Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
sarveṣāṃ caiva māsānāṃ vidhiṃ brūhi maheśvara |
mahotsavaḥ prakarttavyaḥ ko vidhistatra saṃmataḥ || 1 ||
[Analyze grammar]

ko devaḥ pūjanaṃ kasya mahimā kīdṛśo bhavet |
kasyāṃ tithau prakarttavyaṃ tanme vada sureśvara || 2 ||
[Analyze grammar]

māsaṃ prati kimuktaṃ ca vaiṣṇavānpuṇyakarmaṇaḥ |
dhanyāhaṃ kṛtakṛtyāhaṃ subhagāhaṃ dharātale |
viṣṇoḥ kathāṃ śṛṇomīti darśanātsparśanāttava || 3 ||
[Analyze grammar]

śiva uvāca |
utsavānāṃ vidhiṃ brūmo māsaṃ prati tavānaghe |
yānākarṇya punardevi gītavāditra harṣitā || 4 ||
[Analyze grammar]

tatrādau ca site pakṣe caitramāse suśobhane |
ekādaśyāṃ viśeṣeṇa dolārūḍhaṃ prapūjayet || 5 ||
[Analyze grammar]

kuryādbhaktyā sadā devi utsavaṃ vidhipūrvakam |
dolārūḍhaṃ prapaśyaṃti kṛṣṇaṃ kalimalāpaham || 6 ||
[Analyze grammar]

aparādhasahasraistu muktāste naganaṃdini |
tāvattiṣṭhaṃti pāpāni koṭijanmakṛtānyapi || 7 ||
[Analyze grammar]

yāvannāṃdolayeddevaṃ viśveśaṃ viśvanāyakam |
kalau vai ye prapaśyaṃti dolārūḍhaṃ janārdanam || 8 ||
[Analyze grammar]

goghnādikāḥ pramucyaṃte kā kathā itareṣvapi |
dolotsave prahṛṣṭāstu rudreṇa sahitāḥ surāḥ || 9 ||
[Analyze grammar]

kurvaṃti prāṃgaṇe nṛtyaṃ gītavādyaṃ ca harṣitāḥ |
ṛṣayo gaṇagaṃdharvā raṃbhādyapsarasāṃ gaṇāḥ || 10 ||
[Analyze grammar]

vāsukipramukhā nāgāstathā devāḥ sureśvarāḥ |
dolāyāṃ ca samāyāṃti viṣṇudarśanalālasāḥ || 11 ||
[Analyze grammar]

dolāyātrānimittaṃ tu dolāhne madhumādhave |
bhūtāni saṃti bhūpṛṣṭhe ye keciddevayonayaḥ || 12 ||
[Analyze grammar]

samāyāṃti mahādevi kṛṣṇe dolāsthite dhruvam |
viṣṇuṃ dolāsthitaṃ dṛṣṭvā trailokyasyotsavo bhavet || 13 ||
[Analyze grammar]

tasmātkāryaśataṃ tyaktvā dolāhne utsavaṃ kuru |
prahlādastu samāyāti viṣṇurdolādhirohaṇam || 14 ||
[Analyze grammar]

kurute ca mahādevi varadaṃ tamanusmaran |
dolāsthitasya kṛṣṇasya ye kurvaṃti prajāgaram || 15 ||
[Analyze grammar]

sarvapuṇyaphalaprāptirnimeṣaikena jāyate |
dolāyāṃ saṃsthitaṃ viṣṇuṃ paśyaṃti madhumādhave || 16 ||
[Analyze grammar]

krīḍaṃti viṣṇunā sārddhaṃ devadevena vaṃditāḥ |
dakṣiṇābhimukhaṃ devaṃ dolārūḍhaṃ sureśvari || 17 ||
[Analyze grammar]

sakṛddṛṣṭvā tu goviṃdaṃ mucyate brahmahatyayā |
oṃ dolārūḍhāya vidmahe mādhavāya ca dhīmahi |
tanno devaḥ pracodayāt || 18 ||
[Analyze grammar]

idaṃ gāyatryā pūjanam |
mādhavāya goviṃdāya śrīkaṃṭhāya namonamaḥ |
pūjanaṃ maṃtrapūrvaṃ ca kartavyaṃ vidhipūrvakam || 19 ||
[Analyze grammar]

gurave dakṣiṇāṃ dadyādyathāśaktyā samāhitaḥ |
gāyanviṣṇoḥ sadā bhaktyā paripūrṇaṃ tato bhavet || 20 ||
[Analyze grammar]

kimanyadbahunoktena bhūyo bhūyo varānane |
dolāyāṃ saṃsthito viṣṇuḥ sarvapāpāpahārakaḥ || 21 ||
[Analyze grammar]

pūjito yairnaraiḥ samyaksadā sarvaṃ dadāti ca |
yatra devāḥ sagaṃdharvāḥ kinnarā ṛṣayastathā || 22 ||
[Analyze grammar]

āyāṃti bahudhā tatra dolārūḍhe na saṃśayaḥ || 23 ||
[Analyze grammar]

oṃ namo bhagavate vāsudevāyeti maṃtreṇa pūjanaṃ tatra kārayet |
ṣoḍaśopacāraiḥ pūjā ca kartavyā vidhipūrvakam |
dharmārthamukhyā ye kāmāste sarve prāpnuyurdhruvam || 24 ||
[Analyze grammar]

aṃganyāsaṃ karanyāsaṃ nyāsaṃ śārīrakaṃ ca yat |
tatsarvaṃ tu prakarttavyaṃ maṃtreṇānena suvrata || 25 ||
[Analyze grammar]

āgamoktena maṃtreṇa karttavyo hi mahotsavaḥ |
śrīlakṣmyāsahitaṃ devaṃ dolāyāṃ ca prakalpayet || 26 ||
[Analyze grammar]

devāgre vaiṣṇavāḥ sthāpyā nāradādyāḥ surarṣayaḥ |
viṣvaksenādikā bhaktā sthāpyāste hyagrataḥ sadā || 27 ||
[Analyze grammar]

paṃcavāditranirghoṣaiḥ kuryādārārtikaṃ budhaḥ |
yāme yāme tathā devi pūjanīyaḥ prayatnataḥ || 28 ||
[Analyze grammar]

nālikeraistathā śubhraiḥ kadalairvā tathā punaḥ |
arghaṃ dadyāttato devi pūjanīyaḥ prayatnataḥ || 29 ||
[Analyze grammar]

devadeva jagannātha śaṃkhacakragadādhara |
arghaṃ gṛhāṇa me deva kṛpāṃ kuru mamopari || 30 ||
[Analyze grammar]

taccheṣaṃ vaiṣṇavānāṃ tu dadyātprācchādikaṃ punaḥ |
vādanaṃ narttanaṃ tatra karttavyaṃ vaiṣṇavairnaraiḥ || 31 ||
[Analyze grammar]

āṃdolanaṃ tataḥ sarvaiḥ karttavyaṃ ca viśeṣataḥ |
pṛthivyāṃ yāni tīrthāni kṣetrāṇi ca sureśvari || 32 ||
[Analyze grammar]

sarvānyetāni vai tatra draṣṭumāyāṃti taddine |
evaṃ jñātvā sadā devi karttavyaḥ sotsavo mahān || 33 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yāścānyajātayaḥ |
śaṃkhacakragadādhārā jñātavyā naganaṃdini || 34 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde dolāmahotsavonāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 83

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: