Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrāma uvāca |
bhasmotpattiṃ mahābhāga bhasmamāhātmyameva ca |
bhasmasaṃdhāraṇe puṇyaṃ bhasmadāne ca tadvada || 1 ||
[Analyze grammar]

śaṃbhuruvāca |
bhasmotpattiṃ pravakṣyāmi sarvapāpapraṇāśinīm |
smaraṇātkīrtanādrāma tāṃ śṛṇuṣva narādhipa || 2 ||
[Analyze grammar]

ya ekaḥ śāśvato devo brahmavaṃdyaḥ sadāśivaḥ |
trilocano guṇādhāro guṇātīto'kṣarovyayaḥ || 3 ||
[Analyze grammar]

sisṛkṣā tasya jātātha vīkṣyātmasthaṃ guṇatrayam |
vedatrayamidaṃ jñeyaṃ guṇatrayamidaṃ hi yat || 4 ||
[Analyze grammar]

pṛthakkṛtvātmanastāta tatrasthānaṃ vibhajya ca |
dakṣiṇāṃgesṛjatputraṃ brahmāṇaṃ vāmato harim || 5 ||
[Analyze grammar]

pṛṣṭhadeśe maheśānaṃ trīnputrānasṛjadvibhuḥ |
jātamātrāstrayo devā brahmaviṣṇumaheśvarāḥ || 6 ||
[Analyze grammar]

idamūcurvacaḥ spaṣṭaṃ ko bhavānke vayaṃtviti |
tānāha ca śivaḥ putrānyūyaṃ putrā ahaṃ pitā || 7 ||
[Analyze grammar]

idaṃ guṇatrayaṃ putrā bhajadhvaṃ karmahetukam |
putrā ūcuḥ |
kaṃ vā guṇaṃ ko bhajatāṃ kiyaṃtaṃ kālamīśvara || 8 ||
[Analyze grammar]

kathaṃ guṇanivṛttiśca bhavedetadvadasva naḥ |
śiva uvāca |
yāvajjñānaṃ hi bhavatāṃ yāvadāyurathāpi vā || 9 ||
[Analyze grammar]

dhāraṇaṃ tāvadevasyādekaikasya guṇasya ca |
satvaṃ brahmā rajoviṣṇurbhajenmaheśvarastamaḥ || 10 ||
[Analyze grammar]

ityuktamātre deveśe brahmā satvamathāgrahīt |
na ca cālayituṃ śakto dhāraṇe kimu śaktimān || 11 ||
[Analyze grammar]

taṃ guṇaṃ tu tiraskṛtya rajoguṇamathāgrahīt |
na ca cālayituṃ śakto jagrāhātha tamoguṇam || 12 ||
[Analyze grammar]

na ca cālayituṃ śakto nipapāta ruroda ca |
viṣṇuśca vāmahastena rajoguṇamadhārayat || 13 ||
[Analyze grammar]

aṃgulībhyāṃ maheśo'pi tamoguṇamadhārayat |
satvamekoṃgulībhyāṃ ca satvaṃ viṣṇumathādadhāt || 14 ||
[Analyze grammar]

brahmāṇaṃ pādapīṭhe ca dadhāra ca nanarta ca || 15 ||
[Analyze grammar]

nṛtyaṃtamatyaṃtavilāsarūpaṃ gokṣīrarūpaṃ taruṇaṃ trinetram |
sarvaṃ dadhānaṃ kṛtakautukaṃ śivaṃ samīkṣya putrānvarado babhāṣe || 16 ||
[Analyze grammar]

śiva uvāca |
prīto'smi tava putrāhaṃ varaṃ vṛṇu yathepsitam |
athāha pitaraṃ putro varamenaṃ dadasva me || 17 ||
[Analyze grammar]

māmuddiśya kṛtā pūjā tava pūjā bhavecchiva |
tiṣṭhermayi sadā tvaṃ ca tvamevāhaṃ ca vāvyayaḥ || 18 ||
[Analyze grammar]

śiva uvāca |
evametanmahābhāga bhaviṣyati na saṃśayaḥ |
raktagaurāvimau putrau brahmaviṣṇū mamaiva tu || 19 ||
[Analyze grammar]

bāhumūlastharomau ca mamākārau tathānaghau |
atha brahmāṇamāhedaṃ bhajatvekaṃ guṇaṃ bhavān || 20 ||
[Analyze grammar]

brahmovāca |
tvannirdiṣṭaṃ guṇamahaṃ dhartuṃ śakto na hīśvara |
dhārayiṣye rajo deva satvaṃ bhajatu vai hariḥ || 21 ||
[Analyze grammar]

avaśiṣṭaṃ guṇaṃ cāyamīśvaro dhārayiṣyati |
śaṃbhuruvāca |
guṇānādāyate devā naśekurnityadhāraṇam || 22 ||
[Analyze grammar]

kartuṃ bharaṇaśaktyarthaṃ śivamityavadatpunaḥ |
guṇānvayaṃ sarvakālaṃ na ca dhārayituṃ kṣamāḥ || 23 ||
[Analyze grammar]

dīyatāṃ bhagavañchaktiryadi bhostvaṃ varapradaḥ |
atha tadvacanaṃ śrutvā śivo vākyamabhāṣata || 24 ||
[Analyze grammar]

śiva uvāca |
vidyāśaktiḥ samastānāṃ śaktirityabhidhīyate |
guṇatrayāśrayā vidyā avidyā ca tadāśrayā || 25 ||
[Analyze grammar]

guṇatrayaṃ ca dagdhvaiva tatsāraṃ dhartumarhatha |
yacca kiṃcidbhavettatra bhavadbhirdhriyatāṃ hi tat || 26 ||
[Analyze grammar]

athāhustatsutā vākyaṃ na dāho jvalanaṃ vinā |
śivaḥ prāha maheśasya locane vahnirasti vai || 27 ||
[Analyze grammar]

guṇatrayamidaṃ dhenurvidyā syādgomayaṃ śubham |
mūtraṃ copaniṣatproktaṃ kuryādbhasma tataḥ param || 28 ||
[Analyze grammar]

vatsāstu smṛtayo yasyāstatsaṃbhūtaṃ tu gomayam |
āgāva iti maṃtreṇa dhenuṃ tatrābhimaṃtrayet || 29 ||
[Analyze grammar]

gāvo gāvo gāva iti prāśayettu tṛṇaṃ jalam |
upoṣya ca caturddaśyāṃ śukle kṛṣṇe'thavā vratī || 30 ||
[Analyze grammar]

paredyuḥ prātarutthāya śucirbhūtvā samāhitaḥ |
kṛtasnāno dhautavastro gomayārthaṃ vrajettu gām || 31 ||
[Analyze grammar]

utthāpya tāṃ prayatnena gāyatryā mūtramāharet |
sauvarṇe rājate tāmre dhārayenmṛnmaye ghaṭe || 32 ||
[Analyze grammar]

pauṣkare vā palāśe vā pātre gośṛṃga eva vā |
ādadhīta hi gomūtraṃ gaṃdhadvāreti gomayam || 33 ||
[Analyze grammar]

abhūmipātaṃ gṛhṇīyātpātre pūrvodite'dhike |
gomayaṃ śodhayedvidvāñchrīrme bhajatu maṃtrataḥ || 34 ||
[Analyze grammar]

alakṣmīrmayīti maṃtreṇa gomayasyāpamārjanam |
saṃ tvā siṃcāmi maṃtreṇa gomūtraṃ gomaye kṣipet || 35 ||
[Analyze grammar]

paṃcānāṃ tveti maṃtreṇa piṃḍāṃścaiva caturddaśa |
kuryātsaṃśoṣya kiraṇaistaraṇerāharettu tān || 36 ||
[Analyze grammar]

nidadhyādatha pūrvoktapātre gomayapiṃḍakān |
svagṛhyoktavidhānena pratiṣṭhāpyāgnimiṃdhayet || 37 ||
[Analyze grammar]

piṃḍānvinikṣipettattadarṇadevāya piṃḍakān |
āghārāvājyabhāgau ca prakṣipya dvau hunetsudhīḥ || 38 ||
[Analyze grammar]

tato nidhanapataye trayodaśajayādayaḥ |
hotavyāḥ paṃcabrahmāṇi namo hiraṇyabāhave || 39 ||
[Analyze grammar]

iti sarvāhutīrhutvā caturthyaṃtaistu maṃtrakaiḥ |
tataḥ śarvāya rudrāya yasya vaikaṃkatīti ca || 40 ||
[Analyze grammar]

etaistu juhuyādvidvānanājñātatrayaṃ tathā |
vyāhṛtīratha hutvā tu tataḥ sviṣṭakṛtaṃ hunet || 41 ||
[Analyze grammar]

idhmaśeṣaṃ tu nirvartya pūrṇapātrodakaṃ tataḥ |
pūrṇamāsāṃtayajuṣā jalenānyena bṛṃhayet || 42 ||
[Analyze grammar]

brāhmaṇeṣvamṛtamiti tajjalaṃ śirasi kṣipet |
prācyāmiti diśāṃ liṃgairdikṣu toyaṃ vinikṣipet || 43 ||
[Analyze grammar]

brahmaṇe dakṣiṇāṃ datvā śāṃte pulakamāharet |
āhariṣyāmi devānāṃ sarveṣāṃ karmaguptaye || 44 ||
[Analyze grammar]

jātavedasamene tvāṃ pulākaṃ cchādayādya me |
maṃtreṇānena taṃ vahniṃ pulāke chādayedatha || 45 ||
[Analyze grammar]

tridinaṃ jvalanasthityai chādanaṃ pulakaiḥ smṛtam |
brāhmaṇānbhojayedbhaktyā svayaṃ bhuṃjīta vāgyataḥ || 46 ||
[Analyze grammar]

bhasmādhikamabhīpsaṃstu hyadhikaṃ gomayaṃ haret |
dinatrayeṇa yadi vā ekasmindivase bahu || 47 ||
[Analyze grammar]

tṛtīye vā caturthe vā prātaḥsnātvā sitāṃbaraḥ |
śuklayajñopavītī ca śuklamālyānulepanaḥ || 48 ||
[Analyze grammar]

śukladaṃto bhasmadigdho maṃtreṇānena maṃtravit |
tadveti coccārayitvā bhasmasatyaṃ na saṃtyajet || 49 ||
[Analyze grammar]

tata āvāhanamukhā upacārāstu ṣoḍaśa |
kartavyā hutadānena tato'gnimupasaṃharet || 50 ||
[Analyze grammar]

agne bhasmeti maṃtreṇa gṛhṇīyādbhasma codbhavam |
agnirasmīti maṃtreṇa pramṛjya ca tataḥ param || 51 ||
[Analyze grammar]

saṃyojya gaṃgāsalilaiḥ kapilāpayasāthavā |
caṃdraṃ kuṃkumakāśmīramuśīraṃ caṃdanaṃ tathā || 52 ||
[Analyze grammar]

agurudvitayaṃ caiva cūrṇayitvā tu sūkṣmataḥ |
kṣipedbhasmani taccūrṇamomiti brahmamaṃtrataḥ || 53 ||
[Analyze grammar]

tataḥ payaḥ secane ca gaditaḥ kapilā manuḥ |
amṛtaṃ devi te kṣīraṃ pavitramiha varddhitam || 54 ||
[Analyze grammar]

tavaprasādānmucyaṃte manujāḥ sarvapāpmanaḥ |
praṇavenāvahedvidvānbhasmano vaṭakānatha || 55 ||
[Analyze grammar]

aṇoraṇīyāniti hi maṃtreṇa tu vicakṣaṇam |
śaṃbhuruvāca |
itthaṃ tu bhasmasaṃpādya śuṣkamādāya maṃtravit || 56 ||
[Analyze grammar]

praṇavena vimṛjyātha saptapraṇavamaṃtritam |
īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca || 57 ||
[Analyze grammar]

urodeśamaghoreṇa guhyaṃ vāmena maṃtrayet |
sadyojātena vai pādau sarvāṃgaṃ praṇavena tu || 58 ||
[Analyze grammar]

tata uddhūlya sarvāṃgamāpādatalamastakam |
tata ācamya vasanaṃ dhautaṃ śvetaṃ pradhārayet || 59 ||
[Analyze grammar]

punarācamya karma svaṃ kartumarhati sarvataḥ |
tato bhasmasamādāya pramṛjya praṇavena tu || 60 ||
[Analyze grammar]

trinetraṃ triguṇādhāraṃ trayāṇāṃ janakaṃ vibhum |
smarannamaḥ śivāyeti lalāṭe tu tripuṃḍrakam || 61 ||
[Analyze grammar]

namaḥ śivābhyāmityuktvā bāhvorvāpi tripuṃḍrakam |
aghorāya nama iti ubhābhyāṃ ca prakoṣṭhayoḥ || 62 ||
[Analyze grammar]

bhīmāyeti tataḥ pṛṣṭhe śirodhi paścime tathā |
nīlakaṃṭhāya śirasi kṣipetsarvātmane namaḥ || 63 ||
[Analyze grammar]

prakṣālyātha tato hastau karmānuṣṭhānamācaret |
śiva uvāca |
yūyamevaṃ prakāreṇa bhasma kṛtvā praghṛṣya ca || 64 ||
[Analyze grammar]

guṇāndhārayituṃ śaktāstataḥ srakṣyatha vai prajāḥ |
śaṃbhuruvāca |
itthaṃ śivoditā devā brahmaviṣṇumaheśvarāḥ || 65 ||
[Analyze grammar]

tathā kṛtvā ca vidhinā hamahamikayā tadā |
anyonyabodhanāśaktāḥ praṇamya śivamūcire || 66 ||
[Analyze grammar]

kaṃ guṇaṃ dhārayetko vā śivaḥ prāha sutānatha |
karmaśaktiṃ tathā jñānaṃ mukhareṇvaiva naśyati || 67 ||
[Analyze grammar]

alpāyurdṛśyate brahmā manubhiścāsya jīvitam |
yo'haṃ brahmāṃḍamālābhirbhūṣito brahmagopanam || 68 ||
[Analyze grammar]

rajoguṇamavaṣṭabhya na ca jānāsi māṃ tadā |
brahmādhikabalo viṣṇurāyuṣi brahmaṇo'dhikaḥ || 69 ||
[Analyze grammar]

brahmāṃḍamālābharaṇe maheśasya mamaiva tu |
caturniḥśvāsamātreṇa viṣṇorāyurudāhṛtam || 70 ||
[Analyze grammar]

brahmaṇo'dhikasatvatvātsatvamālaṃbatāṃ hariḥ |
jānāti sarvakālaṃ māṃ kvacideva na vismaret || 71 ||
[Analyze grammar]

sātvikaikaiva pūjāsya rājasī tāmasī na tu |
śāṃtaṃ śivaṃ satvaguṇaṃ rajavaktrāvamānataḥ || 72 ||
[Analyze grammar]

nabhonīlaṃ tathā caiva guṇaṃ śaṃbhustathābhajat |
satvaṃ rajastamaścāpi dadhāra ca purā kila || 73 ||
[Analyze grammar]

ato'sya vividhā pūjā śaṃkarasya vidhīyate |
rajaśca tamasāyuktaṃ dāruṇaṃ parikīrtitam || 74 ||
[Analyze grammar]

dāruṇāpi tataḥ pūjā śaṃkare gatidā matā |
rajaśca tamasāyuktamalaṃ śāstrapravartakam || 75 ||
[Analyze grammar]

vicchinnāpi tataḥ pūjā śaṃkare phaladā matā |
tamaśca satvasaṃyuktaṃ miśrakaṃ ca pravartakam || 76 ||
[Analyze grammar]

miśrapūjā viphaladā śaṃkare lokaśaṃkare |
yādṛśaṃ tādṛśaṃ vāpi niyamenārcanaṃ vibhoḥ || 77 ||
[Analyze grammar]

śaṃkarasyāśuphaladaṃ yādṛśasyāpi dehinaḥ |
śaṃbhuruvāca |
etatsaṃkṣepataḥ proktaṃ vidhānaṃ bhasmano'nagha || 78 ||
[Analyze grammar]

vaktṛśrotṛjanānāṃ ca samastāghavināśanam || 79 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde bhasmotpattividhānaṃ nāmāṣṭottaraśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 108

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: