Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 82 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vaiṣṇavānāṃ lakṣaṇaṃ ca kīdṛśaṃ pratipāditam |
mahimā kīdṛśaścaiva vada viśveśvara prabho || 1 ||
[Analyze grammar]

mahādeva uvāca |
viṣṇorayaṃ yataḥ prokto hyato vai vaiṣṇavo mataḥ |
sarvasyādistu vijñeyo brahmārūpadharastataḥ || 2 ||
[Analyze grammar]

yataḥ sakāśātsaṃjātā brāhmaṇā vedapāragāḥ |
te vaiṣṇavāstu vijñeyā naivānye tu kadācana || 3 ||
[Analyze grammar]

śaucasatyakṣāṃtiyukto rāgadveṣavivarjitaḥ |
vedavidyāvicārajño yaḥ sa vaiṣṇava ucyate || 4 ||
[Analyze grammar]

agnihotrarato nityaṃ nityaṃ cātithipūjakaḥ |
pitṛbhakto mātṛbhaktaḥ sa vai vaiṣṇava ucyate || 5 ||
[Analyze grammar]

dayādharmeṇa saṃyuktastathā pāpaparāṅmukhaḥ |
śaṃkhacakrāṃkitoyo vai sa vai vaiṣṇava ucyate || 6 ||
[Analyze grammar]

kaṃṭhe mālādharo yastu mukhe rāmaṃ sadoccaret |
gānaṃ kuryātsadā bhaktyā sa naro vaiṣṇavaḥ smṛtaḥ || 7 ||
[Analyze grammar]

purāṇeṣu ratā nityaṃ yajñeṣu caratāḥ sadā |
te narā vaiṣṇavā jñeyāḥ sarvadharmeṣu saṃmatāḥ || 8 ||
[Analyze grammar]

teṣāṃ niṃdāṃ prakurvaṃti ye narāḥ pāpakāriṇaḥ |
te mṛtāstu kuyoniṃ vai gacchaṃti ca punaḥ punaḥ || 9 ||
[Analyze grammar]

gopālanāmnīṃ mūrtiṃ ca ye'rcayaṃti dvijāḥ sadā |
dhātumātramayīṃ kṛtvā caturhastāṃ suśobhitām || 10 ||
[Analyze grammar]

pūjāṃ kurvaṃti ye viprāste jñeyāḥ puṇyabhājinaḥ |
kṛtvā pāṣāṇajāṃ mūrtiṃ kṛṣṇākhyāṃ rūpasuṃdarīm || 11 ||
[Analyze grammar]

pūjāṃ kurvaṃti ye viprāste jñeyāḥ puṇyamūrttayaḥ |
śālagrāmaśilā yatra yatra dvāravatī śilā || 12 ||
[Analyze grammar]

ubhayoḥ saṃgamo yatra muktistatra na saṃśayaḥ |
mūrtiṃ maṃtreṇa saṃsthāpya pūjanaṃ kriyate yadi || 13 ||
[Analyze grammar]

tadarcanaṃ koṭiguṇaṃ dharmakāmārthamokṣadam |
navadhā tatra vai bhaktiḥ kartavyā ca janārdane |
ataḥ pāṣāṇajā mūrtistathā dhātumayī tvayā || 14 ||
[Analyze grammar]

tasyāṃ bhaktaiḥ prakarttavyaṃ dhyānaṃ pūjanameva ca |
rājopacārakīṃ pūjāṃ mūrtau tatra prakalpayet || 15 ||
[Analyze grammar]

sarvātmānaṃ smarennityaṃ bhagavaṃtamadhokṣajam |
dīnānāthaikaśaraṇaṃ lokānāṃ vṛttikāraṇam || 16 ||
[Analyze grammar]

mūrttau tatra smarennityaṃ mahāpātakanāśanam |
gopālo'yaṃ tathā kṛṣṇo rāmo'yamiti ca bruvan || 17 ||
[Analyze grammar]

pūjāṃ karoti yaḥ samyaksa vai bhāgavato naraḥ |
gokule tu yathā rūpaṃ dhṛtaṃ vai keśavena tu || 18 ||
[Analyze grammar]

tādṛgrūpaṃ prakarttavyaṃ vaiṣṇavairnarasattamaiḥ |
ātmasaṃtoṣaṇārthāya svarūpaṃ kārayedbudhaḥ || 19 ||
[Analyze grammar]

yato bhaktistu bahulā jāyate nātra saṃśayaḥ |
śaṃkhacakragadādīni viṣṇoścaivāyudhāni ca || 20 ||
[Analyze grammar]

tasyāṃ mūrtau viśeṣeṇa karttavyāni pramāṇataḥ |
caturbhujāṃ dvinetrāṃ ca śaṃkhacakragadādharām || 21 ||
[Analyze grammar]

pītavāsaḥ parīdhānāṃ śobhamānāṃ garīyasīm |
vanamālāṃ dadhānāṃ tāṃ lasadvaiḍūryakuṃḍalām || 22 ||
[Analyze grammar]

mukuṭe maṇisaṃyuktāṃ kaustubhodbhāsitāṃ sadā |
sauvarṇīṃ cātha raupyāṃ vā tāmrajāṃ cātha paittalīm || 23 ||
[Analyze grammar]

kārayetparayā bhaktyā vaiṣṇavairdvijasattamaiḥ |
āgamoktairvedamaṃtraiḥ pratiṣṭhāpya viśeṣataḥ || 24 ||
[Analyze grammar]

paścādvai arcanaṃ kāryaṃ yathāśāstrānusārataḥ |
ṣoḍaśopacārairmaṃtraiḥ pūjanaṃ vidhipūrvakam || 25 ||
[Analyze grammar]

pūjite tu jagannāthe sarve devāśca pūjitāḥ |
ato yena prakāreṇa pūjanīyo mahāprabhuḥ || 26 ||
[Analyze grammar]

anādinidhano devaḥ śaṃkhacakragadādharaḥ |
sarvaṃ dadāti sarveśo vaiṣṇavānpuṇyarūpiṇaḥ || 27 ||
[Analyze grammar]

yathā viṣṇustathā śarvo nāṃtaraṃ varttate kvacit |
evaṃ jñātvā tu bho devi hyubhayormūrtikalpanam || 28 ||
[Analyze grammar]

śivapūjāṃ prakurvāṇo viṣṇuniṃdāsu tatparaḥ |
rauraveṣu narakeṣu vasate nātra saṃśayaḥ || 29 ||
[Analyze grammar]

ahaṃ viṣṇurahaṃ rudro hyahaṃ brahmā pitāmahaḥ |
sarvabhūteṣu satataṃ saṃvasāmi punaḥ punaḥ || 30 ||
[Analyze grammar]

pārvatyuvāca |
ke dāsā vaiṣṇavāḥ ke tu ke bhaktā bhuvi kīrtitāḥ |
teṣāṃ vai lakṣaṇaṃ brūhi yathārthaṃ vai maheśvara || 31 ||
[Analyze grammar]

mahādeva uvāca |
śūdrā bhavaṃti vai dāsā vaiṣṇavā nāradādayaḥ |
prahlādaścāṃbarīṣādyā bhaktāste naganaṃdini || 32 ||
[Analyze grammar]

brahmakriyārato nityaṃ vedavedāṃgapāṭhakaḥ |
śaṃkhacakrāṃkito yastu sa vai vaiṣṇava ucyate || 33 ||
[Analyze grammar]

dvijasevārato nityaṃ nityaṃ viṣṇuprapūjakaḥ |
śṛṇoti bahudhā caiva purāṇaṃ vedasaṃmitam || 34 ||
[Analyze grammar]

sa śūdro haridāsastu ityukto naganaṃdini |
paṃcavarṣatvamāśritya kṛtā bhaktiranekadhā || 35 ||
[Analyze grammar]

sa vai bhakta iti proktaḥ sarvasādhuṣu saṃmataḥ |
dhruvādayaste vijñeyā aṃbarīṣādayaśca ye || 36 ||
[Analyze grammar]

bhaktāśca munibhiḥ proktāḥ sarvakāleṣu bhāmini |
kalau dhanyatamāḥ śūdrā viṣṇudhyānaparāyaṇāḥ || 37 ||
[Analyze grammar]

ihaloke sukhaṃ bhuktvā yāṃti viṣṇoḥ sanātanam |
śaṃkhacakrāṃkito yastu viṣṇubhaktiprakārakaḥ || 38 ||
[Analyze grammar]

caturvidhamahotsāhakarttā caiva viśeṣataḥ |
sa śūdro viṣṇudāsastu yathādṛṣṭaṃ yathāśrutam || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde dāsavaiṣṇavānāṃ mahimānāma dvyaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 82

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: