Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ |
caturthaṃ cāyuṣo bhāgaṃ saṃnyāsena nayetkramāt || 1 ||
[Analyze grammar]

agnīnātmani saṃsthāpya dvijaḥ pravrajito bhavet |
yogābhyāsarataḥ śāṃto brahmavidyāparāyaṇaḥ || 2 ||
[Analyze grammar]

yadā manasi saṃpannaṃ vairāgyaṃ sarvavastuṣu |
tadā saṃnyāsamicchecca patitaḥ syādviparyaye || 3 ||
[Analyze grammar]

prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ |
dāṃtaḥ śuklakaṣāyosau brahmāśramamupāśrayet || 4 ||
[Analyze grammar]

jñānasaṃnyāsinaḥ kecidvedasaṃnyāsino'pare |
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ || 5 ||
[Analyze grammar]

yaḥ sarvatra vinirmukto nirdvaṃdvaścaiva nirbhayaḥ |
procyate jñānasaṃnyāsī ātmanyeva vyavasthitaḥ || 6 ||
[Analyze grammar]

vedamevābhyasennityaṃ nirāśīrniṣparigrahaḥ |
procyate vedasaṃnyāsī mumukṣurvijiteṃdriyaḥ || 7 ||
[Analyze grammar]

yastvagnimātmasākṛtvā brahmārpaṇaparo dvijaḥ |
jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ || 8 ||
[Analyze grammar]

trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ |
na tasya vidyate kāryaṃ na liṃgaṃ vā vipaścitaḥ || 9 ||
[Analyze grammar]

nirmamo nirbhayaḥ śāṃto nirdvaṃdvaḥ parṇabhojanaḥ |
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ || 10 ||
[Analyze grammar]

brahmacārī jitāhāro grāmādannaṃ samāharet |
adhyātmaratirāsīta nirapekṣo nirāśiṣaḥ || 11 ||
[Analyze grammar]

ātmanaiva sahāyena sukhārthaṃ vicarediha |
nābhinaṃdeta maraṇaṃ nābhinaṃdeta jīvanam || 12 ||
[Analyze grammar]

kālameva pratīkṣeta nirdeśaṃ bhṛtako yathā |
nādhyetavyaṃ na vartavyaṃ śrotavyaṃ na kadācana || 13 ||
[Analyze grammar]

evaṃ jñānaparo yogī brahmabhūyāya kalpate |
ekavāsātha vā vidvānkaupīnācchādanopi vā || 14 ||
[Analyze grammar]

muṃḍī śikhī vātha bhavettridaṃḍī niṣparigrahaḥ |
kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ || 15 ||
[Analyze grammar]

grāmāṃte vṛkṣamūle vā vaseddevālayepi vā |
samaḥ śatrau tathā mitre tathā mānāpamānayoḥ || 16 ||
[Analyze grammar]

bhaikṣyeṇa vartayennityaṃ naikānnādī bhavetkvaccit |
yastu mohena vānyasmādekānnādī bhavedyatiḥ || 17 ||
[Analyze grammar]

na tasya niṣkṛtiḥ kāciddharmaśāstreṣu dṛśyate |
rāgadveṣaviyuktātmā samaloṣṭāśmakāṃcanaḥ || 18 ||
[Analyze grammar]

prāṇihiṃsānivṛttaśca maunī syātsarvanispṛhaḥ |
dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet || 19 ||
[Analyze grammar]

satyapūtāṃ vadedvāṇīṃ manaḥpūtaṃ samācaret |
naikatra nivaseddeśe varṣābhyonyatra bhikṣukaḥ || 20 ||
[Analyze grammar]

snātvā śaucayuto nityaṃ kamaṃḍalukaraḥ śuciḥ |
brahmacaryarato nityaṃ vanavāsarato bhavet || 21 ||
[Analyze grammar]

mokṣaśāstreṣu nirato brahmasūtrī jiteṃdriyaḥ |
daṃbhāhaṃkāranirmukto niṃdāpaiśunyavarjitaḥ || 22 ||
[Analyze grammar]

ātmajñānaguṇopeto yadi mokṣamavāpnuyāt |
abhyasetsatataṃ devaṃ praṇavākhyaṃ sanātanam || 23 ||
[Analyze grammar]

snātvācamya vidhānena śucirdevālayādiṣu |
yajñopavītī śāṃtātmā kuśapāṇiḥ samāhitaḥ || 24 ||
[Analyze grammar]

dhautakāṣāyavasano tasmiñchannatanūruhaḥ |
adhiyajñaṃ brahmajapedādhidaivikameva ca || 25 ||
[Analyze grammar]

ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat |
putreṣu cātha nivasanbrahmacārī yatirmuniḥ || 26 ||
[Analyze grammar]

vedamevābhyasennityaṃ sa yāti paramāṃ gatim |
ahiṃsāsatyamasteyaṃ brahmacaryaṃ tapaḥ param || 27 ||
[Analyze grammar]

kṣamādayā ca saṃtoṣo vratānyasya viśeṣataḥ |
vedāṃtajñānaniṣṭho vā paṃcayajñānsamāhitaḥ || 28 ||
[Analyze grammar]

kuryyādaharahaḥ snātvā bhikṣārthe naiva tena hi |
homamaṃtrānjapennityaṃ kālekāle samāhitaḥ || 29 ||
[Analyze grammar]

svādhyāyaṃ cānvahaṃ kuryyātsāvitrīṃ saṃdhyayorjapet |
dhyāyīta satataṃ devamekāṃtaṃ parameśvaram || 30 ||
[Analyze grammar]

ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham |
ekavāsā dvivāsā vā śikhī yajñopavītavān |
kamaṃḍalukaro vidvāṃstridaṃḍo yāti tatparam || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe yatidharmanirūpaṇaṃ |
nāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 59

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: