Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 94 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
kārtikavratināṃ puṃsāṃ niyamā ye prakīrtitāḥ |
tāñchṛṇuṣva mayā rājankathyamānānsamaṃtataḥ || 1 ||
[Analyze grammar]

sarvāmiṣāṇi māṃsāni kṣaudraṃ sauvīrakaṃ tathā |
rājamāṣādikaṃ cāpi naivādyātkārtikavratī || 2 ||
[Analyze grammar]

dvidalaṃ tilatailaṃ ca tathānnamaśrudūṣitam |
bhāvaduṣṭaṃ śabdaduṣṭaṃ varjayetkārtikavratī || 3 ||
[Analyze grammar]

parānnaṃ ca paradrohaṃ paradārāgamaṃ tathā |
tīrthe pratigṛhaṃ nāpi gṛhṇīyātkārtikavratī || 4 ||
[Analyze grammar]

devadevadvijānāṃ ca gurośca vratinastathā |
strīrājamahatāṃ niṃdāṃ varjayetkārtike vratī || 5 ||
[Analyze grammar]

prāṇyaṃgamāmiṣaṃ cūrṇaṃ phale jaṃbīramāmiṣam |
dhānye masūrikā proktā cānnaṃ paryuṣitaṃ tathā || 6 ||
[Analyze grammar]

ajāgomahiṣīkṣīrādanyadugdhādi cāmiṣam |
dvijakrītā rasāḥ sarve lavaṇaṃ bhūmijaṃ tathā || 7 ||
[Analyze grammar]

tāmrapātrasthitaṃ gavyaṃ jalaṃ palvalasaṃsthitam |
ātmārthaṃ pācitaṃ cānnamāmiṣaṃ tatsmṛtaṃ budhaiḥ || 8 ||
[Analyze grammar]

brahmacaryamadhaḥ suptiḥ patrāvalyāṃ ca bhojanam |
caturthakāle bhuṃjīta kuryādevaṃ sadā vratī || 9 ||
[Analyze grammar]

narakasya caturdaśyāṃ tailābhyaṃgaṃ ca kārayet |
anyatra kārtikasnāyi tailābhyaṃgaṃ na kārayet || 10 ||
[Analyze grammar]

palāṃḍuṃ laśunaṃ śigru chatrākaṃ gṛṃjanaṃ tathā |
nālikāṃ mūlakaṃ hiṃguṃ varjayetkārtikavratī || 11 ||
[Analyze grammar]

alābuṃ cāpi vṛṃtākaṃ kūṣmāṃḍaṃ bṛhatīphalam |
śleṣmātakaṃ kapitthaṃ ca varjayedvaiṣṇavavratī || 12 ||
[Analyze grammar]

rajasvalāṃtyaja mleccha patitavrātyakaiḥ saha |
dvijātivedabāhyaiśca na vadetkārtikavratī || 13 ||
[Analyze grammar]

śvabhirdṛṣṭaṃ ca kākaiśca sūtakānnaṃ ca varjayet |
dviḥpācitaṃ ca dagdhānnaṃ varjayetkārtikavratī || 14 ||
[Analyze grammar]

tilābhyaṃgaṃ tathā śayyāṃ parānnaṃ kāṃsyabhojanam |
kārtike varjayedyastu paripūrṇavratī bhavet |
etāni varjayennityaṃ vratī sarvavrateṣvapi |
kṛcchrādyaṃ cāpi kurvīta svaśaktyā viṣṇutuṣṭaye || 15 ||
[Analyze grammar]

kramātkūṣmāṃḍa vṛṃtākaṃ bṛhatī mūlakaṃ tathā |
śrīphalaṃ ca kaliṃgaṃ ca phalaṃ dhātrībhavaṃ tathā || 16 ||
[Analyze grammar]

nārikeraṃ mahālābuṃ paṭolaṃ badarīphalam |
carma vaikatakaṃ cāpi bisaṃ vai kaṭphalaṃ tathā || 17 ||
[Analyze grammar]

śākānyetāni varjyāni kramātpratipadādiṣu |
dhātrīphalaṃ ravau tadvadvarjayetsarvadā gṛhī || 18 ||
[Analyze grammar]

ebhyo'pi varjayetkiṃcidyadviṣṇuprītaye naraḥ |
tatpunarbrāhmaṇe dattvā bhakṣayetsarvadaiva hi || 19 ||
[Analyze grammar]

evameva hi māghe'pi kuryādvai niyamānvratī |
harijāgaraṇaṃ tatra vidhiproktaṃ ca kārayet || 20 ||
[Analyze grammar]

yathoktakāriṇaṃ dṛṣṭvā kārtikavratinaṃ naram |
yamadūtāḥ palāyaṃte gajāḥ siṃhārditā yathā || 21 ||
[Analyze grammar]

varaṃ viṣṇuvrataṃ hyetadatha yajñaśatādhikam |
yajñakṛtprāpnuyātsvargaṃ vaikuṃṭhaṃ kārtikavratī || 22 ||
[Analyze grammar]

bhuktimuktipradānīha yāni kṣetrāṇi bhūtale |
vasaṃti tāni tadgehe kārtikravratakāriṇaḥ || 23 ||
[Analyze grammar]

duḥsvapnnaṃ duṣkṛtaṃ kiṃcinmanovākkāyakarmajam |
kārttikavratinaṃ dṛṣṭvā vilayaṃ yāṃti tatkṣaṇāt || 24 ||
[Analyze grammar]

kārttikavratinaḥ puṃso viṣṇuvākyapraṇoditāḥ |
rakṣāṃ kurvaṃti śakrādyā rājño vai kiṃkarā yathā || 25 ||
[Analyze grammar]

viṣṇuvratakarā nityaṃ yatra tiṣṭhaṃti pūjitāḥ |
grahabhūtapiśācādyā naiva tiṣṭhaṃti tatra vai || 26 ||
[Analyze grammar]

kārttikavratinaḥ puṇyaṃ yathoktavratakāriṇaḥ |
na samartho bhavedvaktuṃ brahmāpīha caturmukhaḥ || 27 ||
[Analyze grammar]

viṣṇupriyaṃ sakalakalmaṣanāśanaṃ ca sarvatra putradhanadhānyasamṛddhikāri |
ūrje vrataṃ saniyamaṃ kurute manuṣyaḥ kiṃ tasya tīrthapariśīlana sevayā ca || 28 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde niyamavarṇanonāma caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 94

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: