Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 225 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃkara uvāca |
ūrddhvapuṃḍrasya māhātmyaṃ vakṣyāmi śubhadarśane |
dhāraṇādeva mucyeta bhavabaṃdhāddvijottamaḥ || 1 ||
[Analyze grammar]

ūrddhvapuṃḍrasya madhye tu viśāle sumanohare |
lakṣmyā sārddhaṃ samāsīno devadevo janārdanaḥ || 2 ||
[Analyze grammar]

tasmādyasya śarīre tu ūrddhvapuṃḍraṃ dhṛto bhavet |
tasyadehaṃ bhagavato vimalaṃ maṃdiraṃ śubham || 3 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ |
dhārayedūrddhvapuṃḍraṃ yo mṛdāśubhreṇa vaiṣṇavaḥ || 4 ||
[Analyze grammar]

ūrddhvapuṃḍradharo vipraḥ sarvalokeṣu pūjitaḥ |
vimānavaramāruhya yāti viṣṇoḥ paraṃ padam || 5 ||
[Analyze grammar]

dhārayedūrddhvapuṃḍraṃ tu trisaṃdhyaṃ tu dvijottamaḥ |
sarvapāpaviśuddhyarthamiṣṭāpūrtaphalāptaye || 6 ||
[Analyze grammar]

ūrddhvapuṃḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate |
namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet || 7 ||
[Analyze grammar]

ūrddhvapuṃḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati |
ākalpakoṭipitarastasya tṛptā na saṃśayaḥ || 8 ||
[Analyze grammar]

ūrddhvapuṃḍradharo yastu kuryāchrāṃddhaṃ śubhānane |
kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet || 9 ||
[Analyze grammar]

yajñadānatapaścaryā japahomādikaṃ ca yat |
ūrddhvapuṃḍradharaḥ kuryāttasya puṇyamanaṃtakam || 10 ||
[Analyze grammar]

ūrddhvapuṃḍravihīnastu kiṃcitkarma karoti yaḥ |
iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syānna saṃśayaḥ || 11 ||
[Analyze grammar]

yaccharīraṃ manuṣyāṇāmūrddhvapuṃḍra vivarjitam |
draṣṭavyaṃ naiva tatkiṃcitśmaśānasadṛśaṃ bhavet || 12 ||
[Analyze grammar]

ūrddhvapuṃḍravihīnastu sandhyākarmādikaṃ caret |
tatsarvaṃ rākṣasairnītaṃ narakaṃ cāvagacchati || 13 ||
[Analyze grammar]

ūrddhvapuṃḍradharodvipro mṛdāśubhreṇa vaidikaḥ |
na tiryagdhārayedvidvānāpadyapi kadācana || 14 ||
[Analyze grammar]

viprāṇāmūrddhvapuṃḍraṃ syāttilakaṃ tu mahībhṛtaḥ |
paṭṭākāraṃ tu vaiśyānāṃ śūdrāṇāṃ vai tripuṃḍrakam || 15 ||
[Analyze grammar]

ūrddhvapuṃḍraṃ mṛdā kāryaṃ kastūryyāstilakaṃ tathā |
paṭṭākāraṃ tu gaṃdhena bhasmanaiva tripuṃḍrakam || 16 ||
[Analyze grammar]

ūrddhvapuṃḍraṃ tu sarveṣāṃ na niṣiddhaṃ kadācana |
dhārayetkṣatriyādyo'pi viṣṇubhakto bhavedyadi || 17 ||
[Analyze grammar]

viprāṇāṃ naiva kāryyaṃ syāttiryyakpaṭṭādidhāraṇam |
nārāyaṇātpareśānādanyeṣāmarcanaṃ na tu || 18 ||
[Analyze grammar]

brāhmaṇaḥ kulajo vidvānbhasmadhārī bhavedyadi |
varjayettādṛśaṃ devi madyocchiṣṭaṃ ghaṭaṃ yathā || 19 ||
[Analyze grammar]

tripuṃḍraṃ śūdrakalpānāṃ śūdrāṇāṃ ca vidhistathā |
tripuṃḍra dhāraṇādvipraḥ patitaḥ syānna saṃśayaḥ || 20 ||
[Analyze grammar]

ekāṃtino mahābhāgāḥ sarvabhūtahite ratāḥ |
sāṃtarālaṃ prakurvīranpuṃḍraṃ haripadākṛtim || 21 ||
[Analyze grammar]

hareḥ pādākṛtiṃ kuryādūrddhvapuṃḍraṃ vidhānataḥ |
madhyachidreṇa saṃyuktaṃ taddhi vai maṃdiraṃ hareḥ || 22 ||
[Analyze grammar]

ūrddhvapuṃḍramṛjuṃ saumyaṃ supārśvaṃ sumanoharam |
daṃḍākāraṃ suśobhāḍhyaṃ madhyechidraṃ prakalpayet || 23 ||
[Analyze grammar]

tasmācchidrānvitaṃ puṃḍraṃ daṇḍākāraṃ suśobhanam |
viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane || 24 ||
[Analyze grammar]

ūrdhvapuṇḍrasya madhye tu viśāle sumanohare |
sāntarāle samāsīno harirasti śriyā saha || 25 ||
[Analyze grammar]

nirantarālaṃ yaḥ kuryādūrddhvapuṃḍraṃ dvijādhamaḥ |
sa hi tatrasthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati || 26 ||
[Analyze grammar]

acchidramūrddhvapuṃḍraṃ tu ye kurvaṃti dvijādhamāḥ |
teṣāṃ lalāṭe satataṃ śunaḥpādo na saṃśayaḥ || 27 ||
[Analyze grammar]

tasmācchidrānvitaṃ puṃḍraṃ saharidraṃ śubhānvitam |
dhārayedbrāhmaṇo nityaṃ harisālokyasiddhaye || 28 ||
[Analyze grammar]

ādāya parayā bhaktyā veṅkaṭādrau hṛde mṛdam |
dhārayedūrdhvapuṇḍrāṇi harisāyujyasiddhaye || 29 ||
[Analyze grammar]

śrīkṛṣṇatulasīmūle mṛdamādāya bhaktimān |
dhārayedūrddhvapuṃḍrāṇi haristatra prasīdati || 30 ||
[Analyze grammar]

dvāravatyāṃ śubhe ramye vāsudevahṛde tathā |
tatrodbhavāṃ mṛdaṃ ramyāmādāya dvijasattamaḥ || 31 ||
[Analyze grammar]

dhārayedūrddhvapuṃḍrāṃṇi sarvakāmaphalāptaye |
ādāya parayā bhaktyā gaṃgātīrodbhavāṃ mṛdam || 32 ||
[Analyze grammar]

tayā dhṛtorddhvapuṃḍrāṇi sarvayajñaphalo labhet |
caṃdanaṃ ca haridrā ca tathā bhasmāgnihotrajam || 33 ||
[Analyze grammar]

sarvavaśyakaraṃ proktamūrddhvapuṃḍrasya dhāraṇāt |
yatra puṇyaṃ harikṣetraṃ tatra vai mṛdamāharet || 34 ||
[Analyze grammar]

parvatāgre nadītīre bilvamūle jalāśaye |
siṃdhutīre ca valmīke harikṣetre viśeṣataḥ || 35 ||
[Analyze grammar]

viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ |
puṃḍrāṇāṃ dhāraṇārthāya gṛhṇīyāttatra mṛttikām || 36 ||
[Analyze grammar]

śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe |
prayāgenārasiṃhādrau vārāhe tulasīvane || 37 ||
[Analyze grammar]

gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha |
dhṛtvā puṃḍrāṇi cāṃgeṣu viṣṇusāyujyamāpnuyāt || 38 ||
[Analyze grammar]

yasminkasminmahābhāgā vaiṣṇavā dhārayaṃti vai |
tasminvai mṛttikā grāhyā ūrddhvapuṃḍrasya dhāraṇe || 39 ||
[Analyze grammar]

śyāmaṃ śāṃtikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā |
śrīkaraṃ pītamityāhuḥ śvetaṃ mokṣakaraṃ śubham || 40 ||
[Analyze grammar]

vartulaṃ tiryagachidraṃ hrasvaṃ dīrghaṃ tataṃ tanum |
vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam || 41 ||
[Analyze grammar]

aśubhaṃ rūkṣamāsaktaṃ tathānaṃgulikalpitam |
vigaṃdhamavasahyaṃ ca puṃḍramāhuranarthakam || 42 ||
[Analyze grammar]

ārabhya nāsikāmūlaṃ lalāṭaṃ taṃ likhenmṛdā |
samārabhya bhruvormadhyamaṃtarālaṃ prakalpayet || 43 ||
[Analyze grammar]

aṃtarālaṃ dvyaṃgulaṃ syātpārśvāvaṃgulimātrakau |
mṛdā śubhreṇa vilikhetpuṇḍraṃ ṛjutaraṃ śubham || 44 ||
[Analyze grammar]

lalāṭe keśavaṃ dhyāyennārāyaṇamathodare |
vakṣasthale mādhavaṃ ca goviṃdaṃ kaṃṭhakūbare || 45 ||
[Analyze grammar]

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam |
trivikramaṃ kaṃdhare tu vāmanaṃ vāmapārśvake || 46 ||
[Analyze grammar]

śrīdharaṃ bāhuke vāme hṛṣīkeśaṃ tu kaṃdhare |
pṛṣṭhe vai padmanābhaṃ tu trike dāmodaraṃ nyaset || 47 ||
[Analyze grammar]

tatprakṣālanatoyena vāsudevaṃ tu mūrddhani |
lalāṭe bhujayugme tu pṛṣṭhayoḥ kaṃṭhakūbare || 48 ||
[Analyze grammar]

dhārayedūrddhvapuṃḍraṃ tu caturaṃgulamātrataḥ |
kukṣau tatpārśvayoḥ proktamāyataṃ tu daśāṃgulam || 49 ||
[Analyze grammar]

bāhvorvakṣasthale puṃḍraṃmaṣṭāṃgulamudāhṛtam |
evaṃ dvādaśapuṃḍrāṇi brāhmaṇaḥ satataṃ dharet || 50 ||
[Analyze grammar]

tattatpuṇḍrāṇi tanmūrtīrdhyātvā maṃtreṇa dhārayet |
aṃtarāleṣu sarveṣu haridrāṃ dhārayecchriyām || 51 ||
[Analyze grammar]

catvāri bhūbhṛtāmāhuḥ puṃḍrāṇi dve viśāṃ smṛte |
ekapuṃḍraṃ tu nārīṇāṃ śūdrāṇāṃ ca vidhīyate || 52 ||
[Analyze grammar]

lalāṭe hṛdi bāhvośca catuḥpuṃḍrāṇi dhārayet |
lalāṭe hṛdaye dve tu phāletvekaṃ vidhīyate || 53 ||
[Analyze grammar]

ūrddhvapuṃḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam |
lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate || 54 ||
[Analyze grammar]

mūrtīstu vāsudevādyāścatuḥpuṃḍreṣu dhārayet |
dvayorgoviṃdakṛṣṇau tu ekaṃ nārāyaṇaṃ dharet || 55 ||
[Analyze grammar]

evaṃ puṃḍravidhiḥ proktaḥ sarveṣāṃ girije mayā |
aśvatthapatrasaṃkāśo veṇupatrākṛtistathā || 56 ||
[Analyze grammar]

padmakuḍmalasaṃkāśo mohanaṃ tritayaṃ smṛtam |
mahābhāgavataḥ śuddhaḥ puṃḍraṃ haripadākṛtim || 57 ||
[Analyze grammar]

daṃḍākāraṃ tu vā devi dhārayedūrddhvapuṃḍrakam |
sudarśanenāṃkitabāhumūlāstathorddhvapuṃḍrāṃkita sarvagātrāḥ || 58 ||
[Analyze grammar]

mālāraviṃdākṣadharā viśuddhā rakṣaṃti lokānduritaughasaṃgāt || 59 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde ūrddhvapuṃḍramāhātmyaṃnāma paṃcaviṃśatyadhikadviśatatamo'dhyāyaḥ || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 225

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: