Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 109 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃbhuruvāca |
atra te kīrtayiṣyāmi kathāṃ pāpapraṇāśinīm |
śrutvā yāṃ prāpa dharmātmā śivabhaktimanuttamām || 1 ||
[Analyze grammar]

ikṣvākurnāma vipreṃdro mahāvidyo mahāmatiḥ |
bahuśāstrapravīṇaśca nītiśāstraviśāradaḥ || 2 ||
[Analyze grammar]

na yaṣṭā na ca dātā ca na devānāṃ ca pūjakaḥ |
na cādhyāpayitā vedaṃ na vyākhyātā śrutasya ca || 3 ||
[Analyze grammar]

na purāṇetihāsānāṃ śrutīnāmāgamasya vā |
yatnādbhoktā tathā dehasaṃskāraikapravartakaḥ || 4 ||
[Analyze grammar]

tādṛśasya dvijasyātha samālakṣyāyuratyagāt |
lakṣāṃtare tathaikasminvatsare māsi paṃcame || 5 ||
[Analyze grammar]

tṛtīya divase rātryāṃ purāṇaṃ śrutavānidam |
svasaṃpāditavittasya yena dānaṃ na vai kṛtam || 6 ||
[Analyze grammar]

dinedine bhujyamānaṃ niḥsāraṃ syātkrameṇa hi |
varṣāṇyeva ca tāvaṃti narake pacyate dhruvam || 7 ||
[Analyze grammar]

kṛmiyonisahasraṃ ca anubhūya tataḥ param |
daridro vyādhito'baṃdhurduṣṭabhāryo bahuprajaḥ || 8 ||
[Analyze grammar]

dinedine bhikṣitena yācitena ca jīvanam |
yanna kvāpi ca bījānāṃ magnānāmatha mārgaṇāt || 9 ||
[Analyze grammar]

labdhenajīvanaṃ karma bhṛtyānāmatha jīvanam |
madhye śrotravihīnaśca netrahīnaḥ skhalanmalaḥ || 10 ||
[Analyze grammar]

evaṃ purāṇaṃ śrutvā sāvikṣvākurbhṛśaduḥkhitaḥ |
manasā ciṃtayaccedaṃ smāraṃ smāraṃ dvijādhamaḥ || 11 ||
[Analyze grammar]

rūpapuṣpairmāhiṣmayī durgāpi phalavarjitā |
tathā purāṇarahitā vidyā no gatidarśanī || 12 ||
[Analyze grammar]

bahuśāstraṃ samabhyasya bahuvedānsavistarān |
puṃsośrutapurāṇasya samyagyāti na darśanam || 13 ||
[Analyze grammar]

śaṃbhuruvāca |
evaṃ ciṃtayatastasya akālamaraṇaṃ tvabhūt |
yamalokaṃ gataścātha yamena paribhāṣitaḥ || 14 ||
[Analyze grammar]

yama uvāca |
anekapāpayuktosi puṇyaṃ naiva mahattava |
na vedādhyāpanātprāptaṃ pāpaṃ ca viditaṃ tava || 15 ||
[Analyze grammar]

koṭivarṣāṇi narake tavasthitiriti dvija |
āyurasti tavātyalpaṃ gamyatāṃ paurvikīṃ tanum || 16 ||
[Analyze grammar]

kuru puṇyaṃ hitaṃ dānaṃ devatāpūjanaṃ japam |
sāṃgamadhyāpanaṃ vipra bhojanaṃ bhasmadhāraṇam || 17 ||
[Analyze grammar]

bhaja viśveśvaraṃ devaṃ devadevamumāpatim |
tasya prayatnamātreṇa mama lokaṃ na gacchasi || 18 ||
[Analyze grammar]

yatkiṃcitpratyahaṃ pāpinpurāṇaṃ śṛṇu sādaram |
tatastacchravaṇādeva nekṣase mama yātanāḥ || 19 ||
[Analyze grammar]

yamasya vacanaṃ śrutvā brāhmaṇaḥ svāṃ yayau tanum |
atheśapūjanakṛte yatnamāsthāya sa dvijaḥ || 20 ||
[Analyze grammar]

agamanmunivaryaṃ tu jābāliśivapūjakam |
tapaḥ svādhyāyasaṃpannaṃ śrutismṛtivivecakam || 21 ||
[Analyze grammar]

purāṇatattvavettāraṃ lakṣaśiṣyasamāvṛtam |
jarāśithilasarvāṃgaṃ vedavedāṃgapāragam || 22 ||
[Analyze grammar]

draṣṭukāmo yayau śailaṃ maṃdaraṃ cārukaṃdaram |
nānāvihaṃgasaṃpūrṇaṃ nānāpuṣpalatāvṛtam || 23 ||
[Analyze grammar]

sarvartukusumopetaṃ nānāgaṃdhopaśobhitam |
kinnarāṇāṃ ca mithunairgītapūrṇamahāguham || 24 ||
[Analyze grammar]

anekarūpalāvaṇya vanitoṣitapādapam |
laṃbamānavicitrābhistābhiḥ śobhitapādapam || 25 ||
[Analyze grammar]

ratiśramaprasuptānāṃ bodhanāditaṣaṭpadam |
kūjaṃti ca pikāḥ kāmaṃ viyuktānāṃ yuje kila || 26 ||
[Analyze grammar]

nānāmunigaṇākīrṇaṃ praśāṃtamṛgacāriṇam |
apsarogaṇasaṃkīrṇaṃ gaṃdharvagaṇasevitam || 27 ||
[Analyze grammar]

nānāsiddhamukhodbhūtagītapūrṇavanāṃtaram |
vicitraphalasaṃpūrṇaṃ nānādevālayānvitam || 28 ||
[Analyze grammar]

prāsādaśatasaṃbādhaṃ nānāgṛhasamanvitam |
siṃhānanairgajamukhairulūkavadanairatha || 29 ||
[Analyze grammar]

amukhairvimukhairugrairarddhavaktrairmṛgīmukhaiḥ |
rurujaṃtukagodhāhi vānararkṣamukhairapi || 30 ||
[Analyze grammar]

vyāghravṛścikabhallūṣṭraśvānagardabhatuṃḍakaiḥ |
samastajīvavadanasadṛśāsyairgaṇeśvaraiḥ |
vallīmukhairvṛkṣamukhaiḥ śilāvaktrairayomukhaiḥ || 31 ||
[Analyze grammar]

śaṃkhamuktādijalajavadanairupaśobhitam |
adhikāṃgairanaṃgaiśca jaṭilaiḥ śikhimuṃḍitaiḥ || 32 ||
[Analyze grammar]

patrivaktrairdviṣaḍvaktraistrivigrahamukhairapi |
ghaṃṭāsyaiḥ śūrpavadanakarṇapādamukhairapi || 33 ||
[Analyze grammar]

ghaṃṭāmukhairveṇumukhaiḥ kiṃkiṇīvadanairapi |
yādṛgvastu jagatyasti tādṛśāsyairayomukhaiḥ || 34 ||
[Analyze grammar]

kaiścinnibhṛtakaṃdarparūpalāvaṇyakomalaiḥ |
koṭisūryapratīkāśaiścaṃdra koṭisamaprabhaiḥ || 35 ||
[Analyze grammar]

nānāvarṇairviśvamukhairviśvarūpaiścaturmukhaiḥ |
dvimukhaiḥ paṃcavaktraiśca trimukhaiḥ ṣaṇmukhairapi || 36 ||
[Analyze grammar]

ekānekamukhaiḥ śāṃtaiḥ sarvadā sukhibhiryutam |
nānābhogasamṛddhaiśca ratikāmasamairapi || 37 ||
[Analyze grammar]

lakṣmīnārāyaṇamukhairumeśasamavigrahaiḥ |
nānārūpadharaiścānyaiḥ sevitaṃ maṃdarācalam || 38 ||
[Analyze grammar]

dhenavo yatra vedāśca mīmāṃsāvatsa saṃyutāḥ |
dharmādayaḥ savarṣmāṇaḥ purāṇāni ca karmaṇā || 39 ||
[Analyze grammar]

smṛtītihāsajātāni āgamāśca śarīriṇaḥ |
sthitāśca maṃdare yatra saśailaḥ pāpanāśanaḥ || 40 ||
[Analyze grammar]

tasya madhye mahāpuṇyaṃ puraṃ paramaśobhitam |
vāpītaḍāgopavanaprāsādaśataśobhitam || 41 ||
[Analyze grammar]

saptaprākāraparikhaṃ ratnāṭṭālakasaṃyutam |
gopurairnavabhiryuktaṃ vicitragṛhasaṃyutam || 42 ||
[Analyze grammar]

yasya cāpratimaṃ teja uṣṇaśītādivarjitam |
tanmadhye nagarī puṇyā tanmadhye ca sabhā śubhā || 43 ||
[Analyze grammar]

tasyāṃ bhadrāsanaṃ madhye vedapādavicitritam |
sarvopaniṣadākḷptaṃ pādapīṭhaṃ suśobhanam || 44 ||
[Analyze grammar]

purāṇānyāgamāstasya svastīti śivapādayoḥ |
tatrāsīno mahāyogī gokṣīrasadṛśākṛtiḥ || 45 ||
[Analyze grammar]

maṃdasmitasucārvāsyodvyaṣṭavarṣavayāḥ prabhuḥ |
dadhāna urasāmālāṃ maṇirudrākṣakalpitām || 46 ||
[Analyze grammar]

bibhrāṇa upavītaṃ ca karṇikārasamadyutiḥ |
suratnakuṃḍalo devaḥ kirīṭakanakāṃbaraḥ || 47 ||
[Analyze grammar]

nānābhūṣaṇasaṃyukto nānāgaṃdhavilepanaḥ |
vāmāṃkanyastagirijo vīkṣamāṇastadānanam || 48 ||
[Analyze grammar]

mugdhāṃ ca sumukhīṃ bālāṃ navayauvanaśobhitām |
bhūṣitāṃ cārusarvāṃgīṃ bibhratīṃ kanakāṃbujam || 49 ||
[Analyze grammar]

āliṃgya vāmenakareṇa devīṃ dakṣeṇa tasyā mukhamunnamayya |
spṛṣṭvā śiro vāmakareṇa tasyā dakṣeṇa kurvaṃstilakaṃ ca devaḥ || 50 ||
[Analyze grammar]

bhaktirvījayate devaṃ praṇava vyajanena ca |
pūjākāṃtāpi kusumairmālāṃ devāya bibhratī || 51 ||
[Analyze grammar]

jñaptirviraktirvanite bibhratyau yogacāmare |
samādhiḥ kāryakartāsya dhāraṇāyoṣidasya ca || 52 ||
[Analyze grammar]

yamāścaniyamāścaiva kiṃkarāstasya kīrtitāḥ |
prāṇāyāmaḥ purodhāstu pratyāhāraḥ suvarṇadhṛk || 53 ||
[Analyze grammar]

dhyānaṃ ca draviṇādhyakṣaḥ satyaṃ senāpatistathā |
brahmaprabhṛtikīṭāṃtāḥ paśavastatpatiḥ śivaḥ || 54 ||
[Analyze grammar]

paśūnāṃ pālako dharmaḥ syādadharmaśca taskaraḥ |
māyāpāśena te baddhā mocanī kāśikā mṛtiḥ || 55 ||
[Analyze grammar]

nānāvidhāśca pramadā devadevamumāpatim |
etādṛśamumānāthaṃ koṭijaṃturanusmaret || 56 ||
[Analyze grammar]

iṣṭānbhogānavāpyātha śivaloke mahīyate |
brahmaviṣṇumaheṃdrādyāstatpuradvārapālakāḥ || 57 ||
[Analyze grammar]

lakṣmīsarasvatīdevyau dehalyādyarccanekṣiteḥ |
niyukte devadevasya devāśca surayoṣitaḥ || 58 ||
[Analyze grammar]

dāsyo devāḥ samastāśca dāsā yasya mahātmanaḥ |
etādṛśamahāśailamikṣvākuḥ saṃdadarśa ha || 59 ||
[Analyze grammar]

muniṃ praṇamya jābālimidamāha vacastadā |
gaṃtukāmo mahāśailaṃ śaktosyasminna vā mune || 60 ||
[Analyze grammar]

mamāyuralpaṃ kathitaṃ yamena jñāninā purā || 61 ||
[Analyze grammar]

narakaśca bahuḥproktaḥ kathaṃ śreyo bhaviṣyati |
jābāliruvāca |
mayāpi sarvametatte jñātaṃ divyena cakṣuṣā || 62 ||
[Analyze grammar]

āyurdaśadinaṃ brahmanvidvānapi na dharmakṛt |
na tapaste hyanabhyāsānna ca yogo'lpakālataḥ || 63 ||
[Analyze grammar]

na dānaṃ draviṇābhāvādasāmarthyāttathārhaṇā |
na yajño na vrataṃ pūrtaṃ na ca puṇyamanāyuṣaḥ || 64 ||
[Analyze grammar]

na cādhyāpanatīrthādi sevākālavirodhataḥ |
tasmāttatpāpanāśāya prāyaścittaṃ na vidyate || 65 ||
[Analyze grammar]

gatipradaṃ tathā dharmaṃ gaccha vā tiṣṭha vā mune |
ikṣvākuruvāca |
yāvajjīvaṃ pratijñāya kriyate yo vṛṣo dvija || 66 ||
[Analyze grammar]

tena pāpaparīhāro bhaviṣyati suniścitam |
taṃ brūhi yena dharmeṇa mama pāpaṃ praṇaśyati || 67 ||
[Analyze grammar]

kena vā puṇyayogena svargatiśca bhaviṣyati |
śaraṇaṃ bhava viprarṣe narakādatibibhyataḥ || 68 ||
[Analyze grammar]

sarvadharmaphalaṃ prāhuḥ śaraṇāgatapālanam |
jābāliruvāca |
satyaṃ svalpena kālena na tādṛglabhyate vṛṣaḥ || 69 ||
[Analyze grammar]

amṛtetvanṛte śakyaṃ vaktuṃ svapnāṃtareṣvapi |
rahasyamekaṃ kiṃcittu yasya kasyāpi nocyate || 70 ||
[Analyze grammar]

ikṣvākuruvāca |
śaraṇaṃ pālaya mune kālo me nirgamiṣyati |
jābāliruvāca |
mama prāṇādhikaṃ vipra rahasyaṃ śruticoditam || 71 ||
[Analyze grammar]

śivaliṃgārcanaṃ nāma brahmādibhiranuṣṭhitam |
samastapāpaśamanaṃ sarvopadravanāśanam || 72 ||
[Analyze grammar]

bhuktimuktipradaṃ tasmācchivapūjāṃ samācara |
nātikrāmedyadi mune śivaliṃgārcanaṃ śubham || 73 ||
[Analyze grammar]

yaḥ śaṃbhupūjāṃ vicchiṃdyāttena cchinnaṃ hi me śiraḥ |
varaṃ śūlavinikṣepo varaṃ śālmalikarṣaṇam || 74 ||
[Analyze grammar]

varaṃ prāṇaparityāgo naiva pūjāvyatikramaḥ |
varaṃ vahniprapatanaṃ varaṃ cādhaḥśiraḥ kṛtam || 75 ||
[Analyze grammar]

varaṃ svamalabhuktirvā neśapūjāvyatikramaḥ |
apūjayitvā ceśānaṃ yo hi bhuṃkte narādhamaḥ || 76 ||
[Analyze grammar]

pāpānāmannarūpāṇāṃ tasya bhojanamucyate |
anuccārya padaṃ śaṃbhorbhuṅkte yadi ca khādati || 77 ||
[Analyze grammar]

śiveti maṃgalaṃ nāma yasya vāci pravartate |
bhasmībhavaṃti tasyāśu mahāpātakakoṭayaḥ || 78 ||
[Analyze grammar]

śivaṃ pradakṣiṇīkṛtya yo namasyati mānavaḥ |
bhūmeḥ pradakṣiṇaṃ kṛtvā yattatpuṇyamavāpnuyāt || 79 ||
[Analyze grammar]

pradakṣiṇatrayaṃ kṛtvā namaskāraṃ ca paṃcadhā |
punaḥ pradakṣiṇaṃ kṛtvā natvā mucyeta pātakaiḥ || 80 ||
[Analyze grammar]

sarvavādyāni yaḥ kuryātkārayedvā śivālaye |
balena mahatā yukto vedasevyatra jāyate || 81 ||
[Analyze grammar]

śrāvayedyaḥ purāṇāni devadevaṃ trilocanam |
sarvapāpavinirmukto vasecchivapure kṛtī || 82 ||
[Analyze grammar]

taṃ nityamādareṇeśo vakti vākyaṃ priyaṃ sadā |
etatsaṃkṣepataḥ proktamīśapūjanamuttamam || 83 ||
[Analyze grammar]

alpāyuśca bhavānvipra śivapūjanamācara |
trikālaṃ vā dvikālaṃ vā ekakālamathāpi vā || 84 ||
[Analyze grammar]

yāmaṃ yāmārdhamathavā śivapūjanamācara |
vānaprasthāśramo bhūtvā vānaprasthakṛtāśrayaḥ || 85 ||
[Analyze grammar]

vānaprasthaprasūnaiśca prātaḥpūjaya śaṃkaram |
śrīphalaiḥ śatapatraiśca padmasaugaṃdhikairapi || 86 ||
[Analyze grammar]

nīpairjapābhiḥ punnāgaiḥ karavīraiśca pāṭalaiḥ |
tulasyāca ravidalairaparājitayā tathā || 87 ||
[Analyze grammar]

apāmārgadalai rudra jaṭādamanakena ca |
sarvairebhiḥ samaphalairbilvapatraiśca dhūrtakaiḥ || 88 ||
[Analyze grammar]

droṇaiḥ śirīṣaiḥ śaktaiśca dūrvayā korakairapi |
naṃdyāvartairakṣataiśca tilamiśraiśca kevalaiḥ || 89 ||
[Analyze grammar]

anyairapi yathāśakti prātaḥ saṃpūjayecchivam |
karṇikāraiśca sauvarṇardūvaryayāpi śivārcanam || 90 ||
[Analyze grammar]

mukulairnārcayeddevaṃ caṃpakairjalajaṃ vinā |
jalajānāṃ ca sarveṣāṃ patrāṇāmakṣatasya ca || 91 ||
[Analyze grammar]

kuśapuṣpasya rajatasuvarṇakṛtayorapi |
anyatkṛtvā yathā yattu tailapakvaṃ bhavennṛpa || 92 ||
[Analyze grammar]

na tatparyuṣitaṃ proktamapūpādi gamiṣyati |
ukṣitaṃ yatphalāyuktaṃ tailakṣārāmlajīrakaiḥ || 93 ||
[Analyze grammar]

jale tatprokṣitaṃ mūlaphalaśākādikaṃ nṛpa |
na ca paryuṣitaṃ proktaṃ gaṃgātoyaṃ ca sāgaram || 94 ||
[Analyze grammar]

mahānadījalaṃ sarvaṃ kedārajalameva ca |
hradarūpeṇa yattīrthaṃ kūpatīrthena rāghava || 95 ||
[Analyze grammar]

taḍāgavāpīsarasāṃ kūpenāpāṃ ca yadbhavet |
tattīrthatoyaṃ sarvaṃ ca na ca paryuṣitaṃ bhavet || 96 ||
[Analyze grammar]

na rātrau jalamāhāryaṃ divā saṃpādayejjalam |
sasaikataṃ tathā dhāryaṃ na ca paryuṣitaṃ hi tat || 97 ||
[Analyze grammar]

evaṃ viditvā pūjāṃ tvaṃ śivaliṃge samācara |
śaṃbhuruvāca |
evamuktotha muninā ikṣvākurbrāhmaṇapriyaḥ || 98 ||
[Analyze grammar]

śivapūjāparo bhūtvā dināṣṭakamatiṣṭhata |
navame'tha dine prāpte prātaḥkāle kṛtārcanaḥ || 99 ||
[Analyze grammar]

maraṇāvasare prāpte śivapūjāṃ vidhāya saḥ |
svānprāṇānupahārāya tatyājaiva maheśituḥ || 100 ||
[Analyze grammar]

mṛtaṃ tamatha vijñāya yamadūtāḥ samāgatāḥ |
yamalokaprāpakā ye yatamāsthāya tasthire || 101 ||
[Analyze grammar]

śaivāścāpi samāyātā dūtā vahnimukhādayaḥ |
teṣāmanyonyavādobhūnmāmako māmakastviti || 102 ||
[Analyze grammar]

atha yāmaḥ pāśapāṇiḥ śivadūtamathārdayat |
atha vahnimukhaḥ kruddho yamadūtaśataṃ tataḥ || 103 ||
[Analyze grammar]

mahākāyastathā bhūtvā gṛhītvā ca kareṇa tat |
śirāṃsi ca tathaikenāpīḍya ciccheda śaṣpavat || 104 ||
[Analyze grammar]

mārayitvā tato dūtānādāyekṣvākumabhyagāt |
nivedayāmāsa ca taṃ vīrabhadrāya dhīmate || 105 ||
[Analyze grammar]

sa cāpi śaṃkarāyātha taṃ prāha ca maheśvaraḥ |
tvayāṣṭadinapūjaiva kṛtā kṛṣṇā dine dine || 106 ||
[Analyze grammar]

tvamaniṃdaḥ purā māṃ ca liṃgaṃ śiśnāgramityuta |
tenaiva pāpayogena śiśnavaktro bhaviṣyasi || 107 ||
[Analyze grammar]

śiśnāgre vivaraṃ cakraṃ jihvānāsādivarjitaḥ |
pūrvaṃ mannāmavaktṛtvādvaktā cāpi bhaviṣyasi || 108 ||
[Analyze grammar]

atheśavacanātsopi tathābhūtobhavatkṣaṇāt |
śaṃbhuruvāca |
ya idaṃ śṛṇuyānnityaṃ purāṇākhyānamuttamam || 109 ||
[Analyze grammar]

vimuktapāpabaṃdhaśca śivabhakto bhaviṣyati |
sa yāti ca śivasthāne vaktā cāpi tathā bhavet || 110 ||
[Analyze grammar]

yaśca vakti kathāmenāṃ hareṇa sadṛśo bhavet |
uktvā kathāmimāṃ pūrvamadhīro nāma bhūmipaḥ || 111 ||
[Analyze grammar]

svargaṃ sa gatavānrājā kṛtapāpotha bhāryayā || 112 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde vibhūtimāhātmyena |
navottaraśatatamo'dhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 109

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: