Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 135 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
sābhramatyāstu māhātmyaṃ vakṣye devi yathātatham |
kaśyapo vai muniśreṣṭhastapo vai taptavānmahat || 1 ||
[Analyze grammar]

anekavarṣaparyaṃtaṃ tena taptaṃ mahattapaḥ |
arbude parvate ramye nānādrumasamākule || 2 ||
[Analyze grammar]

tatra gatvā tapastaptaṃ ṛṣiṇā kaśyapena vai |
sarasvatī yatra ramyā pavitrā pāpanāśinī || 3 ||
[Analyze grammar]

ekasmindivase devi gato'sau naimiṣaṃ prati |
tadā te ṛṣayaḥ sarve kathāṃ cakruranekaśaḥ || 4 ||
[Analyze grammar]

tadā taistu dvijaiḥ samyakpṛṣṭo'sau kaśyapo muniḥ |
aho kaśyapa naḥ prītyai gaṃgehānīyatāṃ prabho || 5 ||
[Analyze grammar]

bhavannāmnā tu sā gaṃgā bhaviṣyati saridvarā |
teṣāṃ vākyamupākarṇya namaskṛtya dvijāṃśca tān || 6 ||
[Analyze grammar]

āgato hyarbudāraṇye sarasvatītīrasaṃnidhau |
tatra taptaṃ tadā tena tapaḥ paramaduṣkaram || 7 ||
[Analyze grammar]

ārādhito hyahaṃ tena kaśyapena dvijena vai |
pratyakṣo'haṃ tadā jātastasya dvijavarasya ca || 8 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatte manasi varttate || 9 ||
[Analyze grammar]

kaśyapa uvāca |
varaṃ dātuṃ samartho'si devadeva jagatpate |
śiraḥsthitā yā gaṃgeyaṃ pavitrā pāpahāriṇī || 10 ||
[Analyze grammar]

mama deyā viśeṣeṇa mahādeva namostute |
tadā devi mayoktaṃ ca gṛhṇīṣva tvaṃ dvijottama || 11 ||
[Analyze grammar]

jaṭāmekāṃ parityajya dattā gaṃgā tadā mayā |
tāṃ gṛhītvā dvijaśreṣṭhaḥ svasthānaṃ harṣato yayau || 12 ||
[Analyze grammar]

keśarandhraṃ nāma tīrthaṃ vāso vai kaśyapasya ca |
gatastatra tu deveśi munibhiḥ parivāritaḥ || 13 ||
[Analyze grammar]

kaśyapena samānītā kāśyapī sā saridvarā |
yasyā darśanamātreṇa brahmahā mucyate kila || 14 ||
[Analyze grammar]

pārvatyuvāca |
snānamātreṇa kiṃ puṇyaṃ tatra tīrthe vadasva me |
viśvanātha kṛpālustvaṃ dayāṃ kuru mamopari || 15 ||
[Analyze grammar]

darśane kiṃ bhavetpuṇyaṃ snāne kiṃ vada devarāṭ |
mahimā kīdṛśo brahmansarvaṃ tvaṃ vaktumarhasi || 16 ||
[Analyze grammar]

mahādeva uvāca |
mayā śrutānyanekāni tīrthānyāyatanāni ca |
śrīviṣṇośca prasādācca nadyaḥ sāgaragāḥ prabhoḥ || 17 ||
[Analyze grammar]

gaṃgā ca yamunā revā tāpī caiva mahānadī |
godāvarī tuṃgabhadrā kauśikī gallikā tathā || 18 ||
[Analyze grammar]

kāverī vedikā bhadrā sarayūḥ pāpahāriṇī |
anyāśca vividhā nadyaḥ sarvapāpaharā bhuvi || 19 ||
[Analyze grammar]

prayāgastīrtharājaśca kāśī puṣkara eva ca |
naimiṣāraṇyasaṃjñaṃ tu tīrthaṃ cāmarakaṃṭakam || 20 ||
[Analyze grammar]

uttamaṃ dvārakākṣetramarbudāraṇyamuttamam |
evaṃvidhāni divyāni kṣetrāṇi vividhāni ca || 21 ||
[Analyze grammar]

śrutāni tatra deveśi māyā viṣṇoḥ prasādataḥ |
pūrvaṃ bhagīrathenaiva yācito'haṃ tu pārvati || 22 ||
[Analyze grammar]

tadā dattā iyaṃ gaṃgā viṣṇorlokamabhīpsunā |
kaśyapāya punardattā ṛṣīṇāṃ vacanānmayā || 23 ||
[Analyze grammar]

iyaṃ vai kāśyapī gaṃgā rogadoṣaharā sadā |
iyaṃ yā kathyate loke yuge vai nāmapūrvakam || 24 ||
[Analyze grammar]

tadahaṃ kathayiṣyāmi śṛṇu suṃdari tatvataḥ |
kṛte kṛtavatī nāma tretāyāṃ girikarṇikā || 25 ||
[Analyze grammar]

dvāpare caṃdanā nāma kalau sābhramatī smṛtā |
dinedine viśeṣeṇa snānārthaṃ tu narāśca ye || 26 ||
[Analyze grammar]

sarvapāpavinirmuktā yāṃti viṣṇoḥ sanātanam |
plakṣāvataraṇe tīrthe sarasvatyāṃ tatheśvari || 27 ||
[Analyze grammar]

kedāre ca kurukṣetre yatphalaṃ snānato bhavet |
tatphalaṃ tu nṛṇāṃ nūnaṃ sābhramatyā dine dine || 28 ||
[Analyze grammar]

bhavatīti na saṃdeho vyāsasya vacanaṃ yathā |
nabhasyeparapakṣe tu pratyahaṃ vā sureśvari || 29 ||
[Analyze grammar]

amāvāsyādine samyakśrāddhadāne ca yatphalam |
narastatphalamāpnoti sābhramatyāvagāhanāt || 30 ||
[Analyze grammar]

kārtikyāṃ kṛttikāyoge śrīsthale mādhavāgrataḥ |
tatphalaṃ labhate martyo sābhramatyāvagāhanāt || 31 ||
[Analyze grammar]

eṣā śreṣṭhatamā devi sarvalokeṣu pāvanī |
iyaṃ dhanyatamā devi pavitrā hyaghanāśinī || 32 ||
[Analyze grammar]

yasyāṃ vai sābhramatyāṃ ca ete tiṣṭhaṃti nityaśaḥ |
pūrvaṃ saṃbaṃdhino ye ca uttare ye tathā punaḥ || 33 ||
[Analyze grammar]

pāścātyā dākṣiṇātyāśca sarve yāṃti ca nityaśaḥ |
tīrthayātrāmiṣeṇaiva kheṭake brahmasannidhau || 34 ||
[Analyze grammar]

āyāṃti sarvadā devi kārtikyāṃ ca na saṃśayaḥ |
tatra śrāddhaṃ prakurvaṃti tathā vai viprabhojanam || 35 ||
[Analyze grammar]

nānā dharmānprakurvaṃti nānāyajñāṃśca nityaśaḥ |
vividhāni ca dānāni prakurvaṃti janāḥ sadā || 36 ||
[Analyze grammar]

caturyugeṣu sarveṣu nātra kāryā vicāraṇā |
yavakrīto'tha raibhyaśca kākṣīvānuśijastathā || 37 ||
[Analyze grammar]

bhṛgvaṃgirāstathā kaṇvo medhāvī ca punarvasuḥ |
baṃdī ca guṇasaṃpannaḥ prācyāṃ diśi upaśritāḥ || 38 ||
[Analyze grammar]

udīcyāṃ ye mahābhāgā madhumatpramukhāstathā |
subaṃdhuśca mahābhāgo dattātreyaśca vīryavān || 39 ||
[Analyze grammar]

śikhī dīrghatamāścaiva gautamaḥ kaśyapastathā |
śvetaketuḥ kahoḍaśca pulaho devalastathā || 40 ||
[Analyze grammar]

viśvāmitra bharadvājau jamadagniśca vīryavān |
ṛcīkaputro gargaśca ṛṣiruddālakastathā || 41 ||
[Analyze grammar]

devaśarmā'tha dhaumyaśca āstīkaḥ kaśyapastathā |
lomaśo nābhiketuśca lomaharṣaṇa eva ca || 42 ||
[Analyze grammar]

ṛṣirugraśravāścaiva bhārgavaścyavanastathā |
vālakhilyādayo ye ca sarve gacchaṃti tatra vai || 43 ||
[Analyze grammar]

kṛtasnānā nirāhārāḥ sadā viṣṇuparāyaṇāḥ |
śaṃkhacakragadādharāstaṭe tiṣṭhaṃti nityaśaḥ || 44 ||
[Analyze grammar]

pitṛtīrthaṃ gayānāma sarvatīrthavaraṃ śubham |
yatrāste devadeveśaḥ svayameva pitāmahaḥ || 45 ||
[Analyze grammar]

gītāyāḥ pitṛbhirgāthā śrāddhabhāgamapīpsubhiḥ |
eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet || 46 ||
[Analyze grammar]

yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet |
tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā || 47 ||
[Analyze grammar]

yā caiva mama sāṃnidhyādbhuktimuktiphalapradā |
mamājñayā tu deveśo biṃdumādhavasaṃjñakaḥ || 48 ||
[Analyze grammar]

nityaṃ tiṣṭhati deveśi vārāṇasyāṃ viśeṣataḥ |
ato dhanyatamā śreṣṭhā purīyaṃ mama sarvadā || 49 ||
[Analyze grammar]

pitṝṇāṃ vallabhaṃ tīrthaṃ puṇyaṃ vai vimaleśvaram |
pitṛtīrthaṃ prayāgaṃ ca sarvatīrthasamanvitam || 50 ||
[Analyze grammar]

sābhramatyudake devi āyāṃti vacanānmama |
vaṭeśvaraśca bhagavānmādhavena samanvitaḥ || 51 ||
[Analyze grammar]

daśāśvamedhakaṃ puṇyaṃ gaṃgādvāraṃ tathaiva ca |
manniyogācca deveśi sābhramatyāṃ vasaṃti hi || 52 ||
[Analyze grammar]

nadātha lalitādevī tīrthaṃ yatsaptadhārakam |
tathā mitrapadaṃ nāma kedāraṃ śaṃkarālayam || 53 ||
[Analyze grammar]

gaṃgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham |
tīrthaṃ brahmasarastadvacchatadru salile hrade || 54 ||
[Analyze grammar]

tīrthaṃ tu naimiṣaṃ nāma ājñayā mama sarvadā |
sābhramatyudake devi nivasaṃti na saṃśayaḥ || 55 ||
[Analyze grammar]

śvetā valkalinī puṇyā tataḥ śvetā hiraṇmayī |
hastimatyathavārttaghnī nadī sāgaragāminī || 56 ||
[Analyze grammar]

pitṝṇāṃ vallabhā hyetāḥ śrāddhakoṭiphalapradaḥ |
tatra śrāddhāni deyāni putraiḥ pitṛhitāya vai || 57 ||
[Analyze grammar]

pāṭalaṃ vāḍavākhyaṃ ca nagaraṃ tatra suṃdari |
sābhramatyāṃ sadā etāḥ prāptā nadyo viśeṣataḥ || 58 ||
[Analyze grammar]

tatra snānaṃ ca dānaṃ ca ye kurvaṃti narā bhuvi |
ihaloke sukhaṃ bhuktvā yāṃti viṣṇoḥ sanātanam || 59 ||
[Analyze grammar]

jaṃbūdvīpaṃ mahāpuṇyaṃ yatra puṇyaṃ vivarddhate |
tatrāryākhyaṃ mahāpuṇyaṃ sarvakāmaphalapradam || 60 ||
[Analyze grammar]

nīlakaṃṭhamiti khyātaṃ tīrthaṃ naṃdahradastathā |
tathā rudrahradastīrthaṃ puṇyaṃ rudra mahālayam || 61 ||
[Analyze grammar]

maṃdākinī mahāpuṇyā tathācchodā mahānadī |
sābhramatyāṃ vahaṃtyete svātmanā darśanīkṛte || 62 ||
[Analyze grammar]

dhūmrā mitrapadaṃ tadvadvaijanāthaṃ dṛṣadvaram |
kṣiprā nadī mahākālaṃ tathā kāliṃjaro giriḥ || 63 ||
[Analyze grammar]

gaṃgodbhūtaṃ harodbhedaṃ narmadākārameva ca |
gaṃgāpiṃḍapradānena samānyāhurmanīṣiṇaḥ || 64 ||
[Analyze grammar]

etāni brahmatīrthāni sābhramatyuttare taṭe |
guptīkṛtāni deveśi devairbrahmapurogamaiḥ || 65 ||
[Analyze grammar]

smaraṇādapi lokānāṃ pāpaghnāni maheśvari |
kiṃ punaḥ śrāddhadātṝṇāṃ mānavānāṃ sureśvari || 66 ||
[Analyze grammar]

oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam |
saṃbhedaścaṃḍavegāyāstathaivāmarakaṃṭakam || 67 ||
[Analyze grammar]

kurukṣetrācchataguṇamasminsnānādikaṃ bhavet |
vārtaghnīsaṃgame devi gaṇeśvarapuraḥsaram || 68 ||
[Analyze grammar]

sābhramatyāṃ purā nītaṃ gaṇaistīrthakadaṃkabam |
eṣa tūddeśataḥ proktastīrthānāṃ saṃgamo mayā || 69 ||
[Analyze grammar]

vāgīśāpi na śaknoti tīrthānāṃ tatvavistaram |
satyaṃ tīrthaṃ dayātīrthaṃ tīrthamiṃdriyavigrahaḥ || 70 ||
[Analyze grammar]

tasyāstīrthe prayatnena snānaṃ kuryānna saṃśayaḥ |
prātaḥkālo muhūrtāṃstrīnsaṃgavastāvadeva tu || 71 ||
[Analyze grammar]

tadā snānādikaṃ tīrthe devānāṃ prītidāyakam |
madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param || 72 ||
[Analyze grammar]

pitṝṇāṃ prītijananaṃ snānapiṃḍādi tarpaṇam |
sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet || 73 ||
[Analyze grammar]

rākṣasī nāma sā velā garhitā sarvakarmasu |
ahno muhūrtā vikhyātā daśapaṃca ca sarvadā || 74 ||
[Analyze grammar]

tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutupaḥ smṛtaḥ |
madhyāhne sarvadā yasmānmaṃdī bhavati bhāskaraḥ || 75 ||
[Analyze grammar]

tasmādanaṃtaphaladaḥ pitṝṇāṃ piṃḍadānataḥ |
madhyāhnaḥ khaṅgapātraṃ ca tathā nepālakaṃbalaḥ || 76 ||
[Analyze grammar]

rūpyaṃ darbhāstathā gāvo dauhitraṃ kutapāstilāḥ |
pāpaṃ kutsitamityāhustasya saṃtāpakārakāḥ || 77 ||
[Analyze grammar]

aṣṭāvete yatastasmātkutapā iti viśrutāḥ |
ūrddhvaṃ muhūrtātkutupātyanmuhūrta catuṣṭayam || 78 ||
[Analyze grammar]

mahūrtapaṃcakaṃ caitacchrāddhakāle samiṣyate |
viṣṇordehātsamudbhūtāḥ kuśāḥ kṛṣṇatilāḥ smṛtāḥ || 79 ||
[Analyze grammar]

śrāddhasya rakṣaṇārthāya evamāhurdivaukasaḥ |
tilodakāṃjalirdeyo jalasthaistīrthavāsibhiḥ || 80 ||
[Analyze grammar]

sadarbhahastairekena śrāddhamevaṃ na hiṃsyate |
sābhramatyāṃ nāmadheyairiti tīrthapraveśanam || 81 ||
[Analyze grammar]

kārayitvā mayā devi dattā vai kaśyapāya ca |
mama bhaktaḥ kaśyaposau vallabho mama sarvadā || 82 ||
[Analyze grammar]

dattā tasmādiyaṃ gaṃgā pavitrā pāpanāśinī |
sābhramatyāṃ mahābhāge tīrthe vai brahmacārike || 83 ||
[Analyze grammar]

ātmānaṃ ca pratiṣṭhāpya tannāmnā śaṃkaro hyaham |
sthito lokahitārthāya brahmacārīśa saṃjñakaḥ || 84 ||
[Analyze grammar]

sābhramatyāmupakaṃṭhe brahmacārīśa saṃjñake |
kalau bhakto viśeṣeṇa pūjanaṃ kurute yadā || 85 ||
[Analyze grammar]

ihaloke sukhaṃ bhuktvā yāti śaivaṃ padaṃ mahat |
mahadbhirvyādhibhiścaiva pīḍito yadi gacchati || 86 ||
[Analyze grammar]

yasyāśu naśyati vyādhirdarśanācca maheśvari |
gatvā vai tasya saṃsthāne upavāsī jiteṃdriyaḥ || 87 ||
[Analyze grammar]

pūjanaṃ kurute bhaktyā rātrau tiṣṭhansuniścalaḥ |
tadāhaṃ yogirūpeṇa darśanaṃ tasya yāmi hi || 88 ||
[Analyze grammar]

dadāmi vāṃcchitānkāmānsatyaṃ satyaṃ varānane |
mamasthāne viśeṣeṇa samāyāṃti ca ye janāḥ || 89 ||
[Analyze grammar]

teṣāṃ vyādhipraśamanaṃ karomi sucirādaham |
caturaśītisaṃjñeyo vyādhiḥ saṃkathito mayā || 90 ||
[Analyze grammar]

sa sa vyādhirvinaśyeta darśanādeva suṃdari |
na liṃgaṃ vartate tatra māmakaṃ naganaṃdini || 91 ||
[Analyze grammar]

snānamātraṃ tu tatraiva māmakaṃ nātra saṃśayaḥ |
ekasminneva kāle tu asyāṃ bhūmau mahātapāḥ || 92 ||
[Analyze grammar]

rājā vai sūryavaṃśīyo brahmadattastu vīryavān |
tena rājñā tapastaptaṃ bahukālaṃ sureśvari || 93 ||
[Analyze grammar]

paṃcāgnisādhanaṃ tena kṛtaṃ ca bahudhā tataḥ |
māsopavāsakādīni tapastaptānyanekaśaḥ || 94 ||
[Analyze grammar]

evaṃ bahutaraṃ kālaṃ rājñā taptaṃ tapo mahat |
pratyakṣo'haṃ tadā jāto varārthaṃ varavarṇini || 95 ||
[Analyze grammar]

brahmadatta śṛṇuṣva tvaṃ mahadvākyaṃ nareśvara |
yaṃ yaṃ vāṃchayase nityaṃ taṃ taṃ dadmi na saṃśayaḥ || 96 ||
[Analyze grammar]

tenoktaṃ mama deveśa vāṃcchitaṃ yadi dīyate |
eka eva varo deva dīyatāṃ mama sarvadā || 97 ||
[Analyze grammar]

mama nāmnā hi deveśa īśvaro bhuvi jāyatām |
tena vākyena saṃtuṣṭo varo datto mayā'naghe || 98 ||
[Analyze grammar]

tadāhaṃ tena vai sārddhaṃ nivasāmi sureśvari |
atra sthitvā nirāhāro bhaktiṃ kuryādaśeṣataḥ || 99 ||
[Analyze grammar]

dadāmi vāṃchitānkāmānyāvadiṃdrāścaturdaśa |
atrāgatya tu ye viprā rudrajāpyādikaṃ ca yat || 100 ||
[Analyze grammar]

prakurvaṃti viśeṣeṇa teṣāṃ dadmi śṛṇuṣva tat |
strīsaukhyaṃ putrasaukhyaṃ ca lakṣmīvṛddhikaraṃ punaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 135

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: