Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 93 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
nāḍīdvayāvaśiṣṭāyāṃ rātrau gacchejjalāśayam |
tilagaṃdhākṣataiḥ puṣpairdīpādyaiḥ sahitaḥ śuciḥ || 1 ||
[Analyze grammar]

mānuṣe devakhāte ca nadyāṃ nadyośca saṃgame |
kramāddaśaguṇaṃ snānaṃ tīrthe'naṃtaphalaṃ smṛtam || 2 ||
[Analyze grammar]

viṣṇuṃ smṛtvā tataḥ kuryātsaṃkalpaṃ savanasya tu |
tīrthādidevatādibhyaḥ kramādarghādi dāpayet || 3 ||
[Analyze grammar]

oṃnamaḥ kamalanābhāya namaste jalaśāyine |
namaste'stu hṛṣīkeśa gṛhāṇārghaṃ namo'stu te || 4 ||
[Analyze grammar]

vaikuṃṭhe ca prayāge ca tathā badarikāśrame |
yato viṣṇurvicakrame tredhā sa nidadhe padam || 5 ||
[Analyze grammar]

ato devā māmavaṃtu yato viṣṇurvicakrame |
taireva sahitaiḥ sarvairmunidevasamanvitaiḥ || 6 ||
[Analyze grammar]

kārtike'haṃ kariṣyāmi prātaḥsnānaṃ surottama |
prītyarthaṃ devadeveśa dāmodara mayā saha || 7 ||
[Analyze grammar]

dhyātvāhaṃ tvāṃ ca deveśa jale'sminsnātumudyataḥ |
tava prasādātpāpaṃ me dāmodara vinaśyatu || 8 ||
[Analyze grammar]

nityanaimittike kṛṣṇe kārtike pāpanāśane |
gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare || 9 ||
[Analyze grammar]

vratinā kārtike māsi snātasya vidhivanmama |
gṛhāṇārghyaṃ mayā dattaṃ rādhayā sahito hare || 10 ||
[Analyze grammar]

smṛtvā bhāgīrathīṃ viṣṇuṃ śivaṃ sūryaṃ jale viśet |
nābhimātre jale tiṣṭhanvratī snāyādyathāvidhi || 11 ||
[Analyze grammar]

tilāmalakacūrṇena gṛhī snānaṃ samācaret |
vanasthānāṃ yatīnāṃ ca tulasīmūlamṛttikā || 12 ||
[Analyze grammar]

saptamī darśa navamī dvitīyā daśamīṣu ca |
trayodaśyāṃ ca na snāyāddhātrīphala tilaiḥ saha || 13 ||
[Analyze grammar]

ādau kuryānmalasnānaṃ maṃtrasnānaṃ tataḥ param |
strī śūdrāṇāṃ na vedoktairmaṃtraisteṣāṃ purāṇajaiḥ || 14 ||
[Analyze grammar]

snāna mantrāḥ |
tridhābhūddevakāryāya yaḥ purā bhaktibhāvataḥ |
sa viṣṇuḥ sarvapāpaghnaḥ punātu kṛpayātra mām || 15 ||
[Analyze grammar]

viṣṇorājñāmanuprāpya kārtikavratakāraṇāt |
rakṣaṃtu devāste sarve māṃ punaṃtu sadaiva te || 16 ||
[Analyze grammar]

vedamaṃtrāḥ sabījāstu sarahasyāḥ savīryakāḥ |
kaśyapādyāśca munayo māṃ punaṃtu sadaiva te || 17 ||
[Analyze grammar]

gaṃgādyāḥ saritaḥ sarvāstīrthāni jaladā nadāḥ |
sasaptasāgarāḥ sarve māṃ punaṃtu jalāśayāḥ || 18 ||
[Analyze grammar]

pativratāstvadityādyā yakṣāḥ siddhāḥ sapannagāḥ |
oṣadhyaḥ parvatāścāśu māṃ punaṃtu trilokajāḥ || 19 ||
[Analyze grammar]

ebhiḥ snātvā vratī maṃtrairhastanyastapavitrakaḥ |
devarṣīnmānavapitṝṃstarpayecca yathāvidhi || 20 ||
[Analyze grammar]

yāvaṃtaḥ kārtike māsi vartaṃte pitṛtarpaṇe |
tilāstatsaṃkhyakābdāni pitaraḥ svargavāsinaḥ || 21 ||
[Analyze grammar]

tato jalādviniṣkramya śucivastrāvṛto vratī |
prātaḥkāloditaṃ karma samāpyārceddhariṃ punaḥ || 22 ||
[Analyze grammar]

tīrthādidevānsaṃsmṛtya punararcāṃ pradāpayet |
gaṃdhapuṣpaphalairyukto bhaktitatparamānasaḥ || 23 ||
[Analyze grammar]

arghamaṃtraḥ |
vratinaḥ kārtike māsi snātasya vidhivanmama |
gṛhāṇārghyaṃ mayā dattaṃ danujeṃdra niṣūdana || 24 ||
[Analyze grammar]

tataśca brāhmaṇānbhaktyā bhojayedvedapāragān |
gaṃdhapuṣpaiḥ satāṃbūlaiḥ praṇamecca punaḥ punaḥ || 25 ||
[Analyze grammar]

tīrthāni dakṣiṇe pāde vedāśca mukhamāśritāḥ |
sarvāṃge saṃsthitā devāḥ pūjitāḥ syurdvijārcanāt || 26 ||
[Analyze grammar]

avyaktarūpiṇo viṣṇoḥ svarūpaṃ brāhmaṇā bhuvi |
nāvamānyā no virodhyāḥ kadācicchubhamicchatā || 27 ||
[Analyze grammar]

tāṃ vai haripriyāṃ devi tulasīmarcayedvratī |
pradakṣiṇanamaskārānkuryādekāgramānasaḥ || 28 ||
[Analyze grammar]

devaistvaṃ nirmitā pūrvamarcitāsi munīśvaraiḥ |
namo namaste tulasi pāpaṃ hara haripriye || 29 ||
[Analyze grammar]

tato viṣṇukathāṃ śrutvā paurāṇīṃ snigdhamānasaḥ |
taṃ brāhmaṇaṃ muniṃ vipraṃ pūjayedbhaktimānvratī || 30 ||
[Analyze grammar]

evaṃ pūrṇavidhiṃ samyakpūrvoktaṃ bhaktimānnaraḥ |
karoti yaḥ sa labhate nārāyaṇasalokatām || 31 ||
[Analyze grammar]

rogāpahaṃ pāpavināśakṛtparaṃ sadbuddhidaṃ putradhanādisādhanam |
mukternidānaṃ na hi kārtikavratādviṣṇupriyādanyatamaṃ hi bhūtale || 32 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde snānavidhivarṇanonāma trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 93

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: