Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 136 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
sābhramatyapi yāndeśānnaṃdikuṃḍādviniḥsṛtā |
gacchaṃtī pāvayāmāsa kānkāndeśānvadasva me |
cakāra kāni tīrthāni vilaṃghyārbudaparvatam || 1 ||
[Analyze grammar]

sūta uvāca |
iti tatrodite devyā mahādevaḥ sa viśvarāṭ |
uvāca vacanaṃ tāṃ vai pārvatīṃ viśvamohinīm || 2 ||
[Analyze grammar]

mahādeva uvāca |
naṃdikuṃḍātprathamataḥ tīrthātparamapāvanāt |
kapālamocanaṃ tīrthaṃ munibhiḥ saṃprakāritam || 3 ||
[Analyze grammar]

sarvatejodhikaṃ tīrthaṃ pāvanātpāvanaṃ param |
atra mayā parityaktaṃ kapālaṃ brahmasaṃjñakam || 4 ||
[Analyze grammar]

kapālamocanaṃ tīrthamato jātaṃ hi pārvati |
pāvanaṃ sarvabhūtānāṃ prakaṭaṃ lokaviśrutam || 5 ||
[Analyze grammar]

kapālakuṃḍamākhyātaṃ tattīrthaṃ tīrtharājakam |
yatra devāstathā nāgā gaṃdharvāḥ kiṃnarādayaḥ || 6 ||
[Analyze grammar]

nivasaṃti mahātmānastīrthe vai nirmale śubhe |
trailokye viśrutaṃ tīrthaṃ dānadaṃ muktidāyakam || 7 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā kapāleśaṃ prapūjayet |
upoṣya rajanīmekāṃ kṛtvā brāhmaṇabhojanam || 8 ||
[Analyze grammar]

tatrāpi vastradānena agnihotraphalaṃ labhet |
tasmiṃstīrthe tu yaḥ kaściddarśanavratamāsthitaḥ || 9 ||
[Analyze grammar]

saṃtyajya dehamātmānaṃ śivalokaṃ vrajeddhruvam |
asmiṃstīrthe purā snānātsaudāso brahmahatyayā || 10 ||
[Analyze grammar]

mocito vimalaṃ jñānaṃ prāptavānvai sureśvari |
bhāgīrathyānvaye jātaḥ sudāsākhyo mahābalī || 11 ||
[Analyze grammar]

tasya putro mitrasahaḥ saudāseti ca viśrutaḥ |
vasiṣṭhaśāpataḥ prāptaḥ saudāso rākṣasīṃ tanum || 12 ||
[Analyze grammar]

sābhramatyāṃ kṛtasnāno vimuktaḥ śāpajādaghāt |
atra gaṃgā ca yamunā godāvarī sarasvatī || 13 ||
[Analyze grammar]

naṃditīrthe vasaṃtyetāḥ pavitrāḥ puṇyadāḥ sadā |
godānaṃ bhūmidānaṃ ca śayyādānaṃ tathaiva ca || 14 ||
[Analyze grammar]

kanyādānaṃ viśeṣeṇa kartavyaṃ jñānibhirnaraiḥ |
etaddānasamaṃ proktaṃ sābhramatyāvagāhanam || 15 ||
[Analyze grammar]

yatra vai sakalānyeva patitānīha bhūtale |
vāriṇā sparśamātreṇa śuddhatvaṃ yāṃti tānyapi || 16 ||
[Analyze grammar]

atra śrāddhaṃ prakurvāṇo naro vai bhaktitatparaḥ |
pitarastasya saṃtuṣṭā gacchaṃti paramaṃ padam || 17 ||
[Analyze grammar]

etadākhyānakaṃ divyaṃ ye śṛṇvaṃti narāḥ sadā |
sarvapāpavinirmuktā viṣṇoḥ sāyujyamāpnuyuḥ || 18 ||
[Analyze grammar]

karmaṇā manasā vācā ye stuvaṃti maheśvaram |
na teṣāṃ vidyate duḥkhaṃ yāvadābhūtasaṃplavam || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umā |
maheśvarasaṃvāde naṃditīrthamahimānāma ṣaṭtriṃśādhikaśatatamo'dhyāyaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 136

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: