Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 99 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yama uvāca |
babhūva bhūpatiḥ pūrvaṃ khyāto nāmnā mahīrathaḥ |
pūrvapuṇyaphalāvāpta prabhūtaiśvaryasaṃpadaḥ || 1 ||
[Analyze grammar]

kevalaṃ kāmakalanā lalanā lalitasthitaḥ |
tadekavyasanāsaktirna dharmārtha vyavasthitaḥ || 2 ||
[Analyze grammar]

maṃtriṇi nyasya rājyaśrīrbubhuje viṣayānnṛpaḥ |
sa kāminī sahacaro rājyakāryaparāṅmukhaḥ || 3 ||
[Analyze grammar]

na prajā na dhanaṃ dharmaṃ nārthaṃ kāryaṃ ca paśyati |
kevalaṃ kāminīkeli kalanocitavāsanaḥ || 4 ||
[Analyze grammar]

atha kālena mahatā purodhāstasya kaśyapaḥ |
vacaḥ provāca taṃ dharmyamiti cetasyaciṃtayat || 5 ||
[Analyze grammar]

na vārayati yo mohādadharmānnṛpatiṃ guruḥ |
sopi tatpāpabhuktasmādbodhanīyaḥ purodhasā || 6 ||
[Analyze grammar]

bodhito'pyavajānāti sa cedvākyaṃ purodhasaḥ |
purodhāstatra nirdoṣo rājā syātsarvadoṣabhāk || 7 ||
[Analyze grammar]

śṛṇu rājanmama gurorvaco dharmārthasaṃhitam |
abhinnārthamupetārthamicchārāgādi varjitam || 8 ||
[Analyze grammar]

ayameva paro dharmo yadgurorvacasi sthitiḥ |
gurvājñāyālavo rājñāmāyuḥ śrī saukhyavarddhanaḥ || 9 ||
[Analyze grammar]

na viprāstarpitā dānairviṣṇurnārādhitastvayā |
na vrataṃ na tapaḥ kiṃcinna tīrthaṃ hi kṛtaṃ tvayā || 10 ||
[Analyze grammar]

harināma tvayā kāmavaśagena na ciṃtitam |
hā tvayā bhīrusaṃgatyā na vidvatsaṃgatiḥ kṛtā || 11 ||
[Analyze grammar]

smaracāmaravāhinyo vallabhāḥ kasya na priyāḥ |
kiṃtu tāḥ pavanollolakadalīdalavaccalāḥ || 12 ||
[Analyze grammar]

taraṃgataralairarthairbhogairbhrūbhaṃgabhaṃguraiḥ |
muhūrtapeyaistāruṇyairna tṛpyaṃte mahāśayāḥ || 13 ||
[Analyze grammar]

kiṃ vidyayā ca tapasā kiṃ tyāgena nayena vā |
kiṃ viviktena manasā strībhiryasya hṛtaṃ manaḥ || 14 ||
[Analyze grammar]

eka eva suhṛddharmo nidhaneṣvanuyāti yaḥ |
sarvamanyaccharīreṇa samaṃ nāśaṃ gamiṣyati || 15 ||
[Analyze grammar]

dharmaṃ śanaiḥ saṃcinuyādvalmīkamiva puttikāḥ |
dharmeṇa hi sahāyena tamastarati dustaram || 16 ||
[Analyze grammar]

anilollāsitottāla jalakallola caṃcalam |
kiṃ na jānāsi rājeṃdra nṛṇāṃ jīvita vibhramam || 17 ||
[Analyze grammar]

vinayo ratnamukuṭaḥ satyadharmau ca kuṃḍale |
tyāgaśca kaṃkaṇo yeṣāṃ kiṃ teṣāṃ jaḍamaṃḍanaiḥ || 18 ||
[Analyze grammar]

mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṃ bhuvi |
vimukhā bāṃdhavā yāṃti dharmastamanugacchati || 19 ||
[Analyze grammar]

gamyamāneṣu sarveṣu kṣīyamāṇe tathāyuṣi |
jīvite lupyamāne ca kimutthāya na dhāvasi || 20 ||
[Analyze grammar]

kuṭuṃbaṃ putradārādi śarīraṃ dravyasaṃcayaḥ |
pārakyamadhruvaṃ kiṃtu svīye sukṛtaduṣkṛte || 21 ||
[Analyze grammar]

yadā sarvaṃ parityajya gaṃtavyamavaśena te |
anarthe kiṃ prasaktastvaṃ svadharmaṃ nānutiṣṭhasi || 22 ||
[Analyze grammar]

aviśrāmamanālaṃbamapātheyamadeśikam |
mṛtaḥ kāṃtāramadhvānaṃ kathameko gamiṣyasi || 23 ||
[Analyze grammar]

na hi tvāṃ prasthitaṃ kaścitpṛṣṭhato'nugamiṣyati |
sukṛtaṃ duṣkṛtaṃ ca tvāṃ yāsyaṃtamanuyāsyati || 24 ||
[Analyze grammar]

śrutismṛtyuditaṃ karma kuladeśocitaṃ hitam |
dharmamūlaṃ niṣevasva sadācāramataṃdritaḥ || 25 ||
[Analyze grammar]

parityajedarthakāmau syātāṃ ceddharmavarjitau |
dharmeṇa prāpyate sarvamarthakāmādikaṃ sukham || 26 ||
[Analyze grammar]

iṃdriyāṇāṃ jayaṃ yogaṃ samātiṣṭheddivāniśam |
jiteṃdriyo hi śaknoti pathi sthāpayituṃ prajāḥ || 27 ||
[Analyze grammar]

atipragalbha lalanā kaṭākṣa capalāśriyaḥ |
vinaye praṇidhānena ciraṃ tiṣṭhaṃti bhūbhujām || 28 ||
[Analyze grammar]

kāmadarpādiśīlānāmavicārita kāriṇām |
āyuṣā saha naśyaṃti saṃpado mūḍhacetasām || 29 ||
[Analyze grammar]

bhūtibhirnaṣṭadṛṣṭābhirnṛtyaṃte na mahāśayāḥ |
nāgatābhirna yātābhirnadībhiścīyateṃbudhiḥ || 30 ||
[Analyze grammar]

vyasanasya ca mṛtyośca vyasanaṃ kaṣṭamucyate |
vyasanyadhodho vrajati svargāmyavyasanī nṛpaḥ || 31 ||
[Analyze grammar]

vyasanāni duraṃtāni kāmajāni viśeṣataḥ |
tyaja tasmānmahārāja kāmaṃ dharmavirodhinam || 32 ||
[Analyze grammar]

jaḍānāmavivekānāmasurāṇāṃ durātmanām |
bhāgyabhogyāni rājyāni saṃtyanītimatāmapi || 33 ||
[Analyze grammar]

naiva sthirāṇi tānīha duritairanusevitaiḥ |
vilīyaṃte yathā vahnisaṃsargeṇeṃdhanāni ca || 34 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
na vicāraparaṃ ceto yasyāsau mṛta eva saḥ || 35 ||
[Analyze grammar]

upadeṣṭā śrutavatāṃ gururityucyate yataḥ |
kiṃtu tvāsannavipadāmupadeśāḥ śiroruhāḥ || 36 ||
[Analyze grammar]

viṣayajvaramutsṛjya samayā svasthayā dhiyā |
yuktyā ca vyavahāriṇyā svārthaḥ prājñena sādhyate || 37 ||
[Analyze grammar]

aśubhāccalitaṃ yāti śubhaṃ tasmādapītaram |
jaṃtościttaṃ ca śiśuvattasmāttaccālayedbalāt || 38 ||
[Analyze grammar]

upadhārya matiṃ rājanvṛddhānāṃ dharmadarśinām |
niyacchetparayā buddhyā cittamutpathagāmi yat || 39 ||
[Analyze grammar]

na dhanānyupakurvaṃti na mitrāṇi na bāṃdhavāḥ |
na hastapādacalanaṃ na deśāṃtarasaṃgatam || 40 ||
[Analyze grammar]

na kāyakleśavaidhuryaṃ na tīrthāyatanāśrayaḥ |
kevalaṃ tanmanaskasya japenāsādyate padam || 41 ||
[Analyze grammar]

viṣaye vartamānasya tasmāccittasya saṃyame |
yatnaṃ kuryādbudho rājandhruvaṃ yaṃteva vājinām || 42 ||
[Analyze grammar]

tattatkuryādyato rājanbhavatā yena vaṃcitaḥ |
munibhiśca phalaistaistairatopyākarṇayādhunā || 43 ||
[Analyze grammar]

muhyatāpi manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ |
te ca pṛṣṭā yathā brūyustatkarttavyaṃ yathocitam || 44 ||
[Analyze grammar]

sarvopāyena karttavyo nigrahaḥ kāmakopayoḥ |
śreyo'rthinā yatastau hi śreyoghātārthamudyatau || 45 ||
[Analyze grammar]

kāmo hi balavānrājañcharīrastho ripurmahān |
na tasya vaśago bhūyājjanaḥ śreyobhilāṣukaḥ || 46 ||
[Analyze grammar]

yaḥ kāmo devadevena purā tenaiva śūlinā |
lalāṭavahninā dagdhaḥ kṛtonaṃga iti sthitiḥ || 47 ||
[Analyze grammar]

yadā vāṃchatyasau nārīṃ nihaṃtuṃ samanobhavaḥ |
puṃsāṃ kāyaṃ samāśritya svarūpaṃ darśayatyasau || 48 ||
[Analyze grammar]

ciṃtyamānasya vai puṃso nāryā rūpaṃ punaḥpunaḥ |
tamadṛṣṭaṃ samāśritya naramunmādayatyasau || 49 ||
[Analyze grammar]

tathaivonmādayatyeṣa yoṣidaṃgaṃ na saṃśayaḥ |
smaraḥ saṃsmaraṇānnāma jātaṃ tasya tato nṛpa || 50 ||
[Analyze grammar]

yādṛśastādṛśo raṃgo vastraṃ vīrasamāśrayet |
ātmatejaḥ prakāśātso'śrudhārā peyatāṃ vrajet || 51 ||
[Analyze grammar]

nāryārūpaṃ samāruhya dhīraṃ tamapi mohayet |
puruṣaṃ tu samāśritya drāvayatyeṣa yoṣitam || 52 ||
[Analyze grammar]

sa eva sahajo rājannaśarīrī śarīragaḥ |
śarīrakasyāpi vibho kathaṃ pāpaṃ vidhīyate || 53 ||
[Analyze grammar]

yaṃ prāpyātipavitrāṇi paṃcagavyahavīṃṣi ca |
aśucitvaṃ kṣaṇaṃ yāṃti ko'nya syādaśucistataḥ || 54 ||
[Analyze grammar]

jighrannapi svadurgaṃdhaṃ paśyannapi malaṃ svakam |
na virajyati loko'yaṃ pīḍayannapi nāsikām || 55 ||
[Analyze grammar]

hṛdyānnamannapānāni yaṃ prāpya surabhīṇi ca |
aśucitvaṃ prayāṃtyāśu ko'nyasyādaśucistataḥ || 56 ||
[Analyze grammar]

yasyodaragataṃ cānnaṃ svaṃ hi rūpaṃ parityajet |
kṛmimiśramamedhyatvaṃ śīghraṃ prajñāyate kila || 57 ||
[Analyze grammar]

tathāpi dehe bhūpāla nijarūpaṃ parityajet |
śunatāṃ yāti vai paścātkṛmidurgaṃdhisaṃkule || 58 ||
[Analyze grammar]

jāyaṃte tatra vai yūkāḥ kṛmayo vā na saṃśayaḥ |
sakṛmiḥ kurute sphoṭaṃ kaṃḍūśca paridāruṇaḥ || 59 ||
[Analyze grammar]

vyathāmutpādayedbhūyaḥ sarvāṃgaṃ paricālayet |
nakhāgrairghṛṣyamāṇā sā kaṃḍūḥ śāṃtā prajāyate || 60 ||
[Analyze grammar]

tadvatsukhaṃ bhavatyeva suratasya na saṃśayaḥ |
bhuṃjatyevaṃ rasānmartyaḥ subhakṣānpibate punaḥ || 61 ||
[Analyze grammar]

tatrasthaṃ pacate vahnirapāne pātayenmalam |
sārabhūto rasastatra udriktastu prajāyate || 62 ||
[Analyze grammar]

nirmalaḥ śuddhavīryastu brahmasthānaṃ prayāti ca |
ākṛṣṭaḥ sa samānena nītastenāpi vāyunā || 63 ||
[Analyze grammar]

sthānaṃ na labhate vīryaṃ caṃcalatvena vartate |
prāṇināṃ hi kapāleṣu kṛmayaḥ saṃti paṃca vai || 64 ||
[Analyze grammar]

dvāvetau karṇamūle tu netrasthāne tataḥ punaḥ |
kaniṣṭhāṃgulimānena raktapucchāśca bhūpate || 65 ||
[Analyze grammar]

navanītasya varṇena kṛṣṇapucchā na saṃśayaḥ |
teṣāṃ nāmāni bhadraṃ te matto nigadataḥ śṛṇu || 66 ||
[Analyze grammar]

piṅgalī śṛṃgalī nāma dvau kṛmī karṇamūlayoḥ |
śṛṃgalī jaṃgalī cānyau netrayoraṃtarasthitau || 67 ||
[Analyze grammar]

kṛmīṇāṃ śatapaṃcāśattādṛgbhūtā na saṃśayaḥ |
lalāṭāṃtaḥ sthitāḥ sarve rājikāyāḥ pramāṇataḥ || 68 ||
[Analyze grammar]

kapālarogiṇaḥ sarve kurvaṃti na saṃśayaḥ |
anyamevaṃ pravakṣyāmi prājāpatyo mahākṛmiḥ || 69 ||
[Analyze grammar]

sataṃḍulapramāṇena tadvadvarṇena saṃśayaḥ |
keśadvayaṃ mukhe tasya vidyate śṛṇu bhūpate || 70 ||
[Analyze grammar]

prāṇināṃ saṃkṣayābuddhistatkṣaṇāddhi na saṃśayaḥ |
svasthāne saṃsthitasyāpi prājāpatyasya vai mukhe || 71 ||
[Analyze grammar]

tadvīryaṃ rasarūpeṇa patate nātra saṃśayaḥ |
sukhena pibate vīryaṃ tena mattaḥ prajāyate || 72 ||
[Analyze grammar]

tālusthānaṃ prabhedyaiva caṃcalatvena varttate |
iḍā ca piṃgalā nāḍī suṣumnā tatra saṃsthitāḥ || 73 ||
[Analyze grammar]

svabalenāpi tasyaiva kaṃpitā nāḍikā kṣaṇam |
kāmakaṃḍūrbhavedrājansarveṣāṃ prāṇināṃ kila || 74 ||
[Analyze grammar]

narasya sphuṭate ligaṃ nāryā yoniśca bhūpate |
strīnarau ca pramattau tau gacchataḥ saṃgamaṃ tataḥ || 75 ||
[Analyze grammar]

kāyena kāyaṃ saṃghṛṣya maithunena hi jāyate |
kṣaṇamātraṃ sukhaṃ tatra punaḥ kaṃḍūśca tādṛśī || 76 ||
[Analyze grammar]

sarvatra dṛśyate vīra bhāva evaṃvidhaḥ kila |
virasaḥ paripāko'yaṃ viṣayasya na saṃśayaḥ || 77 ||
[Analyze grammar]

dharma eva punaḥ śreyānvidhinā samanuṣṭhitaḥ |
dhairyamālaṃbya ca tato dharmameva samācara || 78 ||
[Analyze grammar]

śvāsa eṣa capalaḥ kṣaṇamadhye yo gatāgata śatāni vidhatte |
jīvitaṃ tanubhṛtāṃ tadadhīnaṃ kaḥ samācarati dharmavilaṃbam || 79 ||
[Analyze grammar]

daśamīmapi yātasya ceto nādyāpi bhūpate |
viṣayebhyo niṣiddhebhyo hāhā na virameccalam || 80 ||
[Analyze grammar]

na jātukāmaḥ kāmānāmupabhogena śāmyati |
haviṣā kṛṣṇavartmeva bhūya evābhivarddhate || 81 ||
[Analyze grammar]

puṃścalyāpahṛtaṃ cittaṃ kaścānyo mocituṃ kṣamaḥ |
ātmārāmeśvaramṛte bhagavaṃtaṃ ca mādhavam || 82 ||
[Analyze grammar]

tasmātsarvaṃ niṣphalatvaṃ prayātaṃ kāmakaśmalāt |
vayaste'pyadhunā bhūpa samācara hitaṃ nijam || 83 ||
[Analyze grammar]

vadāmyahaṃ tava nṛpahitaṃ sarvottamottamam |
purohito yataste'haṃ sadasatkarmabhāgapi || 84 ||
[Analyze grammar]

ekataḥ sarvapuṇyāni pāpanāśāya pāpinām |
ekato mādhave māso mādhavasyapriyaḥ sadā || 85 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṃganāgamaḥ |
mahāṃti pātakānyeva kīrtitāni munīśvaraiḥ || 86 ||
[Analyze grammar]

tatra yanmanasā kāye vratenāpi kṛtaṃ naraiḥ |
nāśayenmādhavo māsaḥ sarvaṃ pāpatamo mahat || 87 ||
[Analyze grammar]

divākara iva dhvāṃtaṃ nāśayennṛpasarvaśaḥ |
tathā śrī mādhavomāsastamācara vidhānataḥ || 88 ||
[Analyze grammar]

ājanmano'pi vihitāni mahāṃti rājanghorāṇi tāni duritāni vihāya martyāḥ |
vaiśākhamāsavihitācaraṇaprabhāva puṇyena te haripuraṃ muditā labhaṃte || 89 ||
[Analyze grammar]

yadyekamapi vaiśākhamācaraṃti vidhānataḥ |
bhāvataḥ pāpino'pyaṃte prayāṃti harimaṃdiram || 90 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra māse'sminmādhavedhunā |
prātaḥsnātvā vidhānena samarcaya madhudviṣam || 91 ||
[Analyze grammar]

taṃḍulasya yathā carma yathā tāmrasya kālimā |
naśyaṃti kriyayā vīra puruṣasya tathā malaḥ || 92 ||
[Analyze grammar]

jīvasya taṃḍulasyeva sahajo'pi malo mahān |
naśyatyeva na saṃdehastasmātkarmoditaṃ kuru || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 99

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: