Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 117 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
iti sarvaṃ samākarṇya satrājitasutā tadā |
harervākyaṃ mahābhāgā satyā vacanamabravīt || 1 ||
[Analyze grammar]

satyovāca |
kārtikasya ca māhātmyaṃ na śrutaṃ vistarātprabho |
sarveṣāmeva māsānāṃ kārtikaḥ pravaraḥ katham || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhu pṛṣṭaṃ tvayā satye kārtikavratamādarāt |
śaunakāya purā proktaṃ sūtena sumahātmanā || 3 ||
[Analyze grammar]

sūta uvāca |
śrūyatāṃ tatpravakṣyāmi etatpraśnottaraṃ śubham |
īśvareṇa purā proktaṃ pṛcchate ṣaṇmukhāya vai || 4 ||
[Analyze grammar]

kārtikeya uvāca |
bahūni padmanābhasya rahasyāni śrutāni ca |
yathā hi procyamānāni vaiṣṇavena tvayā prabho || 5 ||
[Analyze grammar]

saṃsārasāgare prāptā duḥkhorulaharīvṛte |
teṣāmuttāraṇārthāya kathayasva prayatnataḥ || 6 ||
[Analyze grammar]

kārtikasya vidhiścaiva snānasya vadatāṃ vara |
yena duḥkhāṃbudhiṃ tāta saṃtariṣyaṃti mānavāḥ || 7 ||
[Analyze grammar]

phalaṃ vaiṣṇavadharmasya kathayasva suvistaram |
yena dharmaprabhāvena padaṃ gacchati vaiṣṇavam || 8 ||
[Analyze grammar]

dīpadānasya māhātmyaṃ munipuṣpasya suvrata |
gopīcaṃdanamāhātmyaṃ tulasyāstu tathā vibho || 9 ||
[Analyze grammar]

mālatīpuṣpamāhātmyaṃ vārijānāṃ tathā vada |
dhātrīphalānāṃ māhātmyaṃ tathā damanakasya ca || 10 ||
[Analyze grammar]

ketakīpuṣpamāhātmyaṃ naivedyasya paraṃtapa |
tīrthodakasya māhātmyaṃ māghasnānaphalaṃ vibho || 11 ||
[Analyze grammar]

phalaṃ brūhi suraśreṣṭha brahmapatreṣu bhojanāt |
nīrājanaphalaṃ sthāṇo paradīpapravedhanāt || 12 ||
[Analyze grammar]

puṣkarakṣetramāhātmyaṃ śūkarasya tathā vibho |
śālagrāmasya māhātmyaṃ svastikasya vidhānakam || 13 ||
[Analyze grammar]

dānānāṃ ca phalaṃ brūhi parānnasya ca varjanāt |
māsopavāsasya phalaṃ khaṭvāyā mokṣaṇādvibho || 14 ||
[Analyze grammar]

dīpāvalyāśca māhātmyaṃ prabodhinyāśca suvrata |
paṃcabhīṣmasyamāhātmyaṃ kathayasva suvistarāt || 15 ||
[Analyze grammar]

īśvara uvāca |
sādhu pṛṣṭaṃ tvayā vatsa lokoddharaṇahetave |
kathayāmi na saṃdehastvatsamo nāsti vaiṣṇavaḥ || 16 ||
[Analyze grammar]

satputreṇa tvayā vatsa tārito'haṃ na saṃśayaḥ |
niścalā keśave bhaktistvayi tiṣṭhati sarvadā || 17 ||
[Analyze grammar]

narebhyo vaiṣṇavaṃ dharmaṃ yo dadāti dvijottamaḥ |
sasāgaramahī dāne tatpuṇyaṃ labhate hi saḥ || 18 ||
[Analyze grammar]

kārtikasya ca māsasya koṭyaṃśenāpi nārhati |
ekataḥ sarvatīrthāni sarvadānāni caikataḥ || 19 ||
[Analyze grammar]

ekato gopradānāni sarve yajñāḥ sadakṣiṇāḥ |
ekataḥ puṣkare vāsaṃ kurukṣetre himālaye || 20 ||
[Analyze grammar]

ekato mathurātīrthe vārāṇasyāṃ ca śūkare |
ekataḥ kārtiko vatsa sarvadā keśavapriyaḥ || 21 ||
[Analyze grammar]

sūta uvāca |
ityuktvā muniśārdūla punarvākyaṃ jagau haraḥ |
kārtikasnānamāhātmyaṃ kathayiṣye suvistarāt || 22 ||
[Analyze grammar]

īśvara uvāca |
brāhmaṃ kṛtayugaṃ proktaṃ tretā tu kṣatriyaṃ svayam |
dvāparaṃ vaiśyamityāhuḥ śūdraṃ kaliyugaṃ smṛtam || 23 ||
[Analyze grammar]

kalau vatsa manuṣyāṇāṃ śaithilyaṃ snānakarmaṇi |
tathāpi kathayiṣyāmi snānaṃ kārtikamāghayoḥ || 24 ||
[Analyze grammar]

yasya hastau ca pādau na vāṅmanaśca susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalabhāṅnaraḥ || 25 ||
[Analyze grammar]

aśraddadhānaḥ pāpātmā nāstikaśchinnamānasaḥ |
hetuvādī ca paṃcaite na tīrthaphalabhāginaḥ || 26 ||
[Analyze grammar]

prātarutthāya yo viprastīrthasnāyī sadā bhavet |
sarvapāpavinirmuktaḥ paraṃ brahmādhigacchati || 27 ||
[Analyze grammar]

snānaṃ caturvidhaṃ proktaṃ snānavidbhiḥ ṣaḍānana |
vāyavyaṃ vāruṇaṃ divyaṃ brāhmaṃ ceti tathā smṛtam || 28 ||
[Analyze grammar]

vāyavyaṃ gorajaḥ snānaṃ vāruṇaṃ sāgarādiṣu |
brāhmya brāhmaṇamaṃtroktaṃ divyaṃ meghāṃbu bhāskaram || 29 ||
[Analyze grammar]

snānānāṃ caiva sarveṣāṃ viśiṣṭaṃ tatra vāruṇam |
brāhmaṇaḥ kṣatriyo vaiśyo maṃtravatsnānamācaret || 30 ||
[Analyze grammar]

tūṣṇīmeva hi śūdrasya strīṇāṃ caiva ṣaḍānana |
bālā ca taruṇī vṛddhā naranārīnapuṃsakāḥ || 31 ||
[Analyze grammar]

pāpaiḥ sarvaiḥ pramucyaṃte snānātkārtikamāghayoḥ |
snātā vai kārtike lokāḥ prāpnuvaṃtīpsitaṃ phalam || 32 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīśivaṣaḍānanasaṃvāde saptadaśādhikaśatatamo'dhyāyaḥ || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 117

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: