Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
gaṃgāyāścaiva māhātmyaṃ punarvada mahāmate |
yacchrutvā munayaḥ sarve vītarāgāḥ punaḥ punaḥ || 1 ||
[Analyze grammar]

māhātmyaṃ kīdṛśaṃ caiva tasyāḥ sarveśvara prabho |
utpattiśca śrutā pūrvaṃ mahimā na śruto mayā |
tvamādyaḥ sarvabhūtānāṃ tvaṃ devaśca sanātanaḥ || 2 ||
[Analyze grammar]

mahādeva uvāca |
bṛhaspatisamaṃ buddhyā śakratulyaparākramam |
śaratalpagataṃ bhīṣmaṃ ṛṣayo draṣṭumāyayuḥ || 3 ||
[Analyze grammar]

atrirvasiṣṭhaśca bhṛguḥ pulastyaḥ pulahaḥ kratuḥ |
aṃgirāvagautamo'gastyaḥ sumatistvāpurātmavān || 4 ||
[Analyze grammar]

viśvāmitraḥ sthūlaśirāḥ sarvajñaḥ pramathādhipaḥ |
raibhyo bṛhaspatirvyāsaḥ pāvanaḥ kaśyapo dhruvaḥ || 5 ||
[Analyze grammar]

durvāsā jamadagniśca mārkaṃḍeyo'tha gālavaḥ |
uśanātha bharadvājaḥ kraturāstīka eva ca || 6 ||
[Analyze grammar]

sthūlākṣaḥ sarvalokākṣaḥ kaṇvo medhātithiḥ kuśaḥ |
nāradaḥ parvataścaiva sudhanvā cyavano dvijaḥ || 7 ||
[Analyze grammar]

matibhūrbhuvano dhaumyaḥ śatānaṃdokṛtavraṇaḥ |
jāmadagnyo'tha rāmaśca ṛcīkaścaivamādayaḥ || 8 ||
[Analyze grammar]

tānpraṇamya yathānyāyaṃ dharmaputraḥ sahānujaḥ |
pūjayāmāsa vidhivajjagatpūjyāṃstu tejasaḥ || 9 ||
[Analyze grammar]

te pūjitā mahātmānaḥ sukhāsīnāstapodhanāḥ |
bhīṣmāśritāḥ kathāścakrurdivyadharmāśritāstathā || 10 ||
[Analyze grammar]

kathāṃte tu tatasteṣāṃ ṛṣīṇāṃ bhāvitātmanām |
praṇamya śirasā bhīṣmaṃ papracchedaṃ yudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ke deśāstu mahāpuṇyāḥ ke śailāḥ ke'picāśramāḥ |
sevyā dharmārthibhirnityaṃ tanme brūhi pitāmaha || 12 ||
[Analyze grammar]

bhīṣma uvāca |
atraivodāharaṃtīmamitihāsaṃ narottama |
śiloṃchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira || 13 ||
[Analyze grammar]

kaścitsiddhaḥ parikramya samastāṃ pṛthivīmimām |
uṃchavṛtteḥ śiberājangṛhaṃ prāpto mahātmanaḥ || 14 ||
[Analyze grammar]

ātmavidyāsu tatvajñaḥ sarvadā sa jiteṃdriyaḥ |
rāgadveṣaparityaktaḥ kuśalī jñānakarmasu || 15 ||
[Analyze grammar]

vaiṣṇaveṣu sadā śreṣṭho viṣṇudharmaparāyaṇaḥ |
aniṃdako vaiṣṇavānāṃ sadā dharmaparāyaṇaḥ || 16 ||
[Analyze grammar]

yogābhyāsarato nityaṃ śaṃkhacakravidhārakaḥ |
trikālapūjā tatvajñaḥ śrīkaṃṭhe'nurataḥ sadā || 17 ||
[Analyze grammar]

vedavidyāsu viduṣo dharmādharmavicārakaḥ |
vedapāṭhavrato nityaṃ nityaṃ cātithipūjakaḥ || 18 ||
[Analyze grammar]

satīrthamatiyuktastu śiloṃcheṣu sthitaḥ sadā |
caturvedeṣu yaddhyānaṃ gītaṃ yadyatsvayaṃbhuvā || 19 ||
[Analyze grammar]

tatsarvaṃ sa ca jānāti dvijo viṣṇusvarūpadhṛk |
nānādharmārthaviśado hyavyayeṣṭamatiḥ sadā || 20 ||
[Analyze grammar]

ekasminneva kāle tu gato'sau vai śibergṛham |
taṃ dṛṣṭvā vidhivaccaiva kṛtvātithyaṃ mahāmanāḥ || 21 ||
[Analyze grammar]

śibiḥ saṃpṛcchayāmāsa deśānāṃ hitakāraṇam || 22 ||
[Analyze grammar]

uṃchavṛttiruvāca |
ke deśāḥ ke janapadāḥ ke śailāḥ ke'pi cāśramāḥ |
puṇyā dvijavara prītyā mahyaṃ nirdeṣṭumarhasi || 23 ||
[Analyze grammar]

siddha uvāca |
te deśāste janapadāste śailāste'pi cāśramāḥ |
puṇyāstripathagā yeṣāṃ madhye nityaṃ saridvarā || 24 ||
[Analyze grammar]

tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ |
gatiṃ tāṃ na labhejjaṃturgaṃgāṃ saṃsevya yāṃ labhet || 25 ||
[Analyze grammar]

snātānāṃ tatra payasi gāṃgeye niyatātmanām |
tuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi || 26 ||
[Analyze grammar]

apahṛtya tamastīvraṃ yathā bhātyudaye raviḥ |
tathāpahṛtya pāpmānaṃ bhāti gaṃgājalāplutaḥ || 27 ||
[Analyze grammar]

agniṃ prāpya yathā vipra tūlarāśirvinaśyati |
tathā gaṃgāvagāhaśca sarvaṃ pāpaṃ vyapohati || 28 ||
[Analyze grammar]

yastu sūryāṃśusaṃtaptaṃ gāṃgeyaṃ salilaṃ pibet |
sa gonīhāranirmuktaḥ pāvakāddhi viśiṣyate || 29 ||
[Analyze grammar]

cāṃdrāyaṇasahasraṃ tu pādenaikena yaḥ pumān |
saṃplutaścāpi gaṃgāyāṃ yo naraḥ sa viśiṣyate || 30 ||
[Analyze grammar]

laṃbedadhaḥśirā yastu varṣāṇāmayutaṃ naraḥ |
māsamekaṃ tu gaṃgāṃbhaḥ sevate yo narottamaḥ || 31 ||
[Analyze grammar]

brahmahatyāvinirmukto yāti viṣṇoranāmayam |
iyaṃ veṇīsamā puṇyā pavitrā pāpanāśinī || 32 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa bālahā mucyate kṣaṇāt |
sa prayāgastīrtharājo vaiṣṇavānāṃ hi durllabhaḥ || 33 ||
[Analyze grammar]

snātvā yatra naraśreṣṭha vaikuṃṭhe satvaraṃ vrajet |
priyāpriye na jānāti dharmādharmau na viṃdati || 34 ||
[Analyze grammar]

snātvā caiva tu gaṃgāyāṃ mahāpāpātpramucyate || 35 ||
[Analyze grammar]

gaṃgāgaṃgeti yo brūyādyojanānāṃ śatairapi |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 36 ||
[Analyze grammar]

brahmahā caiva goghno vā surāpī bālaghātakaḥ |
mucyate sarvapāpebhyo divaṃ yāti ca satvaram || 37 ||
[Analyze grammar]

darśanaṃ mādhavasyātha varasya darśanaṃ tathā |
veṇyāṃ snānaṃ prakurvāṇo vaikuṃṭhaṃ prati gacchati || 38 ||
[Analyze grammar]

udite ca yathā sūrye vilayaṃ yāti vai tamaḥ |
tathaiva tasyāṃ pāpāni naśyaṃti snānamātrataḥ || 39 ||
[Analyze grammar]

gaṃgādvāre kuśāvarte gallike nīlaparvate |
snātvā kanakhale tīrthe punarjanma na vidyate || 40 ||
[Analyze grammar]

evaṃ jñātvā naraśreṣṭho gaṃgāsnāyī punaḥpunaḥ |
snānamātreṇa bho rājanmucyate kilbiṣādataḥ || 41 ||
[Analyze grammar]

devānāṃ pravaro viṣṇuryajñānāṃ cāśvamedhakaḥ |
aśvatthaḥ sarvavṛkṣāṇāṃ nadī bhāgīrathī sadā || 42 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
umāpatināradasaṃvāde gaṃgāmāhātmyaṃnāmaikāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 81

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: