Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 119 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
māghasnānasya māhātmyaṃ śṛṇu bhāgavatottama |
tvatsamo nāsti loke'sminviṣṇubhakto mahāmate || 1 ||
[Analyze grammar]

cakratīrthe hariṃ dṛṣṭvā mathurāyāṃ ca keśavam |
yatphalaṃ labhate martyo māghasnānena tatphalam || 2 ||
[Analyze grammar]

jiteṃdriyaḥ śāṃtamanāḥ sadācāreṇa saṃyutaḥ |
snānaṃ karoti yo māghe saṃsārī na bhavetpunaḥ || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śūkarasya ca māhātmyaṃ kathayiṣye tavāgrataḥ |
yasya vijñānamātreṇa sānnidhyaṃ mama sarvadā || 4 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhagavānkṛṣṇaḥ satyāyai bahudhā jagau |
tadahaṃ saṃpravakṣyāmi tacchṛṇudhvaṃ tapodhanāḥ || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
paṃcayojanavistīrṇe śūkare harimaṃdire |
yasminvasati yo jīvo gardabho'pi caturbhujaḥ || 6 ||
[Analyze grammar]

trīṇi hastasahasrāṇi trīṇi hastaśatāni ca |
trayo hastā śūkarasya parimāṇaṃ vidhīyate || 7 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi yo'nyatra kurute tapaḥ |
tatphalaṃ labhate devi praharārddhena śūkare || 8 ||
[Analyze grammar]

sannihatyāṃ kurukṣetre rāhugraste divākare |
tulāpuruṣadānena tatphalaṃ parikīrttitam || 9 ||
[Analyze grammar]

kāśyāṃ daśaguṇaṃ proktaṃ veṇyāṃ śataguṇaṃ bhavet |
sahasraguṇitaṃ proktaṃ gaṃgāsāgarasaṃgame || 10 ||
[Analyze grammar]

anaṃtaṃ caiva vijñeyaṃ śūkare harimaṃdire |
anyatra dadate lakṣaṃ saṃvidhānena kārtika || 11 ||
[Analyze grammar]

ihaivaikena dattena śūkare tatsamaṃ bhavet |
śūkare ca tathā veṇyāṃ gaṃgāsāgarasaṃgame || 12 ||
[Analyze grammar]

sakṛdeva naraḥ snātvā brahmahatyāṃ vyapohati |
alarkeṇa purā prāptā saptadvīpā vasuṃdharā |
śūkarakṣetramāhātmyaṃ śrutvā caiva ṣaḍānana || 13 ||
[Analyze grammar]

mārgaśīrṣasya dvādaśyāṃ śuklāyāṃ vraja putraka |
kārttikeya uvāca |
bhagavanśrotumicchāmi vratānāmuttamaṃ vratam |
vidhiṃ māsopavāsasya phalaṃ cāsya yathocitam || 14 ||
[Analyze grammar]

yathāvidhi naraiḥ kāryā vratacaryā yathā bhavet |
ārabhyate yathāpūrvaṃ samāpyaṃ hi yathāvidhi || 15 ||
[Analyze grammar]

yāvatsaṃkhyaṃ tu karttavyaṃ tatprabrūhi maheśvara |
vratametatsukhaśrīdaṃ vistareṇa mamānagha || 16 ||
[Analyze grammar]

śrīrudra uvāca |
pāvake sādhu sarvaṃ te yatpṛṣṭaṃ prabruve'nagha |
bhaktyā matimatāṃ śreṣṭha śṛṇuṣva gadato mama || 17 ||
[Analyze grammar]

surāṇāṃ ca yathā viṣṇustapatāṃ ca yathā raviḥ |
meruḥśikhariṇāṃ yadvadvainateyaśca pakṣiṇām || 18 ||
[Analyze grammar]

tīrthānāṃ tu yathā gaṃgā prajānāṃ tu yathā vaṇik |
śreṣṭhaṃ sarvavratānāṃ tu tadvanmāsopavāsanam || 19 ||
[Analyze grammar]

sarvavrateṣu yatpuṇyaṃ sarvatīrtheṣu caiva hi |
sarvadānodbhavaṃ caiva labhenmāsopavāsakṛt || 20 ||
[Analyze grammar]

agniṣṭomādibhiryajñairvividhairbhūridakṣiṇaiḥ |
na tatpuṇyamavāpnoti yanmāsaparilaṃghanāt || 21 ||
[Analyze grammar]

tena japtaṃ hutaṃ dattaṃ tapastaptaṃ kṛtaṃ svadhā |
yaḥ karoti vidhānena naro māsamupoṣaṇam || 22 ||
[Analyze grammar]

uddiśya vaiṣṇavaṃ yajñaṃ māmabhyarcya janārdanam |
gurorājñāṃ tato labdhvā kuryānmāsopavāsanam || 23 ||
[Analyze grammar]

vaiṣṇavāni yathoktāni kṛtvā sarvavratāni tu |
dvādaśyādīni puṇyāni tato māsamupāvaset || 24 ||
[Analyze grammar]

atikṛcchraṃ ca pārākaṃ kṛtvā cāṃdrāyaṇaṃ tataḥ |
māsopavāsaṃ kurvīta gurorviprājñayā tataḥ || 25 ||
[Analyze grammar]

āśvinasyāmale pakṣe ekādaśyāmupoṣitaḥ |
vratamenaṃ tu gṛhṇīyādyāvattriṃśaddināni tu || 26 ||
[Analyze grammar]

vāsudevaṃ samabhyarcya kārtikaṃ sakalaṃ naraḥ |
māsaṃ copavasedyastu sa muktiphalabhāgbhavet || 27 ||
[Analyze grammar]

acyutasyālaye bhaktyā trikālaṃ kumudaiḥ śubhaiḥ |
mālatīṃdīvarraibudhnaiḥ kamalaiśca sugaṃdhibhiḥ || 28 ||
[Analyze grammar]

kusumośīrakarpūrairvilipya varacaṃdanaiḥ |
naivedyāpūpadīpādyairarcayecca janārdanam || 29 ||
[Analyze grammar]

manasā karmaṇā vācā pūjayedgaruḍadhvajam |
kurvannaraḥ strī vidhavā bṛhadbhaktirjiteṃdriyaḥ || 30 ||
[Analyze grammar]

nāmnāmeva tathālāpaṃ viṣṇoḥ kuryādaharniśam |
bhaktyā viṣṇoḥ stutirvācyā mithyālāpavivarjitā || 31 ||
[Analyze grammar]

sarvasatvadayāyuktaḥ śāṃtavṛttirahiṃsakaḥ |
supto bāhyāsanastho vā vāsudevaṃ prakīrtayet || 32 ||
[Analyze grammar]

smṛtyālokanagaṃdhādi svādanaṃ parikīrttanam |
annasya varjayedvāsaṃ grāsānāṃ saṃpramokṣaṇam || 33 ||
[Analyze grammar]

gātrābhyaṃgaṃ śirobhyaṃgaṃ tāṃbūlaṃ savilepanam |
vratastho varjayetsarvaṃ yaccānyacca nirākṛtam || 34 ||
[Analyze grammar]

na vratasthaḥ spṛśetkiṃcidvikarmasthaṃ na cālayet |
devatāyatane tiṣṭhanna gṛhasthaścaretdhruvam || 35 ||
[Analyze grammar]

kṛtvā māsopavāsaṃ tu yathoktavidhinā naraḥ |
nārī vā vidhavā sādhvī vāsudevaṃ samarcayet || 36 ||
[Analyze grammar]

anyūnādhikamevaṃ tu vrataṃ triṃśaddinairidam |
kṛtvā māsopavāsaṃ tu saṃyatātmā jiteṃdriyaḥ || 37 ||
[Analyze grammar]

tato'rcayedeva puṇyaṃ dvādaśyāṃ garuḍadhvajam |
pūjayetpuṣpamālābhirgaṃdhadhūpavilepanaiḥ || 38 ||
[Analyze grammar]

vastrālaṃkāravādyaiśca toṣayedacyutaṃ naraḥ |
saṃsnāpayeddhariṃ bhaktyā tīrthacaṃdanavāribhiḥ || 39 ||
[Analyze grammar]

caṃdanenānuliptāṃgaṃ dhūpapuṣpairalaṃkṛtam |
vastradānādibhiścaiva bhojayitvā dvijottamān || 40 ||
[Analyze grammar]

dadyācca dakṣiṇāṃ tebhyaḥ praṇipatya kṣamāpayet |
evaṃ māsopavāsāddhi kṛtvābhyarcya janārdanam || 41 ||
[Analyze grammar]

bhojayitvā dvijāṃścaiva viṣṇuloke mahīyate |
evaṃ māsopavāsāṃte kṛtvā viprāntrayodaśa || 42 ||
[Analyze grammar]

niryāpayettatastānvai vidhinā yena tacchṛṇu |
kārayedvaiṣṇavaṃ yajñamekādaśyāmupoṣitaḥ || 43 ||
[Analyze grammar]

pūjayitvā tu deveśamācāryānujñayā harim |
arcayitvā yathāśaktyā hyabhivādya guruṃ tathā || 44 ||
[Analyze grammar]

tatonubhojayedviprānnamaskārapuraḥsaram |
viśuddhakulacāritra viṣṇupūjanatatparān || 45 ||
[Analyze grammar]

pūjayitvā tathā sarvānbhojayitvā trayodaśa |
tāṃbūlavastrayugmāni bhojanācchādanāni ca || 46 ||
[Analyze grammar]

yogapaṭṭāni sūtrāṇi brahmasūtrāṇi caiva hi |
dadyāccaiva dvijāgryebhyaḥ pūjayitvā praṇamya ca || 47 ||
[Analyze grammar]

tatonupūjayecchaktyā śayyāṃ staraṇasaṃskṛtām |
sācchādanāṃ śubhāṃ śreṣṭhāṃ sopadhānāmalaṃkṛtām || 48 ||
[Analyze grammar]

kārayitvātmanomūrtiṃ kāṃcanīṃ tu svaśaktitaḥ |
nyasettasyāṃ tu śayyāyāmarcayitvā sragādibhiḥ || 49 ||
[Analyze grammar]

āsanaṃ pādukāṃ chatraṃ vastrayugmamupānahau |
pavitrāṇi ca puṣpāṇi śayāyyāmupakalpayet || 50 ||
[Analyze grammar]

evaṃ śayyāṃ tu saṃkalpya praṇipatya ca tāndvijān |
prārthayeccānumodārthaṃ viṣṇulokaṃ vrajāmyaham || 51 ||
[Analyze grammar]

tato vrajennaraśreṣṭho viṣṇoḥ sthānamanāmayam |
maṃḍapasthāṃ stutānviprāniti vācyaṃ muhurmuhuḥ || 52 ||
[Analyze grammar]

maṃtrahīnaṃ kriyāhīnaṃ sarvahīnaṃ dvijottamāḥ |
sarvaṃsaṃpūrṇatāṃ yātu bhavadvākyaprasādataḥ |
vidhirmāsopavāsasya yathāvatparikīrtitaḥ || 53 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyā |
muttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde māso |
pavāsakathanaṃnāmaikonaviṃśatyadhikaśatatamo'dhyāyaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 119

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: