Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 150 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādevauvāca |
jaṃbūtīrthaṃ tato gacchetsnānārthaṃ pāpanāśanam |
kalikāle ca yatpuṃsāṃ svargasopānavatsthitam || 1 ||
[Analyze grammar]

yatra jāṃbavatā pūrvaṃ daśāṃge parvatottame |
sthāpitaṃ ṛkṣarājeśaṃ ligaṃ suragaṇārcitam || 2 ||
[Analyze grammar]

rāmeṇa hi yadā pūrvaṃ hato vai rāvaṇo'suraḥ |
tadā jāṃbavatā dikṣu bherīghoṣaiḥ praghoṣitam || 3 ||
[Analyze grammar]

jitaṃ vai rāmacaṃdreṇa rāvaṇo nihato raṇe |
labdhvā sīteti saṃghuṣya snātaṃ tīrthavare śubhe || 4 ||
[Analyze grammar]

sthāpitaṃ tatra liṃgaṃ tu svanāmnā tu sureśvari |
tatra snātvā naraḥ sadyaḥ smṛtvā rāmaṃ sahānujam || 5 ||
[Analyze grammar]

jābavaṃteśvaraṃ snātvā rudraloke mahīyate |
yatrayatra hi bho devi śrīrāmasmaraṇaṃ kṛtam |
bhavabaṃdhavimokṣo hi dṛśyate sa carācare || 6 ||
[Analyze grammar]

ahaṃ rāmastu vijñeyo rāmo vai rudra eva ca |
evaṃ jñātvā tu te devi na bhedo vartate kvacit || 7 ||
[Analyze grammar]

rāmarāmeti rāmeti manasā ye japaṃti ca |
teṣāṃ sarvārthasiddhiśca bhaviṣyati yugeyuge || 8 ||
[Analyze grammar]

ahaṃ hi sarvadā devi śrīrāmasmaraṇaṃ care |
yaṃ śrutvā tu punardevi na bhavo jāyate kvacit || 9 ||
[Analyze grammar]

kāśyāṃ hi nivasannityaṃ śrīrāmaṃ kamalekṣaṇam |
smarāmi satataṃ devi bhaktyā ca vidhipūrvakam || 10 ||
[Analyze grammar]

jāṃbavatā tadā pūrvaṃ smṛtvā rāmaṃ suśobhanam |
jāṃbavaṃtamiti khyātaṃ prasthāpya jagatāṃ gurum || 11 ||
[Analyze grammar]

tatra snātvā ca bhuktvā ca kṛtvā devasya pūjanam |
śivalokamavāpnoti yāvadiṃdrāścaturdaśa || 12 ||
[Analyze grammar]

atra hi snānamātreṇa yathā jāṃbavato balam |
tathā vai balamāpnoti śrīviśveśaprasādataḥ || 13 ||
[Analyze grammar]

atra gatvā tu bhūdānaṃ pumānyaśca karoti vai |
phalaṃ sahasraguṇitaṃ jāṃbavaṃteśa darśanāt || 14 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde jāṃbavatatīrthamāhātmyaṃnāma paṃcāśadadhikaśatatamo'dhyāyaḥ || 150 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 150

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: