Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaunaka uvāca |
kalau samāgate sūta prāṇināṃ kena karmaṇā |
uddhāro vai bhavettasmātkathayasva mamāgrataḥ || 1 ||
[Analyze grammar]

sūta uvāca |
sādhusādhu muniśreṣṭha puṇyātmanāṃ varo bhavān |
sarveṣāṃ ca janānāṃ ca śubhavāñcho niraṃtaram || 2 ||
[Analyze grammar]

etadvyāsaḥ purā vipraḥ sarvajñaḥ sarvapūjitaḥ |
pṛṣṭo jaimininā taṃ sa yadāha śṛṇu vaiṣṇava || 3 ||
[Analyze grammar]

daṃḍavatpraṇipatyāsau vyāsaṃ sarvārthapāragam |
guruṃ satyavatīsūnuṃ papraccha munipuṃgavaḥ || 4 ||
[Analyze grammar]

jaiminiruvāca |
kalau nṛṇāṃ bhavetkena mokṣo vai kathayasva me |
alpenāpi ca puṇyena martyāścālpāyuṣo yataḥ || 5 ||
[Analyze grammar]

vyāsa uvāca |
sādhusaṃgādbhavedvipra śāstrāṇāṃ śravaṇaṃ prabho |
haribhaktirbhavettasmāttato jñānaṃ tato gatiḥ || 6 ||
[Analyze grammar]

na rocate kathā bhūmau pāpiṣṭhāya janāya vai |
vaiṣṇavī sa tu vijñeyaḥ pāpiṣṭhapravaro dvijaḥ || 7 ||
[Analyze grammar]

śrīkṛṣṇasya kathāṃ śrutvā''naṃdī bhavati vaiṣṇavaḥ |
asatyāṃ tāṃ tu yo brūyājjñeyaḥ sa pāpināṃ guruḥ || 8 ||
[Analyze grammar]

yasminyasminsthale vipra kṛṣṇasya vartate kathā |
tasmāttasmājjagannātho yāti tyaktvā na karhicit || 9 ||
[Analyze grammar]

kṛṣṇasya yaḥ kathāraṃbhe kuryādvighnaṃ narādhamaḥ |
narakānniṣkṛtirnāsti manvaṃtaraśatāvadhi || 10 ||
[Analyze grammar]

ye purāṇakathāṃ śrutvā niṃdaṃtyupahasaṃti vai |
teṣāṃ karasthā narakā bahukleśakarāḥ sadā || 11 ||
[Analyze grammar]

janmāṃtarārjitaṃ pāpaṃ tatkṣaṇādeva naśyati |
śrīkṛṣṇacaritaṃ yo vai śrotumicchāṃ karotyapi || 12 ||
[Analyze grammar]

bhaktyā yo vai naraḥ kuryātśrīkṛṣṇacaritaṃ tathā |
na jāne śravaṇe tasya kā gatirvā bhaviṣyati || 13 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ akālamaraṇaṃ tathā |
surāpānaṃ tathāsteyaṃ sarvaṃ naśyati pāpinaḥ || 14 ||
[Analyze grammar]

pāpaṃ kṛtvā tu yo martyaḥ paścātpāpaṃ nivartayet |
tasya pāpaṃ vrajennāśamagninā tūlarāśivat || 15 ||
[Analyze grammar]

śrīkṛṣṇacaritaṃ vipra tiṣṭhedvai pustakaṃ gṛhe |
tasya gṛhasamīpaṃ hi nāyāṃti yamakiṃkarāḥ || 16 ||
[Analyze grammar]

jaiminiruvāca |
vadaṃti vaiṣṇavānkāṃśca vāṃcchā brūhi guro mama |
idānīṃ tānsamājñātuṃ teṣāṃ māhātmyamuttamam || 17 ||
[Analyze grammar]

vyāsa uvāca |
yo naro mastake bhaktyā vaiṣṇavāṃghrijalaṃ dvija |
karoti secanaṃ pāpī tīrthasnānena tasya kim || 18 ||
[Analyze grammar]

sādhusaṃgaṃ tu yaḥ kuryyātkṣaṇaṃ vārddhakṣaṇaṃ dvija |
tasya naśyaṃti pāpāni brahmahatyāmukhāni ca || 19 ||
[Analyze grammar]

yatrayatra kule caiva eko bhavati vaiṣṇavaḥ |
kulaṃ tasya yadā pāpairyuktaṃ tanmokṣagāmi vai || 20 ||
[Analyze grammar]

hiṃsādaṃbhakāmakrodhairvarjitāścaiva ye narāḥ |
lobhamohaparityaktā jñeyāste vaiṣṇavā dvija || 21 ||
[Analyze grammar]

pitṛbhaktā dayāyuktāḥ sarvaprāṇihite ratāḥ |
amatsarā vaiṣṇavā ye vijñeyāḥ satyabhāṣiṇaḥ || 22 ||
[Analyze grammar]

viprabhaktiratā ye ca parastrīṣu napuṃsakāḥ |
ekādaśīvrataratā vijñeyāste ca vaiṣṇavāḥ || 23 ||
[Analyze grammar]

gāyaṃti harināmāni tulasīmālyadhārakāḥ |
haryaṃghrisalilaiḥ siktā vijñeyāste ca vaiṣṇavāḥ || 24 ||
[Analyze grammar]

śrotrayormastake yeṣāṃ tulasyāḥ parṇamuttamam |
karhiciddṛśyate vipra vijñeyāste ca vaiṣṇavāḥ || 25 ||
[Analyze grammar]

pākhaṃḍasaṃgarahitā vipradveṣavivarjitāḥ |
siṃceyustulasīṃ ye ca jñātavyā vaiṣṇavā narāḥ || 26 ||
[Analyze grammar]

pūjayaṃti hariṃ ye ca tulasyā cārcayaṃti ye |
kanyādānaratā ye ca ye vai hyatithipūjakāḥ || 27 ||
[Analyze grammar]

śṛṇvaṃti viṣṇucaritaṃ vijñeyā vaiṣṇavā narāḥ |
yasya gṛhe supratiṣṭhetśālagrāmaśilāpi ca || 28 ||
[Analyze grammar]

mārjayaṃti hareḥ sthānaṃ pitṛyajñapravartakāḥ |
jane dīne dayāyuktā vijñeyāste ca vaiṣṇavāḥ || 29 ||
[Analyze grammar]

parasvaṃ brāhmaṇadravyaṃ paśyaṃti viṣavacca ye |
harinaivedyaṃ ye'śnanti vijñeyā vaiṣṇavā janāḥ || 30 ||
[Analyze grammar]

vedaśāstrānuraktā ye tulasīvanapālakāḥ |
rādhāṣṭamīvrataratā vijñeyāste ca vaiṣṇavāḥ || 31 ||
[Analyze grammar]

śrīkṛṣṇapurato ye ca dīpaṃ yacchaṃti śraddhayā |
paraniṃdāṃ na kurvaṃti vijñeyāste ca vaiṣṇavāḥ || 32 ||
[Analyze grammar]

sūta uvāca |
pṛṣṭo jaimininā vyāsa ityuktaḥ sa yathākramam |
mayedaṃ kathyate brahmanyatprasaṃgādguroḥ śrutam || 33 ||
[Analyze grammar]

adhyāyaṃ śraddhayā yuktaṃ ye śṛṇvaṃti narottamāḥ |
sarvapāpavinirmuktā yāṃti viṣṇoḥ paraṃ padam || 34 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe brahmakhaṃḍe vyāsajaiminisaṃvāde prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: