Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 223 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
sūtasūta mahābhāga dhanyosi tvaṃ bhavāṃbudhau |
yanno'tyarthaṃ nimagnānāṃ pāyayasvamṛtotkaram || 1 ||
[Analyze grammar]

sādho'tra bhavanistāra vāṃchatāṃ naḥ samādiśa |
maṃtraratnaṃ bhāvaśuddhaṃ yanmayaṃ sacarācaram || 2 ||
[Analyze grammar]

sūta uvāca |
śṛṇu śaunaka vakṣyāmi maṃtraratnaṃ mahādbhutam |
yaddilīpāya gaditaṃ vasiṣṭhena mahātmanā || 3 ||
[Analyze grammar]

ekadā tu dilīpena pṛṣṭametadguruṃ prati |
vasiṣṭhaṃ dvijaśārdūlaṃ praṇipatya yathā tvayā || 4 ||
[Analyze grammar]

dilīpa uvāca |
bhagavanbhavatā proktāssarvadharmāviśeṣataḥ |
varṇāśramayutā dharmā nityanaimittikāḥ kriyāḥ || 5 ||
[Analyze grammar]

rājadharmmāśca yajñāśca tīrthadānavratādikam |
śrutā mayā muniḥśreṣṭha akṣayya svargabhogadāḥ || 6 ||
[Analyze grammar]

adhunā śrotumicchāmi mokṣamārgaṃ sanātanam |
diṣṭyāhaṃ yena gacchāmi tadbrahmanvaktumarhasi || 7 ||
[Analyze grammar]

ko maṃtraṃ sarvamaṃtrāṇāṃ bhavarogaikabheṣajam |
sarveṣāmeva dehīnāṃ ko hi mokṣapradaḥ paraḥ || 8 ||
[Analyze grammar]

tatsamākhyāhi tattvena mayi vātsalyagauravāt || 9 ||
[Analyze grammar]

vasiṣṭha uvāca |
sādhupṛṣṭaṃ tvayā rājansarvalokahitaiṣiṇā |
vakṣyāmi paramaṃ guhyamekaṃ saṃsāratārakam || 10 ||
[Analyze grammar]

purā maharṣayaḥ sarve yajñadānaparāḥ śubhāḥ |
papracchurbrahmaṇaḥ putraṃ nāradaṃ munisattamam || 11 ||
[Analyze grammar]

maharṣaya ūcuḥ |
bhagavankena maṃtreṇa gacchāmaḥ paramaṃ padam |
tanno brūhi mahābhāga prasādaṃ kartumarhasi || 12 ||
[Analyze grammar]

nārada uvāca |
pitāmahaṃ purā sarve yoginaḥ sanakādayaḥ |
papracchurekamekāṃte mokṣamārgaṃ sudurllabham || 13 ||
[Analyze grammar]

brahmovāca |
śṛṇudhvaṃ yoginaḥ sarve rahasyamidamadbhutam || 14 ||
[Analyze grammar]

na jānaṃti surāḥ sarve ṛṣayaśca tapodhanāḥ |
sargādau proktavāndevo mahyaṃ nārāyaṇo'vyayaḥ || 15 ||
[Analyze grammar]

īśvaryā saha devyā ca samyaksaṃpūjito mayā |
tataḥ prasanno bhagavānmama nārāyaṇo'vyayaḥ || 16 ||
[Analyze grammar]

prājāpatyaṃ dadau mahyaṃ śrutijaṃ sarvavāṅmayam |
prakāśakāni maṃtrāṇi vyāpakāvyāpakāni ca || 17 ||
[Analyze grammar]

tatastamabruvaṃ devaṃ purāṇapuruṣottamam |
bhagavankena maṃtreṇa saṃsārottāraṇaṃ nṛṇām || 18 ||
[Analyze grammar]

tanmamācakṣva tattvena sarvalokahitāya vai |
ko mantraḥ sarvamantrāṇāṃ puraścaraṇavarjitaḥ || 19 ||
[Analyze grammar]

sakṛduccāraṇānnṛṇāṃ dadāti paramaṃ padam |
śrībhagavānuvāca |
sādhupṛṣṭaṃ mahābhāga sarvalokahitaiṣiṇā || 20 ||
[Analyze grammar]

tasmādvakṣyāmi te guhyaṃ yena māmāpnuyurnarāḥ || 21 ||
[Analyze grammar]

sarveṣāmeva maṃtrāṇāṃ maṃtraratnaṃ śubhāvaham |
sakṛtsmaraṇamātreṇa dadāti paramaṃ padam || 22 ||
[Analyze grammar]

maṃtraratnadvayaṃ nyāsaṃ prayatiḥ śaraṇāgatiḥ |
lakṣmīnārāyaṇamiti mantraḥ sarvaphalapradaḥ || 23 ||
[Analyze grammar]

nāmāni maṃtraratnasya paryyāyeṇa nibodhata |
tasyoccāraṇamātreṇa parituṣṭosmi nityaśaḥ || 24 ||
[Analyze grammar]

kulajo vā tapasvī vā vedavedāṃgapāragaḥ |
yajñadānaparo vāpi sarvatīrthopasevakaḥ || 25 ||
[Analyze grammar]

vratī vā satyavādī vā yatirvā jñānavānapi |
mantrādhikārī na bhavettaṃ prayatnena varjayet || 26 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyā striyaḥ śūdrāstathetarāḥ |
tasyādhikāriṇaḥ sarve mama bhaktāstu te yadi || 27 ||
[Analyze grammar]

ananyaśaraṇānāṃ ca tathaivānanyasevinām |
ananyasādhakānāṃ ca vaktavyo mantra uttamaḥ || 28 ||
[Analyze grammar]

ārtānāmāśu phaladassakṛdeva kṛto hyasau |
dṛptānāmapi jantūnāṃ dehāntaranivāraṇaḥ || 29 ||
[Analyze grammar]

ārtto jijñāsurarthārthī jñānī vāpi prajāpatiḥ |
sakṛnmāṃ śaraṇaṃ yāti tataḥ kāmānavāpnuyāt || 30 ||
[Analyze grammar]

nādīkṣitāya vaktavyaṃ nābhaktāya ca mānine |
nāstikāya na lubdhāya na śraddhāvimukhāya ca || 31 ||
[Analyze grammar]

na cāśuśrūṣave vācyaṃ nāsaṃvatsaravāsine |
kāmakrodhavimuktastu daṃbhalobhavivarjitaḥ || 32 ||
[Analyze grammar]

māṃ ca yo vyabhicāreṇa bhaktiyogena sevate |
vaktavya tasya vidhivanmaṃtraratnamanuttamam || 33 ||
[Analyze grammar]

deśakālādiniyamānarimitrādi śodhanam |
nyāsamudrādikaṃ tasya puraścaraṇasaṃyutam || 34 ||
[Analyze grammar]

maccakrāṃkitadehatvaṃ madīyārādhanaṃ tathā |
mayi sanyastakarmatvaṃ madananyaśaraṇyatatā || 35 ||
[Analyze grammar]

mayi sarvaphalanyāso mahāviśvāsapūrvakam |
ananyasādhano yatnastvakiṃcanatvamātmanaḥ || 36 ||
[Analyze grammar]

avaiṣṇavānāṃ saṃbhāṣā vaṃdanādi vivarjanam |
ananyadevatānāṃ ca vandanaṃ pūjanaṃ tathā || 37 ||
[Analyze grammar]

evamādyādi niyamāṃ prapannasya prakīrtitāḥ |
ityādiguṇayuktasya vaktavyaṃ maṃtramuttamam || 38 ||
[Analyze grammar]

tasya nārāyaṇaścāhamṛṣirviṣṇuḥ sanātanaḥ |
devatā ca śriyā sārddhamahaṃ vātsalyasāgaraḥ || 39 ||
[Analyze grammar]

sarvalokeśvaraḥ śrīmānsuśīlaḥ subhagastathā |
sarvajñaḥ sarvaśaktiśca sadāpūrṇamanorathaḥ || 40 ||
[Analyze grammar]

sarvagaḥ sarvabaṃdhuśca kṛpāpīyūṣasāgaraḥ |
śrīmannārāyaṇaścāhaṃ devatā samudāhṛtaḥ || 41 ||
[Analyze grammar]

chaṃdastu devī gāyatrī paṃcaviṃśākṣarātmikā |
dvissaptaṣaṭtripaṃcadviṣaḍaṃgāni niyojayet || 42 ||
[Analyze grammar]

lakṣmyā madanapāyinyā māṃ dhyāyedviśvarūpiṇam |
cakraśaṃkhagadāpadmapāṇinaṃ divyarūpiṇam || 43 ||
[Analyze grammar]

vāmāṃkasthaśriyā sārddhaṃ pūjayetprayataṃ śuciḥ |
anena maṃtraratnena gaṃdhapuṣpanivedanaiḥ |
sakṛtsaṃpūjyamāno'pi saṃtuṣṭosmi prajāpate || 44 ||
[Analyze grammar]

brahmovāca |
samyaguktaṃ tvayā nātha rahasyamidamuttamam |
maṃtraratnaprabhāvaśca sarvasiddhiprado nṛṇām || 45 ||
[Analyze grammar]

pitā tvaṃ sarvalokānāṃ mātā tvaṃ gurureva ca |
tvaṃ ca svāmī sakhā bhrātā gatistvaṃ śaraṇaṃ suhṛt || 46 ||
[Analyze grammar]

ahaṃ tu tava deveśa dāsaśśiṣyastathā suhṛt |
tasmānmama dayāsiṃdho proktavānidamuttamam || 47 ||
[Analyze grammar]

adhunā maṃtraratnasya dīkṣāṃ samyagvidhānataḥ |
brūhi sarvatra tatvena lokānāṃ hitakāmyayā || 48 ||
[Analyze grammar]

śrībhagavānuvāca |
śaṇu vatsa pravakṣyāmi maṃtra dīkṣāvidhiṃ param |
ācāryaṃ saṃśrayetpūrvaṃ madāśrayaṇasiddhaye || 49 ||
[Analyze grammar]

ācāryo vedasaṃpanno viṣṇubhakto vimatsaraḥ |
maṃtrajño mantrabhaktaśca sadā maṃtrāśrayaḥ śuciḥ || 50 ||
[Analyze grammar]

satsaṃpradāyasaṃyukto brahmavidyāviśāradaḥ |
ananyasādhanaścaiva tathānanyaprayojanaḥ || 51 ||
[Analyze grammar]

brāhmaṇo vītarāgaśca krodhalobhavivarjitaḥ |
sadvṛttau śāsitā caiva mumukṣuḥ paramātmavit || 52 ||
[Analyze grammar]

evamādiguṇepeta ācāryaḥ sa mudā suhṛt |
ācārāñśāsayedyastu sa ācārya itīritaḥ || 53 ||
[Analyze grammar]

yastvācāryaparādhīnassadvṛttau śāsyate yadi |
śāsane sthiravṛttaśca śiṣyaḥ sadbhirudāhṛtaḥ || 54 ||
[Analyze grammar]

evaṃ lakṣaṇasaṃyuktaṃ śiṣyaṃ sarvaguṇānvitam |
adhyāpayedvidhānena mantraratnanuttamam || 55 ||
[Analyze grammar]

dvādaśyāṃ śravaṇe vāpi karhicidvaiṣṇave dine |
sadācāryopasaṃprītau tatra dīkṣāṃ samācet || 56 ||
[Analyze grammar]

sudarśanaṃ pāṃcajanyaṃ suvarṇena prakārayet |
raupyeṇa vāpi tāmreṇa kāṃsyenāpi prakārayet || 57 ||
[Analyze grammar]

snāpya paṃcāmṛtaiḥ śuddhairarcayetpurato mama |
arccayedgaṃdhapuṣpādyaistanmaṃtreṇa vidhānataḥ || 58 ||
[Analyze grammar]

tatra saṃsthāpayedagni svagṛhyokta vidhānataḥ |
ācāryo juhuyādājyaṃ maṃtreṇātha dvijottamaḥ || 59 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tu vā |
juhuyānmaṃtraratnena tathānyairvaiṣṇavaiḥ śubhaiḥ || 60 ||
[Analyze grammar]

maṃtraiḥ puruṣasūktādyairjuhuyāghṛtapāyasam |
tasminnagnau kṣipeccakraṃ śaṃkhaṃ ca dvijattamaḥ || 61 ||
[Analyze grammar]

ṣaḍakṣareṇa juhuyādājyaṃ viṃśatisaṃkhyayā |
prataptaṃ cakramādāya maṃtraiṇaiva tathā guruḥ || 62 ||
[Analyze grammar]

śaṃkhenaivāṃkanaṃ kuryādbāhvordakṣiṇasavyayoḥ |
homaśeṣaṃ samāpyātha punaḥ pūjāṃ samācaret || 63 ||
[Analyze grammar]

tataḥ kalaśamādāya pavitrodakapūritam |
maṃtreṇaivābhimaṃtryātha tasya mūrdhnyabhiṣecayet || 64 ||
[Analyze grammar]

sitavastradharaṃ samyagācāṃtaṃ vinayānvitam |
ūrddhvapuṇḍradharaṃ śiṣyaṃ maṃtramadhyāpayedguruḥ || 65 ||
[Analyze grammar]

maṃtrārthaśca pravaktavyo vṛttiścaiva viśeṣataḥ |
labdhamaṃtrastadācāryaṃ pūjayedbhūṣaṇādibhiḥ || 66 ||
[Analyze grammar]

anena vidhinā maṃtraṃ yo'dhīte vaiṣṇavādguroḥ |
tataḥ sa vaiṣṇavaṃ yāti nānyathā surasattama || 67 ||
[Analyze grammar]

nārada uvāca |
evamukttvā vidhātāraṃ devadevo hariḥ pitā |
svacakreṇāṃkayitvā tu tasmai maṃtraṃ dadau svayam || 68 ||
[Analyze grammar]

sarvalokeśvaro devo brahmā mama pitā prabhuḥ |
mamāpi vidhivanmaṃtraṃ sa dadau munisattamāḥ || 69 ||
[Analyze grammar]

tasmādyūyaṃ muniśreṣṭhā dhārayitvā sudarśanam |
nārāyaṇapadaṃ dvaṃdvaṃ gacchadhvaṃ śaraṇaṃ dvijāḥ || 70 ||
[Analyze grammar]

vasiṣṭha uvāca |
ityuktvā munayaḥ sarve nāradena surarṣiṇā |
dvayādhikāriṇaḥ sarve yātā viṣṇoḥ paraṃ padam || 71 ||
[Analyze grammar]

tasmāttvamapi rājarṣe viṣṇusāyujyamicchasi |
dīkṣāmārgavidhānena dhārayitvā sudarśanam || 72 ||
[Analyze grammar]

nārāyaṇapadadvaṃdvaṃ tadekaṃ śaraṇaṃ vraja |
sarvalokeśvaraḥ sākṣādbrahmā tribhuvaneśvaraḥ || 73 ||
[Analyze grammar]

mamāpi nāradasyāpi proktavānmaṃtramuttamam |
śaunakādi maharṣīṇāṃ naimiṣāraṇyavāsinām || 74 ||
[Analyze grammar]

nāradaḥ pradadau maṃtraṃ prapattiṃ śaraṇāgatim |
etadguhyatamaṃ rājanna jānaṃti maharṣayaḥ || 75 ||
[Analyze grammar]

devātāśca na jānaṃti siddhā sādhyāśca dānavāḥ |
mayāpi prāpito maṃtraṃ śaktiputraḥ parāśaraḥ || 76 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ lakṣmīnārāyaṇaṃ dvayam |
rājaṃstavāpi vakṣyāmi prapatti śaraṇāgatim || 77 ||
[Analyze grammar]

dvayātparataraṃ mantraṃ nāsti satyaṃ bravīmi te |
asmātparataraṃ dharmmaṃ nāsti lokeṣu kiṃcana || 78 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ brahmaṇā kathitaṃ purā |
nārāyaṇātparo devo nāsti muktiprado nṛṇām || 79 ||
[Analyze grammar]

tatsevaiva bhavenmokṣaḥ sarvakarma nikṛṃtanaḥ || 80 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe vasiṣṭhadilīpasaṃvāde vidyopadeśonāma trayoviṃśatyadhikadviśatatamo'dhyāyaḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 223

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: