Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrājovāca |
kṣīrodajalatulyābhiḥ śītalāmaladṛṣṭibhiḥ |
tathyābhiśca vicitrābhistvayā gīrbhiḥ prabodhitaḥ || 1 ||
[Analyze grammar]

asāgarotthaṃ pīyūṣamadravyaṃ vyasanauṣadham |
tvayāhaṃ pāyitaḥ saumya bhavaroganivāraṇam || 2 ||
[Analyze grammar]

harṣaprado nṛṇāṃ pāpahānikṛjjīvanauṣadham |
jarāmṛtyuharo vipra sadbhiḥ kila samāgamaḥ || 3 ||
[Analyze grammar]

yāni yāni durāpāni vāṃchitāni mahītale |
prāpyaṃte tāni tānyeva sādhūnāmeva saṃgamāt || 4 ||
[Analyze grammar]

yaḥ snātaḥ pāpaharayā sādhusaṃgama gaṃgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ || 5 ||
[Analyze grammar]

nimajjyonmajjatānnṝṇāṃ bhavābdhau paramāyanam |
saṃto dharmavidaḥ śāṃtā naurdṛḍhe vāpsumajjatām || 6 ||
[Analyze grammar]

yo me bhāvaḥpurā hyāsītkāmaikasukhalālasaḥ |
darśanādvacanātte'dya viparīto'bhavadvibho || 7 ||
[Analyze grammar]

ekajanmasukhasyārthe sahasrāṇi vilopayet |
prājño janmasahasrāṇi saṃcinotyekajanmanā || 8 ||
[Analyze grammar]

hāhā kāmarasāsvāda sukhalālasacetasā |
mayā mūḍhena na kṛtaṃ kiṃcidātmahitaṃ dvija || 9 ||
[Analyze grammar]

aho me manaso moho yenātmā yoṣitāṃ kṛte |
pātito vyasane ghore duḥkhodarke duratyaye || 10 ||
[Analyze grammar]

bhagavanparituṣṭo'smi bodhito vacanena te |
upadeśapradānena māmuddhartumihārhasi || 11 ||
[Analyze grammar]

purā caritapuṇyo'haṃ bhavatā bodhito'smi yat |
tvatpādarajasā vāpi viśeṣādapi pāvitaḥ || 12 ||
[Analyze grammar]

vidhiṃ mādhavamāsasya brūhi me vadatāṃ vara |
sarvapāpakṣayakaro yastvayā parikīrtitaḥ || 13 ||
[Analyze grammar]

kiṃ dānaṃ tatra kiṃ snānaṃ ko devo niyamāstu ke |
etadācakṣva viprarṣe duritottāraṇāya me || 14 ||
[Analyze grammar]

yama uvāca |
ityevamukto bhagavānkaśyapaḥ sa dayānidhiḥ |
provāca vacanaṃ vipra dharmyaṃ viśvahitaṃ śubham || 15 ||
[Analyze grammar]

kaśyapa uvāca |
pūrvāparasamādhāna kṣamabuddhyā ca te nṛpa |
pṛṣṭaṃ prājñe na vaktavyaṃ nādhame pāpamānase || 16 ||
[Analyze grammar]

pāpapravṛttasya tathā datvā bhūpa śubhāṃ matim |
vidyādānaphalaṃ samyakprāpyate nātra saṃśayaḥ || 17 ||
[Analyze grammar]

nāpṛṣṭaḥ kasyacidbrūyānna cānyāyena pṛcchataḥ |
jānannapi hi medhāvī jaḍavallokamācaret || 18 ||
[Analyze grammar]

viduṣāmapi śiṣyāṇāṃ putrāṇāṃ ca kriyāvatām |
apṛṣṭamapi vaktavyaṃ śreyaḥ śraddhāvatāṃ hitam || 19 ||
[Analyze grammar]

sāṃprataṃ śuddhahṛdayo jātastvaṃ vacanānmama |
purācaritapuṇyena kenāpi ca mahīpate || 20 ||
[Analyze grammar]

pāpāvasthaṃ śarīraṃ tadgataṃ tava mamāśrayāt |
śravaṇāddharmaśāstrasya dharmāvasthaṃ tu te'bhavat || 21 ||
[Analyze grammar]

pāpāvasthamadharmākhyaṃ dharmajñānavivarjitam |
aparaṃ sadvrataṃ yaddhi vijñeyaṃ taddhi dhārmikam || 22 ||
[Analyze grammar]

dharmādharmopabhogāya tattṛtīyamatīṃdriyam |
tattribhedaṃ śarīraṃ hi dharmmavidbhirihocyate || 23 ||
[Analyze grammar]

yāvatā dharmabhogaśca muktiścaitattribhedakam |
pāpāvasthaṃ śarīraṃ tatpāpasaṃjñaṃ taducyate || 24 ||
[Analyze grammar]

idānīṃ gurubhaktiṃ ca kurvataśca vaco mama |
śṛṇvato dharmarūpaṃ tu śarīraṃ te vyavasthitam || 25 ||
[Analyze grammar]

tenaiva śuddhiramalā jātā dharmakriyocitā |
daivena dehināṃ nāma cetāṃsi caritāni ca || 26 ||
[Analyze grammar]

śarīrāṇi ca puṣyaṃti kālekāle viparyayam |
sāṃprataṃ bhavataśceto nūnaṃ dharme pravartate || 27 ||
[Analyze grammar]

tena tvāṃ kārayiṣyāmi mādhavasnānamuttamam |
yama uvāca |
tatastu kāritastena kaśyapena purodhasā || 28 ||
[Analyze grammar]

sa nṛpo mādhave māsi snānaṃ dānaṃ ca pūjanam |
yathādṛṣṭaṃ purā śāstre vaiśākhasnānajaṃ vidhim || 29 ||
[Analyze grammar]

sa muniḥ pratyuvācāsau bhūpāya ca yathoditam |
śrāvitaḥ stotrasāraṃ ca pāṭhito harimedhasaḥ || 30 ||
[Analyze grammar]

śrute yasminnadhīte ca sa samyakphalamāpnuyāt || 31 ||
[Analyze grammar]

sa kāritastena viśuddhabhāvo rājāpi cakre vidhivattadānīm |
śrīmādhavemāsi vidhānamīḍyaṃ tato yathākarṇitamādareṇa || 32 ||
[Analyze grammar]

prātaḥsnānaṃ ca pādyaṃ ca hyarghaṃ ca haripūjanam |
naivedyaṃ bhaktibhāvena cakāra sa nṛpottamaḥ || 33 ||
[Analyze grammar]

dānaṃ yathā niyamapālanamādareṇa vaiśākhamādividadhāti vidhānamevam |
yo bhaktito'nvahamasau prativarṣamevaṃ kṛtvā prayāti haridhāma mahīsurāgryaḥ || 34 ||
[Analyze grammar]

athetareṣu māseṣu kāminīkucakelivān |
bhogaikalālaso bhūyo bhavatyevaṃ yathāruci || 35 ||
[Analyze grammar]

na dharmaniyamaṃ rājakāryeṣu na vicāraṇam |
karoti kāmavaśago hitvā māsaṃ sa mādhavam || 36 ||
[Analyze grammar]

mahatāmapi viprāgrya durnivāryo manobhavaḥ |
śarīrasahajo nūnamanādirvāsanākramaḥ || 37 ||
[Analyze grammar]

keśakajjalaśālinyo duḥsparśā locanapriyāḥ |
yasmādagniśikhā nāryo dahaṃti tṛṇavannaram || 38 ||
[Analyze grammar]

ghoraḥ śatruḥ śarīrasthaḥ puṃsāṃ kāmo yathocitam |
mohadhūmamayaḥ pāpo na keṣāmaṃdhakāritam || 39 ||
[Analyze grammar]

iti śrīpadmapurāṇepātālakhaṃḍe vaiśākhamāsamāhātmye śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 100

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: