Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 4 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
śṛṇu śaunaka vakṣyāmi cānyadharmmaṃ purātanam |
vyāsajaiminisaṃvādaṃ śrotṝṇāṃ pāpanāśanam || 1 ||
[Analyze grammar]

jaiminiruvāca |
karmmaṇā hi guro kena maṃdiraṃ jagatīpateḥ |
yāti tatkathayasvādya naraḥ pāpī ca me prabho || 2 ||
[Analyze grammar]

vyāsa uvāca |
śrīkṛṣṇamaṃdire yo vai lepanaṃ kurute naraḥ |
sarvapāpavinirmuktaḥ śrāṃto yāti harergṛham || 3 ||
[Analyze grammar]

yaścāṃbulepanaṃ kuryātsaṃkṣepācchṛṇu jaimine |
tasyapuṇyamahaṃ vacmi maṃdire jagatīpateḥ || 4 ||
[Analyze grammar]

tatra yāvaṃti paśyaṃti rajāṃsi ca dvijottama |
tāvatkalpasahasrāṇi sa vasedviṣṇumaṃdire || 5 ||
[Analyze grammar]

purāsīddaṃḍako nāmnā cauro lokabhayapradaḥ |
brahmasvahārī mitraghno yuge dvāparasaṃjñake || 6 ||
[Analyze grammar]

asatyabhāṣī krūraśca parastrīgamane rataḥ |
gomāṃsāśī surāpaśca pākhaṃḍajanasaṃgabhāk || 7 ||
[Analyze grammar]

vṛtticchedī dvijātīnāṃ nyāsāpahārakastathā |
śaraṇāgatahaṃtā ca veśyāvibhramalolupaḥ || 8 ||
[Analyze grammar]

ekadā sa dvijaśreṣṭha kasyacidviṣṇumaṃdiram |
jagāma haraṇārthāya viṣṇordravyaṃ sa mūḍhadhīḥ || 9 ||
[Analyze grammar]

atha dvāri praviśyāsāvaṃghriḥ karddamasaṃyutaḥ |
procchitaḥ sakalaṃ nimne bhūmau devagṛhasya ca || 10 ||
[Analyze grammar]

tenaiva karmmaṇā bhūmirnimnariktā babhūva ha |
lohasya ca śalākābhyāṃ mudghāṭyatvararaṃmudā || 11 ||
[Analyze grammar]

praviveśa harergehaṃ vitānavaraśobhitam |
ratnakāṃcanadīpāḍhyaṃ paridhvasta mahattamam || 12 ||
[Analyze grammar]

nānāpuṣpasugaṃdhāḍhyaṃ nānāpātrasamākulam |
suvāsitasya tailasya gaṃdhena paripūritam || 13 ||
[Analyze grammar]

anenahārakeṇātha paryyaṃke sumanohare |
śāyito rādhayā sārddhaṃ dṛṣṭaḥ pītāṃbaro'cyutaḥ || 14 ||
[Analyze grammar]

praṇamya rādhikānāthaṃ niṣpāpaḥ so'bhavattadā |
neṣyāmyatha na neṣyāmi anena kiṃ bhavenmama || 15 ||
[Analyze grammar]

sevāṃ karttumaśakto'haṃ yataścauro'smi sarvadā |
dravyeṇa kāryamastīti tannetuṃ kṛtavānmanaḥ || 16 ||
[Analyze grammar]

pātayitvāṃśukaṃ bhūmau kauśeyaṃ kamalāpateḥ |
babaṃdha vastujātaṃ ca pāṇau kṛtvā sakaṃpitaḥ || 17 ||
[Analyze grammar]

viṣṇormāyāpateścātha tāni sarvāṇi jaimine |
kṛtvā śabdaṃ sughoraṃ ca patitānyatha tāni vai || 18 ||
[Analyze grammar]

parityajya sunidrāṃ ca dhāvaṃta iti kinvaho |
āgatā bahuśo lokāścoro dravyaṃ javena ca || 19 ||
[Analyze grammar]

tyaktvā dhanaṃ ca cauro'pi trastaḥ kiṃcijjagāma ha |
daṃśitaḥ kālasarpeṇa mṛto'sau gatakilbiṣaḥ || 20 ||
[Analyze grammar]

yamājñayā tasya dūtāḥ pāśamudgarapāṇayaḥ |
āgatāstaṃ samānetuṃ daṃṣṭriṇaścarmavāsasaḥ || 21 ||
[Analyze grammar]

babaṃdhuścarmapāśena ninyurdurgamavartmanā |
dṛṣṭvā taṃ śamanaḥ kruddhaḥ papraccha sacivaṃ prati || 22 ||
[Analyze grammar]

yama uvāca |
anena kiṃ kṛtaṃ karma pāpaṃ vā puṇyameva vā |
samūlaṃ vada he prājña citragupta mamāgrataḥ || 23 ||
[Analyze grammar]

citragupta uvāca |
sṛṣṭāni yāni pāpāni vidhātrā pṛthivītale |
kṛtānyanena mūḍhena satyametanmayoditam || 24 ||
[Analyze grammar]

kiṃtvākarṇaya lokeśa sukṛtaṃ cāsya varttate |
manye'haṃ yamunābhrātaḥ sarvapāpavilopi tat || 25 ||
[Analyze grammar]

dharmarāja uvāca |
kiṃ puṇyaṃ varttate'mātya vada sāraṃ mamāṃtike |
śrutvaivaṃ tadvidhāsyāmi yatra yogyo bhavedasau || 26 ||
[Analyze grammar]

yamasya vacanaṃ śrutvā sabhayaścitraguptakaḥ |
kṛtvā hastāṃjaliṃ prāha cātmanaḥ svāmine dvija || 27 ||
[Analyze grammar]

citragupta uvāca |
haraṇārthaṃ harerdravyaṃ gato'sau pāpināṃ varaḥ |
projjhitaḥ karddamo rājanpādayordvārato hareḥ || 28 ||
[Analyze grammar]

babhūva liptā sā bhūmirbilacchidra vivarjitā |
tena puṇyaprabhāveṇa nirgataṃ pātakaṃ mahat |
vaikuṃṭhaṃ pratiyogyo'sau nirgatastava daṃḍataḥ || 29 ||
[Analyze grammar]

vyāsa uvāca |
śrutvā sa vacanaṃ tasya pīṭhaṃ kanakanirmitam |
dadau tasmai copaviṣṭastatra pūjyoyamenasaḥ || 30 ||
[Analyze grammar]

nanāma śirasā taṃ vai provāca vinayānvitaḥ |
yama uvāca |
pavitraṃ maṃdiraṃ me'dya pādayostaddhi reṇubhiḥ || 31 ||
[Analyze grammar]

kṛtārtho'smi kṛtārtho'smi kṛtārtho'smi na saṃśayaḥ |
idānīṃ gaccha bho sādho harermaṃdiramuttamam || 32 ||
[Analyze grammar]

nānābhogasamāyuktaṃ janmamṛtyunivāraṇam |
vyāsa uvāca |
ityuktvā dharmarājo'sau syaṃdane svarṇanirmite || 33 ||
[Analyze grammar]

rājahaṃsayute divye tamāropya gatainasam |
samastasukhadaṃ sthānaṃ preṣayāmāsa cakriṇaḥ || 34 ||
[Analyze grammar]

evaṃ praviṣṭo vaikuṃṭhe tatra tasthau sukhaṃ ciram |
lepanaṃ ye prakurvaṃti bhaktyā tu harimaṃdiram || 35 ||
[Analyze grammar]

teṣāṃ kiṃ vā bhaviṣyati na jāne'haṃ dvijottama |
ya idaṃ śṛṇuyādbhaktyā paṭhedyo vā samāhitaḥ || 36 ||
[Analyze grammar]

koṭijanmārjitaṃ pāpaṃ naśyatyeva na saṃśayaḥ || 37 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe brahmakhaṃḍe harimaṃdiralepanamāhātmyaṃ |
nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: