Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 181 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
atha te varṇayiṣyāmi saptamādhyāyagauravam |
yadākarṇya sudhāpūra pūrtirbhavati karṇayoḥ || 1 ||
[Analyze grammar]

asti pāṭaliputrākhyaṃ durgamuttuṅgagopuram |
tatrābhūdbrāhmaṇo nāma śaṃkukarṇo dayārṇavaḥ || 2 ||
[Analyze grammar]

vaiśyavṛttiṃ samāsādya dhanamarjitavānbahu |
pitṝnnatarpayāmāsa pūjayāmāsa no surān || 3 ||
[Analyze grammar]

pārthivānbhojayāṃścakre dhanārjanaparāyaṇaḥ |
turīyapāṇigrahaṇaṃ maṃgalārthaṃ gṛhāṃtare || 4 ||
[Analyze grammar]

tanujairbaṃdhubhiḥ sārdhaṃ saṃpratasthe kadācana |
rajanyāṃ dharmakalpāyāṃ nidrālostasya dostale || 5 ||
[Analyze grammar]

daśati sma samāgatya daṃdaśūkaḥ kutaścana |
sa daṣṭamātro'sādhyātmā maṇimaṃtrauṣadhādibhiḥ || 6 ||
[Analyze grammar]

kṣaṇaiḥ katipayaireva gatāsurabhavattataḥ |
picumaṃdadalairnālairavaguṃṭhitavigraham || 7 ||
[Analyze grammar]

tamāropya taruskaṃdhe sūnavo gṛhamāyayuḥ |
tataḥ kālena bahunā tato jātaḥ sarīsṛpaḥ || 8 ||
[Analyze grammar]

tadvāsanānibaddhātmā janmapūrvamanusmaran |
vaṃcayitvā sutānetānpūrayāmi gṛhādbahiḥ || 9 ||
[Analyze grammar]

ātmanaḥ koṭisaṃkhyākaṃ yatrāste sthāpitaṃ vasu |
tato nārāyaṇabaliśraddhayā parayānvitāḥ || 10 ||
[Analyze grammar]

kṛtavaṃtaḥ pare tasya sūnavo hi dvijanmanaḥ |
ekadā svapnamāgatya pīḍitaḥ sarpajanmanā || 11 ||
[Analyze grammar]

abhāṣayanmanovṛttaṃ putrāṇāmagrataḥ pitā |
tataste prātarutthāya paraṃ vismayamohitāḥ || 12 ||
[Analyze grammar]

itaretaramākhyāya paryaṃtaste niraṃkuśāḥ |
ekastatrapitṛsnehāduddhartumapi vāṃchati || 13 ||
[Analyze grammar]

anyo draviṇalobhena nihaṃtuṃ sarpamīhate |
itarastu pitṛsneharasamohitamānasaḥ || 14 ||
[Analyze grammar]

kiṃvā ahimayo na syācchocanroditi kevalam |
madhyamastu tataḥ putro vaṃcayitvā sahodarau || 15 ||
[Analyze grammar]

kenāpi chadmanotthāya jagāma nijamālayam |
tataḥ śanaiḥ samāhūya gṛhiṇīṃ guṇaśālinīm || 16 ||
[Analyze grammar]

kuddālahasto niragādyatrāste pannagaḥ pitā |
tenāviditavittena cihnairniścitya tatvataḥ || 17 ||
[Analyze grammar]

sthānamāgatya taṃ haṃtuṃ valmīkaṃ lobhabuddhitaḥ |
bhāryayotsārya te mṛtsnā svayaṃ tena ca khanyate || 18 ||
[Analyze grammar]

nikhanyamānādatyugro valmīkādahirutthitaḥ |
tato garalagaṃḍūṣairnirgatairatiduḥsahaiḥ || 19 ||
[Analyze grammar]

giraḥ sa kathayāṃcakre phaṇī phūtkāramārutaiḥ || 20 ||
[Analyze grammar]

ahiruvāca |
kastvaṃ kimarthamāyātaḥ kathaṃ vā khanyate bilam |
kena vā prahito mūḍha tadākhyāhi mamāgrataḥ || 21 ||
[Analyze grammar]

putra uvāca |
putraste'haṃ śivo nāma hemagrahaṇakautukī |
āgato rātralabdhasya svapnasya tu suvismitaḥ || 22 ||
[Analyze grammar]

śiva uvāca |
itthamākarṇya putrasya giraṃ lokavigarhitām |
vaktumārabhata spaṣṭaṃ hasannuccaiḥ phaṇī tadā || 23 ||
[Analyze grammar]

sarpa uvāca |
yadiputro'si me tūrṇaṃ māmunmocaya baṃdhanāt |
nikṣepārthāya saṃjātaṃ pannagaṃ pūrvajanmanaḥ || 24 ||
[Analyze grammar]

putra uvāca |
pitaḥ kathaṃ te muktiḥ syādityācakṣva mamāgrataḥ |
parityaktvākhilaṃ lokamāgatosmi yathā niśi || 25 ||
[Analyze grammar]

pitovāca |
na tīrthāni na dānāni na tapāṃsi na cādhvarāḥ |
māmunmocayituṃ putra prabhavaṃti ca sarvathā || 26 ||
[Analyze grammar]

gītānāṃ saptamādhyāyamaṃtareṇa sudhāmayam |
jaṃtorjarāmṛtyuduḥkhanirākaraṇakāraṇam || 27 ||
[Analyze grammar]

saptamādhyāyinaṃ vipraṃ madīye śrāddhavāsare |
bhojaya śraddhayā putra tena muktirna saṃśayaḥ || 28 ||
[Analyze grammar]

anyānapi dvijānvatsa vedavidyāviśāradān |
saṃbhojaya yathāśakti paramaśraddhayānvitaḥ || 29 ||
[Analyze grammar]

ityākarṇya piturvākyamuragatvamupeyuṣaḥ |
te sarve sūnavo kurvanyathādiṣṭaṃ tato'dhikam || 30 ||
[Analyze grammar]

śaṃkukarṇastataḥ śrīmānutsṛjya tanumauragīm |
kṛtvā vibhāgaṃ putrāṇāṃ divyaṃdehamupādade || 31 ||
[Analyze grammar]

vibhajya dattaṃ pitrāya dravyaṃ tatkoṭisaṃkhyayā |
tena te sūnavaḥ sarve mumuduḥ sādhuvṛtayaḥ || 32 ||
[Analyze grammar]

vāpīkūpasaroyajñadevaprāsādahetave |
annaśālāṃ tataḥ kurvanputrāste dharmabuddhayaḥ || 33 ||
[Analyze grammar]

saptamādhyāya japato muktibhājobhavaṃstataḥ |
ṣaṣṭhamiṣṭatamaṃ jñātvā nirvāṇārpitadṛṣṭayaḥ || 34 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītāmāhātmye ekāśītyadhikaśatatamo'dhyāyaḥ || 181 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 181

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: