Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 149 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
tīrthādasmātparaṃ tīrthaṃ mālārkāṃtarataḥ sthitam |
caṃdaneśvaramāgacchedāmodasthānamuttamam || 1 ||
[Analyze grammar]

duḥśāsanasya rudhiraṃ pītvā bhīmo mahābalaḥ |
pratijñāmātmanaḥ sarvāṃ pūrayitvā sudāruṇām || 2 ||
[Analyze grammar]

karābhyāṃ rudhirāktābhyāṃ draupadyāḥ keśabaṃdhanam |
kṛtvā dattvā dvijātibhyo tīrthayātrāṃ tato'gamat || 3 ||
[Analyze grammar]

sābhramatyāstaṭe ramye gato vai bhrātṛbhiḥ saha |
ānītaḥ sābhramatyāṃ yaḥ svargāccaṃdanapādapaḥ || 4 ||
[Analyze grammar]

sa tu liṃgatayā jātaḥ puṇyatīrthaprabhāvataḥ |
tatra snātvā ca pītvā ca kṛtvā vai pitṛtarpaṇam || 5 ||
[Analyze grammar]

na naro nirayaṃ gacchedrudralokamavāpnuyāt |
caṃdaneśaṃ tato dṛṣṭvā viśveśaṃ lokaśaṃkaram || 6 ||
[Analyze grammar]

pūjayecca yathāśaktyā yatra gatvā na śocati |
yatra kaivartako rājā pūjāṃ kṛtvā hyanekaśaḥ || 7 ||
[Analyze grammar]

sa gataḥ śivalokaṃ taṃ yatra gatvā na śocati |
majjaṃti ṛṣayo yatra yatra devaḥ sanātanaḥ || 8 ||
[Analyze grammar]

sākṣādviṣṇuḥ paramātmā nityaṃ tiṣṭhati bhūtidaḥ |
iyaṃ sābhramatī dhanyā dhanyo viśveśvaraḥ prabhuḥ || 9 ||
[Analyze grammar]

yatra tīrthānyanekāni jātāni bhuvi pārvati |
atra cāmardakīpuṇyaiḥ phalairnānāvidhaiḥ śubhaiḥ || 10 ||
[Analyze grammar]

karttavyamarghadānaṃ ca vidhinā tatra suṃdari || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 149

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: