Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 182 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śiva uvāca |
aṣṭamādhyāyamāhātmyaṃ śṛṇu vakṣyāmi pārvati |
yasya śravaṇamātreṇa parāṃ mudamavāpsyasi || 1 ||
[Analyze grammar]

āmardakaṃ puraṃ nāmnā viśrutaṃ dakṣiṇāpathi |
dvijanmā bhāvaśarmeti tatrāsīdgaṇikāpatiḥ || 2 ||
[Analyze grammar]

khādanmāṃsaṃ pibanmadyaṃ corayansādhusaṃpadaḥ |
ramamāṇaḥ parastrībhirākheṭaka kutūhalī || 3 ||
[Analyze grammar]

atyavāhayadatyugro garīyāṃsaṃ manoratham |
suhṛdāṃ viṭagoṣṭhyāṃ ca tālīphalasudhārasam || 4 ||
[Analyze grammar]

nipīya kaṃṭhaparyaṃtamajīrṇenātipīḍitaḥ |
mṛtaḥ kālena pāpātmā jātastālītarurmahān || 5 ||
[Analyze grammar]

tasyacchāyāmupāśritya nibiḍāmatiśītalām |
abhūtāṃ daṃpatī kaucidbrahmarākṣasatāṃ gatau || 6 ||
[Analyze grammar]

devyuvāca |
kiṃ jātīyau kimātmānau kiṃvṛttāvityudīraya |
karmaṇā kena vā deva brahmarākṣasatā tayoḥ || 7 ||
[Analyze grammar]

śiva uvāca |
vedavedāṃgatatvajñaḥ sarvaśāstrārthakovidaḥ |
sadācāro'bhavatkaściddivajo nāma kuśīvalaḥ || 8 ||
[Analyze grammar]

jāyā ca tasya kumati nāmadheyā durāśayā |
sa sabhāryo mahādānānyādadāno'tilobhavān || 9 ||
[Analyze grammar]

mahiṣīṃ kālapuruṣaṃ hayādīnanuvāsaram |
aprayacchandvijātibhyo dānalabdhāṃ varāṭikām || 10 ||
[Analyze grammar]

kālena daṃpatī pretau brahmarākṣasarūpiṇau |
paryaṭaṃtau mahīmetāṃ kṣuttṛṣākulavigrahau || 11 ||
[Analyze grammar]

viśaśramaturāgatya mūlaṃ tālītarostataḥ |
kathametanmahāduḥkhamāvayorapagacchati || 12 ||
[Analyze grammar]

kathaṃ vā jāyate muktirbrahmarākṣasayonitaḥ |
iti pṛṣṭo gṛhiṇyā'sau brāhmaṇaḥ samabhāṣata || 13 ||
[Analyze grammar]

brahmavidyopadeśena vinādhyātmavicāraṇāt |
vinākarmavidhijñānātkathaṃ mucyeta saṃkaṭāt || 14 ||
[Analyze grammar]

bhāryovāca |
kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama |
etāvadukte tatpatnyā yadāścaryamabhūcchṛṇu || 15 ||
[Analyze grammar]

aṣṭamādhyāyaślokārddhaśravaṇātsa tarustadā |
vihāya tālīrūpaṃ tadbabhūva dvijasattamaḥ || 16 ||
[Analyze grammar]

sadyojñānavidhūtātmā vimuktaḥ pāpakaṃcukāt |
tanmāhātmyādvinirmuktau daṃpatī tau babhūvatuḥ || 17 ||
[Analyze grammar]

etāvadeva muktaṃ ca daivānnirgatya tanmukhāt |
tatoṃtarikṣādāyāṃtaṃ kvaṇatkiṃkiṇikaṃ śubham || 18 ||
[Analyze grammar]

divi divyāṃganāvaktracaṃdramaṃḍalamaṃḍitam |
apsarovadanāṃbhoja bhrāmyadbhramarasaṃkulam || 19 ||
[Analyze grammar]

nirmathyamānadugdhābdhi velāḍiṃḍirapāṃḍuraiḥ |
gaṃgātaraṃgasubhagaiścāmarairupaśobhitam || 20 ||
[Analyze grammar]

gāyadgaṃdharvasubhagaṃ nṛtyatsuravadhūśatam |
divyaṃ vimānamārūḍhau daṃpatī jagmaturdivam || 21 ||
[Analyze grammar]

atratyaṃ vṛttamakhilametadvismayakārakam |
tato lilekha medhāvī ślokārddhamidamādarāt || 22 ||
[Analyze grammar]

yayau vārāṇasīṃ nāma nagarīṃ muktidāyinīm |
ārādhayitumanvicchandevadevaṃ janārdanam || 23 ||
[Analyze grammar]

sa tatra kartumārebhe tapaḥ paramudāradhīḥ |
atrāṃtare jagannātho devadevo janārdanaḥ || 24 ||
[Analyze grammar]

pṛṣṭo dugdhābdhisutayā saṃyojya karasaṃpuṭam |
nidrāpathaṃ vihāyaiva sthīyate kathyatāmiti || 25 ||
[Analyze grammar]

śrībhagavānuvāca |
kāśyāṃ bhāgīrathī tīre tapasyatitarāṃ dvijaḥ |
bhāvaśarmāti medhāvī madbhaktirasapūritaḥ || 26 ||
[Analyze grammar]

japangītāṣṭamādhyāyaślokārddhaṃ niyateṃdriyaḥ |
saṃtuṣṭavānahaṃ devi tadīyatapasā bhṛśam || 27 ||
[Analyze grammar]

ciraṃ vicārayanneva tattapaḥ sadṛśaṃ phalam |
dātumutkaṃṭhitamanā varteyaṃ sāṃprataṃ priye || 28 ||
[Analyze grammar]

pārvatyuvāca |
hariḥ prasannabhūto'pi ciṃtāṃ prāpa yadi prabho |
bhāvaśarmā harerbhaktaḥ prāptaḥ kiṃ tatphalaṃ punaḥ || 29 ||
[Analyze grammar]

śrīmahādeva uvāca |
tataḥ prasādamāsādya prasannasya muradviṣaḥ |
sukhamātyaṃtikaṃ prāpa bhāvaśarmā dvijottamaḥ |
lebhire padavīṃ sarve tadīyā api vaṃśajāḥ || 30 ||
[Analyze grammar]

tatkarmavaśato ye vai saṃprāptā yātanāṃ purā |
etadevāṣṭamādhyāyamāhātmyaṃ kiṃcideva te || 31 ||
[Analyze grammar]

kathitaṃ mṛgaśāvākṣi draṣṭavyaṃ tu sadaiva ca || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 182

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: