Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
śṛṇu devi pravakṣyāmi dharmamāhātmyamuttamam |
yacchrutvā na punarjanma jāyate bhuvi karhicit || 1 ||
[Analyze grammar]

dharmādarthaṃ ca kāmaṃ ca mokṣaṃ caitattrayaṃ labhet |
tasmāddharmaṃ samīheta vidvānyaḥ sa budhaḥ smṛtaḥ || 2 ||
[Analyze grammar]

tapasā caiva dānena vratena niyamena ca |
tapasā prāpyate svargaḥ sātvikena tathaiva ca || 3 ||
[Analyze grammar]

ihāyāto labhedrājyaṃ krodhalobhavivarjitaḥ |
janmāṃtareṇa muktiḥ syātpadaṃ viṃdati vaiṣṇavam || 4 ||
[Analyze grammar]

tapasā rājaseneha rājasaścaiva jāyate |
taptvā tāmasabhāvena krūrakarmā hi niṣṭhuraḥ || 5 ||
[Analyze grammar]

tapastadrakṣasāṃ coktaṃ bhuktidaṃ tāmasātmanām |
yattaptaṃ sātvikaṃ caiva tattapo bhavati dhruvam || 6 ||
[Analyze grammar]

rajastamobhyāṃ niyataṃ tapasyāṃ vane satāṃ vāyubhujāṃ sunirjane |
tapasvināṃ caiva dhanādivāṃcchatāṃ vane'pi doṣāḥ prabhavaṃti rāgiṇām || 7 ||
[Analyze grammar]

gṛhe'pi paṃceṃdriyanigrahastapastvakutsite karmaṇi yaḥ pravarttate |
nivṛttarāgasya tapovanaṃ gṛhaṃ gṛhāśramo'to gaditaḥ svadharmaḥ || 8 ||
[Analyze grammar]

sudustaraḥ satvajiteṃdriyāṇāṃ saṃhanyate śreṣṭhatamaḥ śubhāśramaḥ |
gṛhastu dharmaḥ pravaro manīṣiṇāṃ brahmādibhiścābhihito nagātmaje || 9 ||
[Analyze grammar]

taptvā tapasvī vipine kṣudhārto gṛhaṃ samāyāti sadānnadātuḥ |
bhaktyā sa cānnaṃ pradadāti tasmai tapovibhāgaṃ bhajate hi tasya || 10 ||
[Analyze grammar]

gṛhāśramaṃ jyeṣṭhamihāśramāṇāṃ samyakca yaḥ pālayate manuṣyaḥ |
ihaiva bhuṃjansamanuṣyabhogānsvargaṃ prayātīti na saṃśayo'tra |
gṛhaṃ sadā pālayatāṃ narāṇāṃ pāpaṃ samāyāti kathaṃ hi devi || 11 ||
[Analyze grammar]

gṛhāśramaḥ puṇyatamaḥ sarvadā tīrthavadgṛham |
asmingṛhāśrame puṇye dānaṃ deyaṃ viśeṣataḥ || 12 ||
[Analyze grammar]

devānāṃ pūjanaṃ yatra atithīnāṃ ca bhojanam |
pathikānāṃ ca śaraṇaṃ ato dhanyatamo mataḥ || 13 ||
[Analyze grammar]

tadgṛhaṃ tu samāśritya ye'rcayaṃti dvijānnarāḥ |
āyurlakṣmīstathā putrā na hīyaṃte kadācana || 14 ||
[Analyze grammar]

śṛṇu suṃdari vakṣyāmi mahāpāpaviśodhanam |
sarvasaṃpatkaraṃ dānaṃ ihāmutraphalapradam || 15 ||
[Analyze grammar]

śubhekāle samāyāte samabhyarcya svadaivatam |
nityaṃ naimittakaṃ kṛtvā dadyāddānaṃ svaśaktitaḥ || 16 ||
[Analyze grammar]

gṛhītvā paradravyaṃ ca dvijadevebhya eva hi |
dadyātsa nirayaṃ dṛṣṭvā paścādyāti parāṃ gatim || 17 ||
[Analyze grammar]

śatānīko yathā dānātsaputraścaiva tāritaḥ |
dattvānye ca dvijebhyaśca sa gaṃtā dharmato divam || 18 ||
[Analyze grammar]

dharmasthāneṣu yairdattaṃ teṣāṃ dharmamudāhṛtam |
śṛṇu devi pravakṣyāmi vittadānaṃ samāsataḥ || 19 ||
[Analyze grammar]

dehaśuddhikaraṃ dānaṃ na bhūtaṃ na bhaviṣyati |
pāpahīno yena pumānjāyate nātra saṃśayaḥ || 20 ||
[Analyze grammar]

bhogānbhuktvā tataścāyaṃ yāti viṣṇuṃ sanātanam |
purā vai brahmaṇā proktaṃ bhārgavāya mahātmane || 21 ||
[Analyze grammar]

pāpayuktāya rāmāya tulāvṛṣabhameva ca |
pāpakarmarataścaiva bhavabaṃdhakriyo nṛpaḥ || 22 ||
[Analyze grammar]

abhakṣabhakṣaṇaratā bhrūṇahā gurutalpagaḥ |
etepyanṛtavādī ca prasūyaṃte viyoniṣu || 23 ||
[Analyze grammar]

ayājyayājanaṃ kṛtvā yācayitvā tu niṃditān |
sadā kopasamāyuktāḥ sādhūnāṃ pīḍane ratāḥ || 24 ||
[Analyze grammar]

viśvāsopahatāścaiṣāmasubhirdharmaniṃdakāḥ |
pāpairebhiḥ samāyuktā jñātvātmānaṃ gatāyuṣam || 25 ||
[Analyze grammar]

iti jñātvā tu tairdevi dānaṃ deyaṃ viśeṣataḥ |
bahavo dharmakarttāro vaiṣṇavā bhuvi viśrutāḥ || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde dānadharmonāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 74

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: