Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 118 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
punaḥ provāca bhagavānmahādevo vṛṣadhvajaḥ |
śrotāramupasaṃgamya bhaktiyuktaṃ ṣaḍānanam || 1 ||
[Analyze grammar]

īśvara uvāca |
kārtiko vaiṣṇavo māsaḥ sarvamāseṣu cottamaḥ |
asminmāse trayastriṃśaddevāḥ saṃnihitāḥ kalau || 2 ||
[Analyze grammar]

ūrje māsi mahābhāgau bhojanāni dvijātaye |
tiladhenuṃ hiraṇyaṃ ca rajataṃ bhūmivāsasī || 3 ||
[Analyze grammar]

gopradānāni dāsyaṃti sarvabhāvena suvrata |
sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate || 4 ||
[Analyze grammar]

brāhmaṇāyātra ye kanyāṃ dāsyaṃti vidhivannarāḥ |
vaikuṃṭhe vasatisteṣāṃ yāvadiṃdrāścaturdaśa || 5 ||
[Analyze grammar]

romakāle tu saṃprāpte somo bhuṃkte tu kanyakām |
ṛtukāle tu gaṃdharvā vahnistu kucadarśane || 6 ||
[Analyze grammar]

tāvadvivāhayetkanyāṃ yāvannartumatī bhavet |
vivāhastvaṣṭavarṣāyāḥ kanyāyāḥ śasyate budhaiḥ || 7 ||
[Analyze grammar]

dātavyā śrotriyāyaiva brāhmaṇāya tapasvine |
sākṣādadhītavedāya vidhinā brahmacāriṇe || 8 ||
[Analyze grammar]

kanyāvarapramāṇāyā eṣa eva vidhiḥ smṛtaḥ |
yāvaṃti caiva romāṇi kanyāyāśca tanau suta || 9 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi rudraloke mahīyate |
sahasrameva dhenūnāṃ śataṃ cānuḍuhāṃ samam || 10 ||
[Analyze grammar]

daśānuḍutsamaṃ yānaṃ daśayānasamo hayaḥ |
hayadānasahasrebhyo gajadānaṃ viśiṣyate || 11 ||
[Analyze grammar]

gajadānasahasrāṇāṃ svarṇadānaṃ ca tatsamam |
svarṇabhārasahasrāṇāṃ vidyādānaṃ ca tatsamam || 12 ||
[Analyze grammar]

vidyādānātkoṭiguṇaṃ bhūmidānaṃ viśiṣyate |
bhūmidānasahasrebhyo gopradānaṃ viśiṣyate || 13 ||
[Analyze grammar]

gopradānasahasrebhyo hyannadānaṃ viśiṣyate |
annādhāramidaṃ sarvaṃ jagatsthāvarajaṃgamam || 14 ||
[Analyze grammar]

tasmāddeyaṃ prayatnena kārtike śikhivāhana |
trīṇi tulyapradānāni trīṇi tulyaphalāni ca || 15 ||
[Analyze grammar]

kārtikeya uvāca |
anyānapi mahādeva dharmānme vaktumarhasi |
yānkṛtvā sarvapāpāni prakṣālya tridaśo bhavet || 16 ||
[Analyze grammar]

sūta uvāca |
itipṛṣṭastadā śaṃbhuḥ punarvaktuṃ pracakrame |
yāvatkiṃ bahudhā stutvāttacchṛṇudhvaṃ tapodhanāḥ || 17 ||
[Analyze grammar]

īśvara uvāca |
parānnaṃ varjayedyastu kārtike niyame kṛte |
parānnavarjanādeva labheccāṃdrāyaṇaṃ phalam || 18 ||
[Analyze grammar]

taṃ prāptaṃ kārtikaṃ dṛṣṭvā parānnaṃ yastu varjayet |
dinedine tu kṛcchrasya phalaṃprāpnoti mānavaḥ || 19 ||
[Analyze grammar]

kārtike varjayettailaṃ kārtike varjayenmadhu |
kārtike varjayetkāṃsyaṃ saṃghānnaṃ ca viśeṣataḥ || 20 ||
[Analyze grammar]

rākṣasīṃ yonimāpnoti sakṛnmāṃsasya bhakṣaṇāt |
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ paripacyate || 21 ||
[Analyze grammar]

tanmukto jāyate pāpo viṣṭhāśī grāmasūkaraḥ |
pravṛttānāṃ tu bhakṣāṇāṃ kārtike niyame kṛte || 22 ||
[Analyze grammar]

avaśyaṃ viṣṇurūpatvaṃ prāpyate mokṣadaṃ padam |
na kārtikasamo māso na daivaṃ keśavātparam || 23 ||
[Analyze grammar]

na vedasadṛśaṃ śāstraṃ na tīrthaṃ gaṃgayā samam |
na satyaṃ na samaṃ vṛttaṃ na kṛtena samaṃ yugam || 24 ||
[Analyze grammar]

na tṛptī rasanā tulyā na dānasadṛśaṃ sukham |
na dharmasadṛśaṃ mitraṃ na jyotiścakṣuṣā samam || 25 ||
[Analyze grammar]

avratena kṣipedyastu māsaṃ dāmodarapriyam |
karmabhraṣṭaḥ sa vijñeyo hīnayoniṣu jāyate || 26 ||
[Analyze grammar]

kārtikaḥ pravaro māso vaiṣṇavānāṃ sadā priyaḥ |
samudragā nadī puṇyā durlabhā snānaśālinām || 27 ||
[Analyze grammar]

kulaśīlavatīkanyā durlabhā daṃpatī nṛṇām |
durlabhā jananī loke pitā caiva viśeṣataḥ || 28 ||
[Analyze grammar]

durlabhaṃ sādhusanmānaṃ durlabho dhārmikaḥ sutaḥ |
durlabho dvārikāvāso durlabhaṃ kṛṣṇadarśanam || 29 ||
[Analyze grammar]

durlabhaṃ gomatīsnānaṃ durlabhaṃ kārtikavratam |
brāhmaṇebhyo mahīṃ dattvā grahaṇe caṃdrasūryayoḥ || 30 ||
[Analyze grammar]

yatphalaṃ labhate vatsa tatphalaṃ bhūmiśāyinaḥ |
bhojanaṃ dvijadaṃpatyoḥ pūjayecca vilepanaiḥ || 31 ||
[Analyze grammar]

kaṃbalāni ca ratnāni vāsāṃsi vividhāni ca |
tūlikāśca pradātavyāḥ pracchādanapaṭaiḥ saha || 32 ||
[Analyze grammar]

upānahā vātapatraṃ kārtike dehi pāvake |
yaḥ karoti naro nityaṃ kārtike patrabhojanam || 33 ||
[Analyze grammar]

na durgatimavāpnoti yāvadiṃdrāścaturdaśa |
sarvakāmaphalaṃ tasya sarvatīrthaphalaṃ labhet || 34 ||
[Analyze grammar]

na cāpi narakaṃ paśyedbrahmapatreṣu bhojanāt |
brahmā eṣa smṛtaḥ sākṣātpālāśaḥ sarvakāmadaḥ || 35 ||
[Analyze grammar]

madhyamaṃ varjayetpatraṃ kārtike śikhivāhana |
brahmā viṣṇuśca rudraśca trayo devāstripatrake || 36 ||
[Analyze grammar]

aiśvaraṃ varjayetpatraṃ brahmāviṣṇuranuttamaḥ |
sarvapuṇyamavāpnoti śeṣapatreṣu bhojanāt || 37 ||
[Analyze grammar]

bhojanānmadhyapatre tu kapilāpayasastathā |
prāśanānmuniśārdūla naro narakamāpnuyāt || 38 ||
[Analyze grammar]

ajñānādbhuṃjate yastu śūdro vā kapilāpayaḥ |
kapilāṃ brāhmaṇe dattvā śuddho bhavati kārtike || 39 ||
[Analyze grammar]

tiladānaṃ nadīsnānaṃ sarvadā sādhudarśanam |
bhojanaṃ brahmapatreṣu kārtike muktidāyakam || 40 ||
[Analyze grammar]

maunī pālāśabhojī ca jalasnāyī sadā kṣamī |
kārtike kṣitiśāyī ca hanyātpāpaṃ yugārjitam || 41 ||
[Analyze grammar]

jāgaraṃ kārtike māsi yaḥ karotyaruṇodaye |
dāmodarāgre senānīrgosahasraphalaṃ labhet || 42 ||
[Analyze grammar]

pitṛpakṣe'nnadānena jyeṣṭhāṣāḍhe ca vāriṇā |
kārtike tatphalaṃ puṃsāṃ paradīpaprabodhanāt || 43 ||
[Analyze grammar]

bodhanātparadīpasya vaiṣṇavānāṃ ca sevanāt |
kārtike phalamāpnoti rājasūyāśvamedhayoḥ || 44 ||
[Analyze grammar]

nadīsnānaṃ kathāviṣṇorvaiṣṇavānāṃ ca darśanam |
na bhavetkārtike yasya haretpuṇyaṃ daśābdikam || 45 ||
[Analyze grammar]

puṣkaraṃ yaḥ smaretprājñaḥ karmaṇā manasā girā |
kārtike muniśārdūla lakṣakoṭiguṇaṃ bhavet || 46 ||
[Analyze grammar]

prayāgo māghamāse tu puṣkaraṃ kārtike tathā |
avaṃtī mādhave māsi hanyātpāpaṃ yugārjitam || 47 ||
[Analyze grammar]

dhanyāste mānavā loke kalikāle viśeṣataḥ |
kurvaṃti skaṃda nityaṃ ye sarvathā harisevanam || 48 ||
[Analyze grammar]

kiṃ dattairbahubhiḥ piṃḍairgayāśrāddhādibhirmune |
tāritāstena pitaro narakācca na saṃśayaḥ || 49 ||
[Analyze grammar]

kṣīrādisnapanaṃ viṣṇoḥ kriyate pitṛkāraṇāt |
kalpakoṭiṃ divaṃ prāpya vasaṃti tridaśaiḥ saha || 50 ||
[Analyze grammar]

kārtike nārcito yaistu kṛṣṇastu kamalekṣaṇaḥ |
janmakoṭiṣu vipreṃdra na teṣāṃ kamalā gṛhe || 51 ||
[Analyze grammar]

daṣṭā muṣṭā vinaṣṭāste patitāḥ kalikaṃdare |
yairnārcito harirbhaktyā kamalairasitaiḥ sitaiḥ || 52 ||
[Analyze grammar]

padmenaikena deveśaṃ yo'rcayetkamalāpatim |
varṣāyutasahasrasya pāpasya kurute kṣayam || 53 ||
[Analyze grammar]

aparādhasahasrāṇi tathā saptaśatāni ca |
padmenaikena deveśaḥ kṣameta praṇato'rcitaḥ || 54 ||
[Analyze grammar]

tulasīpatralakṣeṇa kārtike yo'rcayeddharim |
patrepatre muniśreṣṭha mauktikaṃ labhate phalam || 55 ||
[Analyze grammar]

tulasīgaṃdhamiśraṃ tu yatkiṃcitkriyate suta |
kalpakoṭisahasrāṇi prīto bhavati keśavaḥ || 56 ||
[Analyze grammar]

mukhe śirasi dehe tu kṛṣṇottīrṇāṃ tu yo vahet |
tulasīṃ ṣaṇmukhaprītyā na tasya spṛśate kaliḥ || 57 ||
[Analyze grammar]

kṛṣṇottīrṇaistu nirmālyairyo gātraṃ parimārjayet |
sarvarogaistathā pāpairmukto bhavati ṣaṇmukha || 58 ||
[Analyze grammar]

viṣṇoraṃgāraśeṣeṇa yasyāṃgaṃ spṛśate suta |
duritāni vinaśyaṃti vyādhayo yāṃti saṃkṣayam || 59 ||
[Analyze grammar]

śaṃkhodakaṃ harerbhaktirnirmālyaṃ pādayorjalam |
caṃdanaṃ dhūpaśeṣaṃ tu brahmahatyāpahārakam || 60 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīśivakārtikeyasaṃvāde praśnottaronāma aṣṭādaśādhikaśatatamo'dhyāyaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 118

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: