Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sumatiruvāca |
etanmāhātmyamatulaṃ gaṃḍakyāḥ karṇagocaram |
kṛtvā kṛtārthamātmānamamanyata nṛpottamaḥ || 1 ||
[Analyze grammar]

snātvā tīrthe pitṝnsarvānsaṃtarpya jahṛṣe mahān |
śālagrāmaśilāpūjāṃ kurvanvāḍavavākyataḥ || 2 ||
[Analyze grammar]

caturviṃśacchilāstatra gṛhītvā sa nṛpottamaḥ |
pūjayāmāsa premṇā ca caṃdanādyupacārakaiḥ || 3 ||
[Analyze grammar]

tatra dānāni dattvā ca dīnāṃdhebhyo viśeṣataḥ |
gaṃtuṃ pracakrame rājā puruṣottamamaṃdiram || 4 ||
[Analyze grammar]

evaṃ krameṇa saṃprāpto gaṃgāsāgarasaṃgamam |
kṛtvākṣigocaraṃ taṃ ca brāhmaṇaṃ pṛṣṭavānmudā || 5 ||
[Analyze grammar]

svāminvada kiyaddūre nīlākhyaḥ parvato mahān |
puruṣottamasaṃvāsaḥ surāsuranamaskṛtaḥ || 6 ||
[Analyze grammar]

tadā śrutvā mahadvākyaṃ ratnagrīvasya bhūpateḥ |
uvāca vismayāviṣṭo rājānaṃ prati sādaram || 7 ||
[Analyze grammar]

rājannetatsthalaṃ nīlaparvatasya namaskṛtam |
kimarthaṃ dṛśyate naiva mahāpuṇyaphalapradam || 8 ||
[Analyze grammar]

punaḥpunaruvācedaṃ sthalaṃ nīlasya bhūbhṛtaḥ |
kathaṃ na dṛśyate rājanpuruṣottamavāsabhṛt || 9 ||
[Analyze grammar]

atra snātaṃ mayā samyagatra bhillākṣigocarāḥ |
anenaiva pathā rājannārūḍhaṃ parvatopari || 10 ||
[Analyze grammar]

iti tadvākyamākarṇya vivyathe mānase nṛpaḥ |
nīlabhūdharadarśāya kurvannutkaṃṭhitaṃ manaḥ || 11 ||
[Analyze grammar]

uvāca tatkathaṃ vipra dṛśyeta puruṣottamaḥ |
kathaṃ vā dṛśyate nīlastadupāyaṃ vadasva naḥ || 12 ||
[Analyze grammar]

tadā vākyaṃ samākarṇya ratnagrīvasya bhūpateḥ |
tāpaso brāhmaṇo vākyamuvāca nṛpa vismitaḥ || 13 ||
[Analyze grammar]

gaṃgāsāgarasaṃyoge snātvāsmābhirmahīpate |
sthātavyaṃ tāvadevātra yāvannīlo na dṛśyate || 14 ||
[Analyze grammar]

gīyate pāpahā devaḥ puruṣottamasaṃjñitaḥ |
kariṣyate kṛpāmāśu bhaktavatsalanāmadhṛk || 15 ||
[Analyze grammar]

tyajatyasau na vai bhaktāndevadevaśiromaṇiḥ |
aneke rakṣitā bhaktāstadgāyasva mahāmate || 16 ||
[Analyze grammar]

iti vākyaṃ samākarṇya rājā vyathitacetasā |
snātvā gaṃgābdhisaṃyoge tatonaśanamādadhāt || 17 ||
[Analyze grammar]

kariṣyati kṛpāṃ yarhi darśane puruṣottamaḥ |
pūjāṃ kṛtvāśanaṃ kuryāmanyathānaśanaṃ vratam || 18 ||
[Analyze grammar]

iti kṛtvā sa niyamaṃ gaṃgāsāgararodhasi |
gāyanhariguṇagrāmamupavāsamathācarat || 19 ||
[Analyze grammar]

rājovāca |
jaya dīnadayākaraprabho jaya duḥkhāpaha maṅgalāhvaya |
jaya bhaktajanārtināśana kṛtavarṣmañjayaduṣṭaghātaka || 20 ||
[Analyze grammar]

aṃbarīṣamatha vīkṣya duḥkhitaṃ vipraśāpahatasarvamaṅgalam |
dhārayannijakare sudarśanaṃ saṃrarakṣa jaṭharādhivāsataḥ || 21 ||
[Analyze grammar]

daityarāja pitṛkāritavyathaḥ śūlapāśajalavahnipātanaiḥ |
śrīnṛsiṃhatanudhāriṇā tvayā rakṣitaḥ sapadi paśyataḥ pituḥ || 22 ||
[Analyze grammar]

grāhavaktrapatitāṃghrimudbhaṭaṃ vāraṇeṃdramatiduḥkhapīḍitam |
vīkṣya sādhukaruṇārdramānasastvaṃ garutmati kṛtāruhakriyaḥ || 23 ||
[Analyze grammar]

tyaktapakṣipatirāttacakrako vegakaṃpayutamālikāṃbaraḥ |
gīyase subhiramuṣya na krato mocakaḥ sapadi tadvināśakaḥ || 24 ||
[Analyze grammar]

yatrayatra tava sevakārdanaṃ tatra tatra bata dehadhāriṇā |
pālyate ca bhavatā nijaḥ prabho pāpahāricaritairmanoharaiḥ || 25 ||
[Analyze grammar]

dīnanātha suramaulihīrakāghṛṣṭapādatala bhaktavallabha |
pāpakoṭiparidāhaka prabho darśayasva nijadarśanaṃ mama || 26 ||
[Analyze grammar]

pāpakṛdyadi janoyamāgato mānase tava tathā hi darśaya |
tāvakā vayamaghaughanāśanaṃ vismṛtaṃ nahi surāsurārcita || 27 ||
[Analyze grammar]

ye vadaṃti tava nāma nirmalaṃ te taraṃti sakalāghasāgaram |
saṃsmṛtiryadi kṛtā tadā mayā prāpyatāṃ sakaladuḥkhavāraka || 28 ||
[Analyze grammar]

sumatiruvāca |
evaṃ gāyanguṇānrātrau divā vāpi mahīpatiḥ |
kṣaṇamātraṃ na viśrāṃto nidrāmāpa na vai sukham || 29 ||
[Analyze grammar]

gāyangacchangṛṇaṃstiṣṭhanvadatyetadaharniśam |
darśayasva kṛpānātha svatanuṃ puruṣottama || 30 ||
[Analyze grammar]

evaṃ rājñaḥ paṃcadinaṃ gataṃ gaṃgābdhisaṃgame |
tadā kṛpābdhiḥ kṛpayā ciṃtayāmāsa gopatiḥ || 31 ||
[Analyze grammar]

asau rājā madīyena gānena vigatāghakaḥ |
paśya tānmāmakīṃ preṣṭhāṃ surāsuranamaskṛtām || 32 ||
[Analyze grammar]

iti saṃciṃtya bhagavānkṛpāpūritamānasaḥ |
saṃnyāsiveṣamāsthāya yayau rājñoṃ'tikaṃ vibhuḥ || 33 ||
[Analyze grammar]

tatra gatvā mahārāja tridaṃḍiyativeṣadhṛk |
bhaktānukaṃpayā prāpto vīkṣitastāpasena hi || 34 ||
[Analyze grammar]

oṃnamo viṣṇavetyuktvā namaścakre nṛpottamaḥ |
arghyapādyāsanaiḥ pūjāṃ cakāra harimānasaḥ || 35 ||
[Analyze grammar]

uvāca bhāgyamatulaṃ yadbhavānakṣigocaraḥ |
ataḥ paraṃ dāsyate me goviṃdo nijadarśanam || 36 ||
[Analyze grammar]

iti śrutvā tu tadvākyaṃ saṃnyāsī nijagāda tam |
rājañchṛṇuṣva kathitaṃ mama vākyaviniḥsṛtam || 37 ||
[Analyze grammar]

ahaṃ jñānena jānāmi bhūtaṃ bhavyaṃ bhavacca yat |
tasmādahaṃ bruve kiṃcicchṛṇuṣvaikāgramānasaḥ || 38 ||
[Analyze grammar]

śvo madhyāhne harirdātā darśanaṃ brahmadurllabham |
paṃcabhiḥ svajanaiḥ sākaṃ yāsyase paramaṃ padam || 39 ||
[Analyze grammar]

tvamamātyaśca mahilā tava tāpasa vāḍavaḥ |
pure tava karaṃbākhyaḥ sādhuśca taṃ tu vāyakaḥ || 40 ||
[Analyze grammar]

etaiḥ paṃcabhiretasminnīle parvatasattame |
yāsyase brahmadeveṃdra vaṃditaṃ surapūjitam || 41 ||
[Analyze grammar]

ityuktvā'dṛśyatāṃ prāpto yatiḥ kvāpi na dṛśyate |
tadākarṇya nṛpo harṣaṃ prāpa cāśu savismayam || 42 ||
[Analyze grammar]

rājovāca |
svāminko'sau samāgatya saṃnyāsī māṃ yadūcivān |
na dṛśyate punaḥ kutra gato'sau cittaharṣadaḥ || 43 ||
[Analyze grammar]

tāpasa uvāca |
rājaṃstava mahāpremṇā kṛṣṭacittaḥ samabhyagāt |
puruṣottamanāmāyaṃ sarvapāpapraṇāśanaḥ || 44 ||
[Analyze grammar]

śvomadhyāhne tava puro bhaviṣyati mahāngiriḥ |
tamāruhya hariṃ dṛṣṭvā kṛtārthastvaṃ bhaviṣyasi || 45 ||
[Analyze grammar]

itivākyasudhāpūra nāśitasvāṃta saṃjvaraḥ |
harṣaṃ yamāpa sa nṛpo brahmāpi na hi vetti tam || 46 ||
[Analyze grammar]

tadā duṃdubhayo nedurvīṇāpaṇavagomukhāḥ |
mahānaṃdastadā hyāsīdrājarājasya cetasi || 47 ||
[Analyze grammar]

gāyanhariṃ kṣaṇaṃ tiṣṭhanhasañjalpanbruvannaman |
ānaṃdaṃ prāpa sughanaṃ sarvasaṃtāpanāśanam || 48 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
saṃnyāsidarśanaṃnāma ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: