhmaṇasya vidhānataḥ || 48 ||
[Analyze grammar]

śrautasmārttādisiddhyarthaṃ maṃtrasiddhyai tathaiva ca |
hareḥ pūjādhikārārthaṃ cakraṃ dhāryāṃ vidhānataḥ || 49 ||
[Analyze grammar]

vaiṣṇavatvasya siddhyarthaṃ jñānasiddhyarthameva ca |
pratapeccakraśaṃṅkhābhyāṃ hutvā homaṃ vidhānataḥ || 50 ||
[Analyze grammar]

anyairna dāhayedgātraṃ brāhmaṇo harilāṃchanāt |
śaṃkhacakragadākhaḍgaśārṅgādanyairharerapi || 51 ||
[Analyze grammar]

lakṣaṇena daheddehaṃ nānyadagdhorhatikriyām |
acakradhāriṇaṃ vipraṃ dūrataḥ parivarjayet || 52 ||
[Analyze grammar]

śvapākamiva nekṣeta loke vipramavaiṣṇavam |
vaiṣṇavo varṇabāhyo'pi punāti bhuvanatrayam || 53 ||
[Analyze grammar]

tasmāttu vidhinā cakraṃ dhāryaṃ vipraiḥ śubhānane |
brāhmaṇā maṃtrasiddhyai ca jñānasiddhyai ca muktaye || 54 ||
[Analyze grammar]

aprākṛtāmahātmāno viṣṇucakreṇa lāṃcchitāḥ |
viṣṇucakravihīnāstu brāhmaṇāḥ prākṛtāḥ smṛtāḥ || 55 ||
[Analyze grammar]

sarvāśrameṣu vasatāṃ brāhmaṇānāṃ viśeṣataḥ |
vidhinā vaiṣṇavaṃ cakraṃ dhāryaṃ hi śrutinodanāt || 56 ||
[Analyze grammar]

dakṣiṇe tu bhuje vipro bibhṛyādvai sudarśanam |
vāme tu śaṃkhaṃ bibhṛyāditi brahmavido viduḥ || 57 ||
[Analyze grammar]

evammahopaniṣadi proktaṃ cakrādidhāraṇam |
tathaiva sāmni yajuṣi ṛci proktaṃ śubhānane || 58 ||
[Analyze grammar]

pra te viṣṇo abjacakre pavitre janmāmbhodhiṃ tartave carṣaṇīndrāḥ |
mūle bāhvordadhate'nye purāṇā liṅgānyenye tāvakānyarpayanti || 59 ||
[Analyze grammar]

caraṇaṃ pavitraṃ vitataṃ purāṇaṃ vāṅmayaṃ śubham |
tena cakreṇa santaptāstareyuḥ pātakāmbudhim || 60 ||
[Analyze grammar]

pavitraṃ brāhmaṇaspatyaṃ jagadvyāptaṃ haressadā |
te nātaptatanūryeṣāṃ na te yānti paraṃ padam || 61 ||
[Analyze grammar]

tena taptā tanūryeṣāṃ te prayāṃti paraṃ paradam |
pavitracaraṇaṃ nemirhareścakraṃ sudarśanam || 62 ||
[Analyze grammar]

sahasrāraṃ prākṛtaghnaṃ lokadvāraṃ mahaujasam |
nāmāni viṣṇucakrasya paryāyeṇa nibodha me || 63 ||
[Analyze grammar]

śuddhena vahnitaptena brahmatvena punīhi naḥ |
yatte pavitramarcivadagne tena punīhi naḥ || 64 ||
[Analyze grammar]

yena devāḥ pavitreṇa ātmānaṃ punate sadā |
tena sahasradhāreṇa pāvamānyaḥ punaṃtu mām || 65 ||
[Analyze grammar]

prajāpatyaṃ pavitraṃ tu śatodyāmaṃ hiraṇmayam |
vayaṃ brahmavidastena pūtaṃ brahma punīmahe || 66 ||
[Analyze grammar]

sanemicakramajaraṃ cakṣurasya mahātmanaḥ |
asminhi vidhṛte devā mahonnatapada yayau || 67 ||
[Analyze grammar]

tasmādvai vidhivaddhāryāḥ śaṃkhacakrādihetayaḥ |
brāhmaṇānāṃ viśeṣeṇa vaiṣṇavānāṃ viśeṣataḥ || 68 ||
[Analyze grammar]

dhṛtorddhvapuṃḍraḥ kṛtacakradhārī viṣṇoḥ padaṃ dhyāyati yo mahātmā |
svareṇamaṃtreṇa sadā hṛdisthaṃ parātparaṃ yāti viśuddhacetāḥ || 69 ||
[Analyze grammar]

ye kaṃṭhalagnatulasī nalinākṣamālā ye bāhumūlaparicihnitaśaṃkhacakrāḥ |
ye vā lalāṭaphalake lasadūrdhvapuṃḍrāste vaiṣṇavā bhuvanamāśu pavitrayaṃti || 70 ||
[Analyze grammar]

divaspateḥ suvitataṃ pavitraṃ ye tu rakṣiṇaḥ |
na vahaṃti bhuje samyakna hi śocaṃti jantavaḥ || 71 ||
[Analyze grammar]

ye vahaṃti bhuje cakraṃ sasthiraṃ vidhinā drutam |
paraṃ vyomni tu te sthānamadhitiṣṭhanti tejasā || 72 ||
[Analyze grammar]

homāgnisaṃtaptapavitralāṃchitā mūle tu bāhvoḥ paramātmano hareḥ |
saṃtārayitvā bhavasāgaraṃ mahacchuddhaṃ paraṃ yāti pareśalokam || 73 ||
[Analyze grammar]

aṅkayettaptacakrādyairātmano bāhumūlayoḥ |
kalatrāpatyabhṛtyeṣu paśvādiṣu ca aṅkayet || 74 ||
[Analyze grammar]

ityevaṃ śrutayassarvāḥ kathayaṃti varānane |
tathaiva setihāseṣu purāṇeṣvapi kathyate || 75 ||
[Analyze grammar]

dvividhaṃ vaiṣṇavaṃ prauktaṃ bāhyamābhyaṃtaraṃ tathā |
śaṃkhacakrādibhirbāhyamāṃtaraṃ vītarāgatā || 76 ||
[Analyze grammar]

bāhyābhyaṃtarasāmyaṃ yattadvaiṣṇavamudāhṛtam |
tasmāccakrādicihnaṃ tu prathamaṃ vaiṣṇavaṃ smṛtam || 77 ||
[Analyze grammar]

āṃtaraṃ smaradoṣādi vimuktaṃ svātmadarśanam |
sarvabhūtadayāśāṃtiriṃdriyārtheṣvalolatā || 78 ||
[Analyze grammar]

putradārādyasaṃgatvaṃ yogābhyāsaratistathā |
ananyabhaktiyogena pareśasyābhiṣevaṇam || 79 ||
[Analyze grammar]

tasmāccakrādihetīnāmaṃkanaṃ vaiṣṇavaṃ smṛtam |
cakrādicihnahīnatvādvaiṣṇavatvaṃ na labhyate || 80 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvara |
saṃvāde sudarśanādimāhātmyaṃnāma caturviṃśatyadhikadviśatatamo'dhyāyaḥ || 224 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 224

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: