Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 92 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pṛthuruvāca |
mahāphalaṃ tvayā proktaṃ mune kārttikamāghayoḥ |
tayoḥ snānavidhiṃ samyaṅniyamānapi nārada |
udyāpanavidhiṃ caivaṃ yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

nārada uvāca |
tvaṃ viṣṇoraṃśasaṃjāto nājñātaṃ vidyate tava |
tathāpi vadataḥ samyaṅmāhātmyaṃ śṛṇu venaja || 2 ||
[Analyze grammar]

āśvinasya tu māsasya yā śuklaikādaśī bhavet |
kārtikavrataniyamaṃ tasyāṃ kuryādataṃdritaḥ || 3 ||
[Analyze grammar]

rātryāṃ turyāṃśaśeṣāyāṃ mudo tiṣṭhatsadā vratī |
nairṛtyāṃ saṃvrajedvāsādbahiḥ sodakabhājanaḥ || 4 ||
[Analyze grammar]

divāsaṃdhyā sukarṇastha brahmasūtra udaṅmukhaḥ |
aṃtardhāya tṛṇaṃ bhūmau śiraḥ prāvṛtya vāsasā || 5 ||
[Analyze grammar]

vaktraṃ niyamya yatnena ṣṭhīvanaśvāsavarjitaḥ |
kuryānmūtrapurīṣe ca rātrau ceddakṣiṇāmukhaḥ || 6 ||
[Analyze grammar]

gṛhītaśiśnaścotthāya gṛhītvā śucimṛttikām |
gaṃdhalepakṣayakaraṃ śaucaṃ kuryādataṃdritaḥ || 7 ||
[Analyze grammar]

ekā liṃge gude paṃca tathā vāmakare daśa |
ubhayoḥ sapta dātavyāstathā tisrastu pādayoḥ || 8 ||
[Analyze grammar]

etaddvi triguṇaṃ proktaṃ brahmacāri vanasthayoḥ |
yateścaturguṇaṃ rātrau tadarddhaṃ śaucamācaret || 9 ||
[Analyze grammar]

tadarddhamapi mārgasthaḥ strīśūdrāṇāṃ tadarddhakam |
śaucakarmavihīnasya sakalā niṣphalāḥ kriyāḥ || 10 ||
[Analyze grammar]

mukhaśuddhivihīnasya no maṃtrāḥ phaladāḥ smṛtāḥ |
daṃta jihvā viśuddhiṃ ca tataḥ kuryātprayatnataḥ || 11 ||
[Analyze grammar]

āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca |
brahma prajñāṃ ca medhāṃ ca tvanno dehi vanaspate || 12 ||
[Analyze grammar]

iti maṃtraṃ samuccārya dvādaśāṃgulakaṃ sadā |
samidhā kṣīravṛkṣāsya kṣayāhopoṣaṇaṃ vinā || 13 ||
[Analyze grammar]

pratipaddarśa navamī ṣaṣṭhīścārkadinaṃ vinā |
caṃdrasūryoparāge ca na kuryāddaṃtadhāvanam || 14 ||
[Analyze grammar]

kaṃṭakīvṛkṣakārpāsa nirguṃḍī brahmavṛkṣajam |
bilvairaṃḍavigaṃdhāḍhyaṃ varjayeddaṃtadhāvanam || 15 ||
[Analyze grammar]

tato viṣṇoḥ śivasyāpi gṛhaṃ gacchetprasannadhīḥ |
gaṃdhapuṣpasutāṃbūlāngṛhītvā bhaktitatparaḥ || 16 ||
[Analyze grammar]

tatra devasya pādyārghādyupacārānpṛthakpṛthak |
kṛtvā stutvā punarnatvā kuryādgītādimaṃgalam || 17 ||
[Analyze grammar]

tālaveṇumṛdaṃgādi dhvaniyuktānsanṛttakān |
puṣpairgaṃdhaiḥ satāṃbūlairgāyanānapi cārcayet || 18 ||
[Analyze grammar]

devālaye gānaparā yataste viṣṇumūrttayaḥ |
tapāṃsi yajñadānāni kṛtāni ca jagadguroḥ || 19 ||
[Analyze grammar]

tuṣṭidāni kalau nityaṃ bhaktyā devasya satpateḥ |
kva tvaṃ vasasi deveśa mayā pṛṣṭastu pārthiva || 20 ||
[Analyze grammar]

viṣṇurevaṃ tadā prāha madbhaktiparitoṣitaḥ |
nāhaṃ vasāmi vaikuṃṭhe yogināṃ hṛdaye na ca || 21 ||
[Analyze grammar]

madbhaktā yatra gāyaṃti tatra tiṣṭhāmi nārada |
satpurāṇakathāṃ śrutvā madbhaktānāṃ ca gāyanam || 22 ||
[Analyze grammar]

necchaṃti ye narā mūḍhā maddveṣyāste bhavaṃti hi |
teṣāṃ pūjādikaṃ gaṃdhapuṣpādi krayate naraiḥ || 23 ||
[Analyze grammar]

tena prītiṃ tathā yāmi na tathā matprapūjanāt |
śirīṣonmattagirijā mallikā śālmalībhavaiḥ || 24 ||
[Analyze grammar]

arkajaiḥ karṇikāraiśca viṣṇurnārcyastathākṣataiḥ |
japā kuṃda śirīṣaiśca yūthikā mālatī bhavaiḥ || 25 ||
[Analyze grammar]

ketakībhava puṣpaiśca naivārcyaḥ śaṃkarastathā |
gaṇeśaṃ tulasīpatrairdurgāṃ naiva ca dūrvayā || 26 ||
[Analyze grammar]

munipuṣpaistathā sūryaṃ lakṣmīkāmo na cārcayet |
sugaṃdhīni praśastāni pūjāyāṃ sarvadaiva tu || 27 ||
[Analyze grammar]

evaṃ pūjāvidhiṃ kṛtvā devadevaṃ kṣamāpayet |
maṃtrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvara || 28 ||
[Analyze grammar]

yatpūjitaṃ mayā deva paripūrṇaṃ tadastu me |
tataḥpradakṣiṇaṃkṛtvādaṃḍavatpraṇipatyaca || 29 ||
[Analyze grammar]

punaḥkṣamāpayeddevaṃgāyanādyaṃkṣamāpayet |
viṣṇoḥ śivasyāpi ca pūjanādikaṃ kurvaṃti samyaṅniśi kārtike ye |
nirdhūtapāpāḥ saha pūrvajaiste prayāṃti viṣṇorbhavanaṃ manuṣyāḥ || 30 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde niyamavarṇanaṃ nāma dvinavatitamo'dhyāyaḥ || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 92

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: