Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādevauvāca |
śṛṇu nārada vakṣyāmi māhātmyaṃ tulasībhavam |
yacchrutvā mucyate pāpādājanmamaraṇāṃtikāt || 1 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ mūlaṃ śākhā tvakskaṃdhasaṃjñitam |
tulasī saṃbhavaṃ sarvaṃ pāvanaṃ mṛttikādikam || 2 ||
[Analyze grammar]

śarīraṃ dahyate yeṣāṃ tulasīkāṣṭhavahninā |
datvā ca tulasīkāṣṭhaṃ sarvāṃgeṣu mṛtasya vai || 3 ||
[Analyze grammar]

paścādyaḥ kurute dāhaṃ so'pi pāpātpramucyate |
maraṇe yasya saṃprāptaṃ kīrtanaṃ smaraṇaṃ hareḥ || 4 ||
[Analyze grammar]

tulasīdāruṇā dāho na tasya punarāvṛtiḥ |
yadyekaṃ tulasīkāṣṭhaṃ madhye kāṣṭhaśatasya hi || 5 ||
[Analyze grammar]

dāhakāle bhavenmuktiḥ koṭipāpāyutasya ca |
gaṃgāṃbhasābhiṣekeṇa yāṃti puṇyāni puṇyatām || 6 ||
[Analyze grammar]

tulasīkāṣṭhamiśrāṇi yāṃti dārūṇi puṇyatām |
tulasīkāṣṭhasaṃmiśrā yāvatprajvalate citā || 7 ||
[Analyze grammar]

dahyaṃti tasya pāpāni kalpakoṭikṛtāni vai |
dahyamānaṃ naraṃ dṛṣṭvā tulasīkāṣṭhavahninā || 8 ||
[Analyze grammar]

nayaṃti taṃ viṣṇudūtā na ca vai yamakiṃkarāḥ |
janmakoṭisahasraistu mukto yāti janārdanam || 9 ||
[Analyze grammar]

dahyaṃte ye narā loke tulasīkāṣṭhavahninā |
tānvimānasthitāndevāḥ kṣipaṃti kusumāṃjalim || 10 ||
[Analyze grammar]

nṛtyaṃtyapsarasaḥ sarvā gītaṃ gāyaṃti gāyakāḥ |
jāyaṃte vīkṣya taṃ viṣṇuḥ saṃtuṣṭaḥ śaṃbhunā saha || 11 ||
[Analyze grammar]

gṛhītvā taṃ kare śaurirgṛhaṃ nītvāsya cāṃgataḥ |
mārjayetsarvapāpāni paśyatāṃ tridivaukasām || 12 ||
[Analyze grammar]

mahotsavaṃ kārayitvā jayaśabdapuraḥsaram |
jvalate yatra cājyena tulasīkāṣṭhapāvakaḥ || 13 ||
[Analyze grammar]

agnyagāre śmaśāne vā dahyate pātakaṃ nṛṇām |
homaṃ kurvaṃti ye viprāstulasīkāṣṭhavahninā |
sikte sikte tile vāpi agniṣṭomaphalaṃ labhet || 14 ||
[Analyze grammar]

yo dadāti harerdhūpaṃ tulasīkāṣṭhasaṃbhavam |
śatakratusamaṃ puṇyaṃ labhate gośataṃ phalam || 15 ||
[Analyze grammar]

naivedyaṃ pacyate yastu tulasīkāṣṭhavahninā |
merutulyaṃ bhaveddattaṃ tadannaṃ keśavasya hi || 16 ||
[Analyze grammar]

tulasīpāvakenātha yo dīpaṃ kurute hareḥ |
dīpalakṣasahasrāṇāṃ puṇyaṃ sa labhate phalam || 17 ||
[Analyze grammar]

na tena sadṛśo loke vaiṣṇavo bhuvi dṛśyate |
yaḥ prayacchati kṛṣṇasya tulasīkāṣṭhacaṃdanam || 18 ||
[Analyze grammar]

sa jāyate kṛpāpātraṃ viṣṇorvāḍavasattama || 19 ||
[Analyze grammar]

tulasīdārujātena caṃdanena kalau harim |
vilipya bhaktito nityaṃ ramate harisannidhau || 20 ||
[Analyze grammar]

tulasīpaṃkaliptāṃgaḥ kurute viṣṇupūjanam |
pūjāśatadinaikāhnā labhyate gośataṃ phalam || 21 ||
[Analyze grammar]

vilepārthe tu kṛṣṇasya tulasīkāṣṭhacaṃdanam |
maṃdire tiṣṭhate yāvattāvatpuṇyaphalaṃ śṛṇu || 22 ||
[Analyze grammar]

tilaprasthāṣṭakaṃ datvā yatpuṇyaṃ prāpnuyānnaraḥ |
tatphalaṃ jāyate puṃsāṃ prasādāccakrapāṇinaḥ || 23 ||
[Analyze grammar]

yo dadāti pitṝṇāṃ tu piṃḍe tulasisaṃbhavam |
dalaṃ saṃjāyate tṛptiḥ patre patre śatābdikā || 24 ||
[Analyze grammar]

tulasīmūlamṛtsnaiva snānaṃ kuryādviśeṣataḥ |
tena tīrthe kṛtaṃ snānaṃ yāvaccāṃge ca mṛttikā || 25 ||
[Analyze grammar]

tadīya yātu maṃjaryā pūjanaṃ ca karoti yaḥ |
nānāpuṣpaiḥ kṛtā pūjā yāvaccaṃdradivākarau || 26 ||
[Analyze grammar]

yasmingṛhe'vatiṣṭheta tulasī vṛkṣavāṭikā |
darśanātsparśanāccaiva brahmahatyādipātakam |
tatsarvaṃ vilayaṃ yāti darśanenaiva nārada || 27 ||
[Analyze grammar]

mahādeva uvāca |
athānyatte pravakṣyāmi śṛṇuṣvaikāgramānasaḥ |
na kasyāpi ca kathitaṃ śṛṇu devarṣisattama || 28 ||
[Analyze grammar]

yatra yatra gṛhe grāme vane vā tulasī bhavet |
tatra tatra jagatsvāmī prītātmā ca vaseddhariḥ || 29 ||
[Analyze grammar]

gṛhe tasminna dāridryaṃ nāyogo baṃdhusaṃbhavaḥ |
na duḥkhaṃ na bhayaṃ rogastulasī yatra tiṣṭhati || 30 ||
[Analyze grammar]

sarvatra tulasī puṇyā puṇyakṣetre viśeṣataḥ |
saṃnidhau tasya devasya ropaṇātpṛthivītale || 31 ||
[Analyze grammar]

teṣāṃ viṣṇupadaṃ nityaṃ tulasyāropaṇe kṛte |
utpādāndāruṇānrogāndurnimittānyanekaśaḥ |
tulasyābhyarcite bhaktyā haṃta śāṃtikaro hariḥ || 32 ||
[Analyze grammar]

tulasīgaṃdhamāghrāya yatra gacchati mārutaḥ |
diśo daśa ca tāḥ pūtā bhūtagrāmaścaturvidhaḥ || 33 ||
[Analyze grammar]

yasmingṛhe muniśreṣṭha tulasīmūlamṛttikā |
sarvadā tatra tiṣṭhaṃti devatāśca śivo hariḥ || 34 ||
[Analyze grammar]

tulasīvanajā chāyā yatra yatra bhaveddivaja |
tarpaṇaṃ kurute tatra pitṝṇāṃ dattamakṣayam || 35 ||
[Analyze grammar]

tasya mūle sthito brahmā madhye devo janārdanaḥ |
maṃjaryāṃ vasate rudraḥ tulasī tena pāvanī || 36 ||
[Analyze grammar]

vinā yastulasīṃ kuryātsaṃdhyākāle tu mārjanam |
tatsarvaṃ rākṣasahṛtaṃ narakaṃ ca prayacchati || 37 ||
[Analyze grammar]

tulasīpatragalitaṃ toyaṃ yaḥ śirasāvahet |
gaṃgāphalamavāpnoti śatadhenuphalaṃ labhet || 38 ||
[Analyze grammar]

śivālaye viśeṣeṇa ropayettulasīṃ yadi |
bījasaṃkhyā vasetsvarge pratyekaṃ yugasaṃkhyayā || 39 ||
[Analyze grammar]

umayā tu purā devi śaṃkarārthaṃ himālaye |
ropitāḥ śatavṛkṣāstu tulasyāḥ praṇato'smyaham || 40 ||
[Analyze grammar]

parvaṇyavasare yastu śrāvaṇe cātha ropayet |
saṃkrāṃtidivase caiva tulasī cātipuṇyadā || 41 ||
[Analyze grammar]

tulasīṃ pūjayennityaṃ daridra īśvaro bhavet |
sarvasiddhikarāmūrtiḥ kṛṣṇaḥ kīrtiṃ dadāti ca || 42 ||
[Analyze grammar]

śālagrāmaśilā yatra tatra saṃnihito hariḥ |
tatra snānaṃ ca dānaṃ ca vārāṇasyāṃ śatādhikam || 43 ||
[Analyze grammar]

kurukṣetraṃ prayāgaṃ ca naimiṣāraṇyameva ca |
tasya koṭiguṇaṃ puṇyaṃ śālagrāmaśilārcanāt || 44 ||
[Analyze grammar]

śālagrāmamayī mudrā saṃsthitā yatra hi kvacit |
vārāṇasyāṃ ca yatpuṇyaṃ sarvaṃ tatraiva tadbhavet || 45 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ yatkiṃcitkurute naraḥ |
tatsarvaṃ nāśayedāśu śālagrāmaśilārcanāt || 46 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ uttarakhaṇḍe |
umāpatināradasaṃvāde tulasīśālagrāmamāhātmyaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: