Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
ityuktvā vāsudevo'sau satyabhāmāmatipriyām |
sāyaṃsaṃdhyādikaṃ kartuṃ jagāma jananīgṛham || 1 ||
[Analyze grammar]

evaṃ prabhāvaḥ proktoyaṃ kārtikaḥ pāpanāśanaḥ |
viṣṇupriyakaro nityaṃ bhuktimuktipradaḥ sadā || 2 ||
[Analyze grammar]

harijāgaraṇaṃ prātaḥ snānaṃ tulasisevanam |
udyāpanaṃ dīpadānaṃ vratānyetāni kārtike || 3 ||
[Analyze grammar]

paṃcakairvratakairebhiḥ saṃpūrṇaṃ kārtikavratam |
phalaṃ prāpnoti tatproktaṃ bhuktimuktiphalapradam || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
viṣṇoḥ priyo'tiphaladaḥ prokto'yaṃ romaharṣaṇe |
kārtikasya vidhiḥ samyakpāvanaḥ pāpanāśanaḥ || 5 ||
[Analyze grammar]

avaśyameva karttavyaḥ prāpya duḥkhanivāraṇaḥ |
mokṣārthibhirnaraḥ samyagbhogakāmairathāpivā || 6 ||
[Analyze grammar]

evaṃ sthite yathākaścidvratasthaḥ saṃkaṭe sthitaḥ |
durgāraṇyasthito vāpi vyādhibhiḥ paripīḍitaḥ |
kathaṃ tena prakartavyaṃ kārtikavratakaṃ śubham || 7 ||
[Analyze grammar]

sūta uvāca |
yasmādatyaṃtaphaladaṃ kartavyaṃ tu yathā naraiḥ |
tatsarvaṃ kathayiṣye'haṃ śṛṇudhvaṃ munipuṃgavāḥ || 8 ||
[Analyze grammar]

viṣṇoḥ śivasya vā kuryādālaye harijāgaram |
śivaviṣṇugrahābhāve sarvadevālayeṣvapi || 9 ||
[Analyze grammar]

durgāraṇyasthito yaśca yadi vā yadgato bhavet |
kuryāttadāśvatthamūle tulasīnāṃ vaneṣvapi || 10 ||
[Analyze grammar]

viṣṇunāmapradhānānāṃ gāyanādviṣṇusannidhau |
gosahasrapradānasya phalaṃ prāpnoti mānavaḥ || 11 ||
[Analyze grammar]

vādyakṛtpuruṣaścāpi vājapeyaphalaṃ labhet |
sarvatīrthāvagāhotthaṃ nartakaḥ phalamāpnuyāt || 12 ||
[Analyze grammar]

sarvametallabhetpuṇyaṃ teṣāṃ tu dravyadaḥ pumān |
praśaṃsādarśanābhyāṃ hi tatṣaḍaṃśamavāpnuyāt || 13 ||
[Analyze grammar]

āpadgato yadāpyaṃbho na labhetsnapanāya saḥ |
vyādhito vā punaḥ kuryādviṣṇornāmāpamārjanam || 14 ||
[Analyze grammar]

udyāpanavidhiṃ kartuṃ na śakto yo vrate sthitaḥ |
brāhmaṇānbhojayecchaktyā vratasaṃpūrṇahetave || 15 ||
[Analyze grammar]

yasmādatyaṃtaphalado na tyājyaḥ sarvadā naraiḥ |
avyaktarūpiṇo viṣṇoḥ svarūpaṃ brāhmaṇā bhuvi || 16 ||
[Analyze grammar]

tatsaṃtuṣṭyā susaṃtuṣṭaḥ sarvadā syāṃ na saṃśayaḥ |
aśakto dīpadāne tu paradīpaṃ prabodhayet || 17 ||
[Analyze grammar]

teṣāṃ vā rakṣaṇaṃ kuryādvātādibhyaḥ prayatnataḥ |
abhāve tulasīnāṃ tu pūjayedvaiṣṇavaṃ dvijam || 18 ||
[Analyze grammar]

yasmātsaṃnihito viṣṇuḥ svabhakteṣveva sarvadā |
sarvābhāve vratī kuryādbrāhmaṇānāṃ gavāmapi || 19 ||
[Analyze grammar]

sevāṃ vāśvatthavaṭayorvratasaṃpūrṇahetave || 20 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ tvayāśvatthavaṭau gobrāhmaṇasamau kṛtau |
sarvebhyo'pi tarubhyastau kasmātpūjyatarau kṛtau || 21 ||
[Analyze grammar]

sūta uvāca |
aśvattharūpī bhagavānviṣṇureva na saṃśayaḥ |
rudrarūpī vaṭastadvatpālāśo brahmarūpadhṛk || 22 ||
[Analyze grammar]

darśanaṃ pūjanaṃ sevā teṣāṃ pāpaharā smṛtā |
duḥkhāpadvyādhiduṣṭānāṃ vināśakaraṇī dhruvam || 23 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ vṛkṣatvamāpannā brahmaviṣṇumaheśvarāḥ |
etatkathaya sarvajña saṃśayo'tra mahānhi naḥ || 24 ||
[Analyze grammar]

sūta uvāca |
pārvatīśivayordevaiḥ surataṃ kurvatoḥ kila |
agnirbrāhmaṇarūpeṇa preṣito vighnakṛtpurā || 25 ||
[Analyze grammar]

tataḥ sā pārvatī kruddhā śaśāpa tridivaukasaḥ |
ratotsavasukhabhraṃśātkaṃpamānā ruṣā tadā || 26 ||
[Analyze grammar]

pārvatyuvāca |
kṛmikīṭādayopyete jānaṃti surataṃ sukham |
tadvighnakaraṇāddevā hyudbhijjatvamavāpsyatha || 27 ||
[Analyze grammar]

sūta uvāca |
evaṃ sā pārvatī devānaśapatkruddhamānasā |
tasmādvṛkṣatvamāpannāḥ sarve devagaṇāḥ kila || 28 ||
[Analyze grammar]

tasmādimau viṣṇumaheśvarāvubhau babhūvaturbodhivaṭau munīśvarāḥ |
bodhistvagādārkidine spṛśatvamaspṛśyatāmarkajaviṣṭiyogāt || 29 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye aśvatthavaṭapraśaṃsanaṃnāma paṃcadaśādhikaśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 115

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: