Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
aspṛśyatve kathaṃ jātaḥ sūta bodhitarustvayam |
spṛśyatvaṃ ca kathaṃ prāptastathā ca śanivāsare |
etadvistarataḥ sarvaṃ vaktumarhati no bhavān || 1 ||
[Analyze grammar]

sūta uvāca |
samudramathanādyāni ratnānyāpuḥ sureśvarāḥ |
śriyaṃ ca kaustubhaṃ teṣāṃ viṣṇave pradaduḥ surāḥ || 2 ||
[Analyze grammar]

yāvadaṃgīcakārāsau lakṣmīṃ bhāryārthamātmanaḥ |
tāvadvijñāpayāmāsa lakṣmīstaṃ cakrapāṇinam || 3 ||
[Analyze grammar]

lakṣmīruvāca |
asaṃskṛtya kathaṃ jyeṣṭhāṃ tvaṃ kaniṣṭhāṃ praṇīyase |
tasmānmamāgrajāmetāmalakṣmīṃ madhusūdana || 4 ||
[Analyze grammar]

vivāhya naya māṃ paścādeṣa dharmaḥ sanātanaḥ || 5 ||
[Analyze grammar]

sūta uvāca |
iti tadvacanaṃ śrutvā sa viṣṇurlokabhāvanaḥ |
uddālakāya munaye sudīrghatapase tadā || 6 ||
[Analyze grammar]

ātmavākyānurodhena tāmalakṣmīṃ dadau kila |
sthūlāsyāṃ śubhradaśanāṃ rājatīṃ bibhratīṃ tanum || 7 ||
[Analyze grammar]

vitatāṃ raktanayanāṃ rūkṣapiṃgaśiroruhām |
samunirviṣṇuvākyāttāmaṃgīkṛtya svamāśramam || 8 ||
[Analyze grammar]

vedadhvanisamāyuktamānayāmāsa dharmavit |
homadhūmasugaṃdhāḍhyaṃ vidyāghoṣavināditam || 9 ||
[Analyze grammar]

āśramaṃ taṃ samālokya vyathitā sābravīdidam |
jyeṣṭhovāca |
na hi vāso'nurūpo'yaṃ vedadhvaniyuto mama |
nātrāgamiṣye bho brahmannayasvānyatra mā ciram || 10 ||
[Analyze grammar]

uddālaka uvāca |
kathaṃ nāyāsi kiṃvātra varttate saṃmataṃ tava |
tava yogyā ca vasatiḥ kā bhavecca vadasva tat || 11 ||
[Analyze grammar]

jyeṣṭhovāca |
vedadhvanirbhavedyasminnatithīnāṃ ca pūjanam |
yajñadānādikaṃ vāpi naiva tatra vasāmyaham || 12 ||
[Analyze grammar]

parasparānurāgeṇa dāṃpatyaṃ yatra vartate |
pitṛdevārcanaṃ yatra naiva tatra vasāmyaham || 13 ||
[Analyze grammar]

durodararatā yatra paradravyāpahāriṇaḥ |
paradāraratāścāpi tatra sthāne ratirmama || 14 ||
[Analyze grammar]

govadho madyapānaṃ ca yatra saṃjāyateniśam |
brahmahatyādipāpāni tasminsthāne ratirmama |
vṛddhasajjanaviprāṇāṃ yatra syādapamānanam |
niṣṭhuraṃ bhāṣaṇaṃ yatra tatra nityaṃ vasāmyaham || 15 ||
[Analyze grammar]

sūta uvāca |
iti tadvacanaṃ śrutvā viṣaṇṇavadano'bhavat |
uddālakamunirviṣṇorvākyaṃ smṛtvā na cocivān || 16 ||
[Analyze grammar]

so'gacchadyatra tatrāsya pūjāmālokya sābravīt |
nāyāmīti tataḥ so'pi bhramādatyāturo'bhavat |
uddālakastato vākyaṃ tāmalakṣmīmuvāca ha || 17 ||
[Analyze grammar]

uddālaka uvāca |
aśvatthavṛkṣamūle'sminnalakṣmi sthīyatāṃ kṣaṇam |
āvāsasthānamālokya yāvadāyāmyahaṃ punaḥ || 18 ||
[Analyze grammar]

sūta uvāca |
iti tatra sa saṃsthāpya jagāmoddālakastadā |
pratīkṣaṃtī ciraṃ tatra yadā tanna dadarśa sā || 19 ||
[Analyze grammar]

tadā ruroda karuṇaṃ bhartṛtyāgena duḥkhitā |
tatrasthāṃ rudatīlakṣmīrvaikuṃṭhabhuvane'śṛṇot || 20 ||
[Analyze grammar]

tadā vijñāpayāmāsa viṣṇumudvignamānasā || 21 ||
[Analyze grammar]

lakṣmīruvāca |
svāminmadbhaginī jyeṣṭhā bhartṛtyāgena duḥkhitā |
tāmāśvāsayituṃ yāhi kṛpālo yadyahaṃ priyā || 22 ||
[Analyze grammar]

sūta uvāca |
lakṣmyā saha tato viṣṇustatrāgacchatkṛpānvitaḥ |
āśvāsayadalakṣmīṃ tāmidaṃ vacanamabravīt || 23 ||
[Analyze grammar]

śrīviṣṇuruvāca |
aśvatthavṛkṣamāsādya sadā'lakṣmi sthirā bhava |
mamāṃśasaṃbhavo hyeṣa āvāsaste mayā kṛtaḥ || 24 ||
[Analyze grammar]

pratyahaṃ ye'rcayiṣyaṃti tvāṃ jyeṣṭhāṃ gṛhadharmiṇaḥ |
teṣviyaṃ śrīḥ kaniṣṭhā te bhaginī niścalāstu vai || 25 ||
[Analyze grammar]

sūta uvāca |
ityūrjasya ca māhātmyaṃ ye śṛṇvaṃti paṭhaṃti ca |
teṣāṃ viṣṇupure vāso bhavedābhūtasaṃplavam || 26 ||
[Analyze grammar]

rogāpahaṃ pātakanāśakṛtparaṃ subuddhidaṃ putradhanādisādhanam |
mukternidānaṃ na hi kārtikādvai viṣṇupriyādanyadihāsti bhūtale || 27 ||
[Analyze grammar]

viṣṇupriyaṃ sakalakalmaṣanāśanaṃ ca satputrapautradhanadhānyasamṛddhikāri |
ūrjavrataṃ saniyamaṃ kurute manuṣyaḥ kiṃ tasya tīrthapariśīlanasevayā ca || 28 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde alakṣmyupākhyānaṃnāma ṣoḍaśādhikaśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 116

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: