Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ |
vānaprasthāśramaṃ gacchetsadāraḥ sāgnireva ca || 1 ||
[Analyze grammar]

nikṣipya bhāryāṃ putreṣu gacchedvanamathāpi vā |
dṛṣṭvāpatyasya vāpatyaṃ jarjarīkṛtavigrahaḥ || 2 ||
[Analyze grammar]

śuklapakṣasya pūrvāhṇe praśaste cottarāyaṇe |
gatvāraṇyaṃ niyamavāṃstapaḥ kuryātsamāhitaḥ || 3 ||
[Analyze grammar]

phalamūlāni pūtāni nityamāhāramāharet |
yadāhāro bhavettena pūjayetpitṛdevatāḥ || 4 ||
[Analyze grammar]

pūjayedatithiṃ nityaṃ snātvā cābhyarcayetsurān |
gṛhādādāya cāśnīyādaṣṭau grāsānsamāhitaḥ || 5 ||
[Analyze grammar]

jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet |
svādhyāyaṃ sarvathā kuryānniyacchedvācamanyataḥ || 6 ||
[Analyze grammar]

agnihotraṃ ca juhuyātpaṃcayajñānsamācaret |
utpannairvividhairmedhyaiḥ śākamūlaphalena vā || 7 ||
[Analyze grammar]

cīravāsā bhavennityaṃ snāyāttriṣavaṇaṃ śuciḥ |
sarvabhūtānukaṃpaśca pratigrahavivarjitaḥ || 8 ||
[Analyze grammar]

darśena paurṇamāsena yajeta niyataṃ dvijaḥ |
ṛtviṣṭyāgrayaṇe caiva cāturmāsyāni kārayet || 9 ||
[Analyze grammar]

uttarāyaṇaṃ ca kramaśo dakṣiṇāyanameva ca |
vāsaṃtaśāradairmeddhyairutpannaiḥ svayamāhṛtaiḥ || 10 ||
[Analyze grammar]

puroḍāśāṃścarūṃścaiva vidhivannirvapetpṛthak |
devatābhyaḥ pitṛbhyaśca dattvā medhyataraṃ haviḥ || 11 ||
[Analyze grammar]

śeṣaṃ samupabhuṃjīta lavaṇaṃ ca svayaṃkṛtam |
varjjayenmadyamāṃsāni bhaumāni kavakāni ca || 12 ||
[Analyze grammar]

bhūstṛṇaṃ śaṣpakaṃ caiva śleṣmātaka phalāni ca |
na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit || 13 ||
[Analyze grammar]

na grāmajātānyārtopi puṣpāṇi ca phalāni ca |
śrāvaṇenaiva vidhinā vahniṃ paricaretsadā || 14 ||
[Analyze grammar]

na druhyetsarvabhūtāni nirdvaṃdvo nirbhayo bhavet |
na naktaṃ kiṃcidaśnīyādrātrau dhyānaparo bhavet || 15 ||
[Analyze grammar]

jiteṃdriyo jitakrodhastattvajñānaviciṃtakaḥ |
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet || 16 ||
[Analyze grammar]

yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret |
tadvrataṃ tasya lupyeta prāyaścittīyate dvijaḥ || 17 ||
[Analyze grammar]

tatra yo jāyate garbho na sa spṛśyo dvijātibhiḥ |
na hi vededhikārosya tadvaṃśepyevameva hi || 18 ||
[Analyze grammar]

bhūmau śayīta satataṃ sāvitrījapyatatparaḥ |
śaraṇyaḥ sarvabhūtānāṃ sadvibhāgaparaḥ sadā || 19 ||
[Analyze grammar]

parivādaṃ mṛṣāvādaṃ nidrālasye ca varjayet |
ekāgniraniketaḥ syātprokṣitāṃ bhūmimāśrayet || 20 ||
[Analyze grammar]

mṛgaiḥ saha careddāṃtastaiḥ sahaiva ca saṃvaset |
śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ || 21 ||
[Analyze grammar]

sadyaḥ prakṣālako vā syānmāsasaṃcayikopi vā |
ṣaṇmāsanicayo vāpi samānicaya eva vā || 22 ||
[Analyze grammar]

naktaṃ cānnaṃ samaśnīyāddivā cāhṛtya śaktitaḥ |
caturthakālako vā syātkiṃ vāpyaṣṭamakālikaḥ || 23 ||
[Analyze grammar]

cāṃdrāyaṇavidhānairvā śuklekṛṣṇe ca varjayet |
pakṣepakṣe samaśnīyādyavāgūṃ kvathitāṃ sakṛt || 24 ||
[Analyze grammar]

puṣpamūlaphalairvāpi kevalairvartayetsadā |
svābhāvikaiḥ svayaṃśīrṇairvaikhānasamate sthitaḥ || 25 ||
[Analyze grammar]

bhūmau vā parivarteta tiṣṭhedvā prapadairdinam |
sthānāsanābhyāṃ viharenna kvaciddhairyyamutsṛjet || 26 ||
[Analyze grammar]

grīṣme paṃcatapāśca syādvarṣāsvabhrāvakāśikaḥ |
ārdravāsāśca hemaṃte kramaśo varddhayettapaḥ || 27 ||
[Analyze grammar]

upaspṛśettriṣavaṇaṃ pitṛdevāṃśca tarpayet |
ekapādena tiṣṭheta marīciṃ vā pibetsadā || 28 ||
[Analyze grammar]

paṃcāgnidhūmago vā syādūṣmagaḥ somapopi vā |
payaḥ pibecchuklapakṣe kṛṣṇapakṣe tu gomayam || 29 ||
[Analyze grammar]

śīrṇaparṇāśano vā syātkṛcchrairvā vartayetsadā |
yogābhyāsarataśca syādrudrādhyāyī bhavetsadā || 30 ||
[Analyze grammar]

atharvaśirasodhyetā vedāṃtābhyāsatatparaḥ |
yamānseveta satataṃ niyamāṃścāpyataṃdritaḥ || 31 ||
[Analyze grammar]

atha cāgnīnsamāropya svātmani dhyānatatparaḥ || 32 ||
[Analyze grammar]

anagniraniketo vā munirmokṣaparo bhavet |
tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet || 33 ||
[Analyze grammar]

gṛhamedhiṣu cānyeṣu dvijeṣu vanacāriṣu |
grāmādāhṛtya cāśnīyādaṣṭau grāsānvane vasan || 34 ||
[Analyze grammar]

pratigṛhya puṭenaiva pāṇinā śakalena vā |
vividhāścopaniṣada ātmasaṃsiddhaye japet || 35 ||
[Analyze grammar]

vidyāviśeṣānsāvitrīṃ rudrādhyāyaṃ tathaiva ca |
mahāprasthānikaṃ vāsau kuryyādanaśanaṃ tathā |
agnipraveśamanyadvā brahmārpaṇavidhau sthitaḥ || 36 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe vānaprasthāśramācāradharmo |
nāmāṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 58

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: