Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 137 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
atha naṃdipradeśāttu yathā sābhramatī nadī |
samāyātā vikīrṇaṃ ca vanaṃ viprarṣisevitam || 1 ||
[Analyze grammar]

bahudhā jalavegena parvatānāṃ ca rodhasaḥ |
saptadhā pravibhaktā ca dakṣiṇodadhigāminī || 2 ||
[Analyze grammar]

ādyā sābhramatī puṇyā dvitīyā seṭikā tadhā |
tṛtīyā valkinī puṇyā caturthī ca hiraṇmayī || 3 ||
[Analyze grammar]

sarvapāpaharā proktā hastimatyatha paṃcamī |
vetravatī sā ca ṣaṣṭhī vṛtreṇa nirmitā purā || 4 ||
[Analyze grammar]

iyaṃ sā paramā devī vṛtrakūpādviniḥsṛtā |
vetravatī tato jātā mahāpāpapraṇāśinī || 5 ||
[Analyze grammar]

bhadrāmukhī śubhaprāyā saptamī lokapāvanī |
etaistu saptabhirdevi tāṃstānjanapadāṃstathā || 6 ||
[Analyze grammar]

pavitrīkṛtya caikena saptasrotā pratiṣṭhitā |
vikīrṇatīrthe yaḥ śrāddhaṃ pitṝnuddiśya dāsyati || 7 ||
[Analyze grammar]

gayāpiṃḍapradānasya phalaṃ yattadbhaviṣyati |
avakīrṇā cyutā ye ca luptapiṃḍodakakriyāḥ || 8 ||
[Analyze grammar]

te vikīrṇe pramucyaṃte dattapiṃḍodakakriyāḥ |
tatra śrāddhaṃ tu yaḥ kuryādgāṇapatyaṃ bhaveddhruvam || 9 ||
[Analyze grammar]

tasmāttrayīvidhānena śraddhayā śrāddhamācaret |
asmiṃstīrthe viśeṣeṇa saptanadyudaye dvijāḥ || 10 ||
[Analyze grammar]

snānaṃ kuruta vipreṃdrā ṛṣilokamabhīpsavaḥ |
ityuktaṃ kaśyapenātha dvijānprati viśeṣataḥ || 11 ||
[Analyze grammar]

yadi cetkriyate snānaṃ sarvaduḥkhāpahaṃ sadā |
tīrthānāṃ pravaraṃ tīrthaṃ kṣetrāṇāmuttamottamam || 12 ||
[Analyze grammar]

tīrthametadvikīrṇaṃ ca śubhadaṃ rogadoṣahṛt |
kurvaṃtyatra viśeṣeṇa ye snānaṃ sarvadā kalau || 13 ||
[Analyze grammar]

te narāḥ puṇyabhājo hi jāyaṃte nātra saṃśayaḥ |
gayātīrthasamaṃ tīrthaṃ vikīrṇaṃ pāvanaṃ param |
pitṝṇāṃ puṇyadaṃ nityaṃ lokānāṃ duḥkhanāśanam || 14 ||
[Analyze grammar]

iti vikīrṇatīrtham |
tīrthādasmātparaṃ tīrthaṃ śvetodbhavamanuttamam |
yatra śvetā nadī jātā matpṛṣṭhodarabhasmanā || 15 ||
[Analyze grammar]

viśrutā triṣu lokeṣu sarvapāpapraṇāśinī |
harāṃgabhasmasaṃyogātjātā devaistu mānitā || 16 ||
[Analyze grammar]

tasyāṃ snātaḥ śucirdāṃtastrirātramuṣitaḥ pumān |
mahākāleśvaraṃ dṛṣṭvā rudraloke mahīyate || 17 ||
[Analyze grammar]

piṃḍaṃ pitṛbhyo yo dadyāttasyāstīre kuśaistilaiḥ |
sutṛptāḥ pitarastasya bhavaṃtīti na saṃśayaḥ || 18 ||
[Analyze grammar]

śvetagaṃgāmahāpuṇyā duḥkhadāridryamocanī |
yatra snānena bho devi paraṃ sukhamavāpyate || 19 ||
[Analyze grammar]

tasyā vai saṃgame puṇye nityaṃ tiṣṭhāmi pārvati |
ye'tra dānaṃ prakurvaṃti snānaṃ ca tatra suṃdari || 20 ||
[Analyze grammar]

tadanaṃtaphalaṃ tasya bhavedvai nātra saṃśayaḥ |
tatra bhūteśvaro devaḥ saṃgame vasate dhruvam || 21 ||
[Analyze grammar]

tatra dhūpaṃ ca dīpaṃ ca puṣpamārārtikaṃ tathā |
ye kurvaṃti naraśreṣṭhāste narāḥ puṇyarūpiṇaḥ || 22 ||
[Analyze grammar]

bilvadalaṃ samādāya yo dadāti śivopari |
vāṃcchitaṃ labhate nityaṃ śvetāyāṃ śivasaṃnidhau || 23 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcātsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
umāmaheśvarasaṃvāde śvetātīrthaṃnāma saptatriṃśādhikaśatatamo'dhyāyaḥ || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 137

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: