Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
athātaḥ saṃpravakṣyāmi dānadharmmamanuttamam |
brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām || 1 ||
[Analyze grammar]

arthānāmucitaṃ pātre śraddhayā pratipādanam |
dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam || 2 ||
[Analyze grammar]

yo dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ |
tadvai dattamahaṃ manye śeṣaṃ kasyāpi rakṣati || 3 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate |
caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam || 4 ||
[Analyze grammar]

ahanyahani yatkiṃciddīyate nupakāriṇe |
anuddiśyaphalaṃ tasmādbrāhmaṇāya tu nityakam || 5 ||
[Analyze grammar]

yattu pāpopaśāṃtyarthaṃ dīyate viduṣāṃ kare |
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuttamam || 6 ||
[Analyze grammar]

apatyavijayaiśvarya sukhārthaṃ yatpradīyate |
dānaṃ tatkāmyamākhyātamṛṣibhirdharmaciṃtakaiḥ || 7 ||
[Analyze grammar]

yadīśvarasya prītyarthaṃ brahmavitsu pradīyate |
cetasā dharmayuktena dānaṃ tadvimalaṃ śivam || 8 ||
[Analyze grammar]

dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ |
upāsyate tu tatpātraṃ yattārayati sarvataḥ || 9 ||
[Analyze grammar]

kuṭuṃbabhuktivasanāddeyaṃ yadatiricyate |
anyathā dīyate yadvai na taddānaṃ phalapradam || 10 ||
[Analyze grammar]

śrotriyāya kulīnāya vinītāya tapasvine |
vratasthāya daridrāya pradeyaṃ bhaktipūrvakam || 11 ||
[Analyze grammar]

yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye |
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 12 ||
[Analyze grammar]

ikṣubhiḥ saṃyutāṃ bhūmiṃ yavagodhūmaśālinīm |
dadāti vedaviduṣe yaḥ sa bhūyo na jāyate || 13 ||
[Analyze grammar]

gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati |
brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate || 14 ||
[Analyze grammar]

bhūmidānātparaṃ dānaṃ vidyate neha kiṃcana |
annadānaṃ tena tulyaṃ vidyādānaṃ tatodhikam || 15 ||
[Analyze grammar]

yo brāhmaṇāya śāṃtāya śucaye dharmaśīline |
dadāti vidyāṃ vidhinā brahmaloke mahīyate || 16 ||
[Analyze grammar]

dadyādaharahaḥ svarṇaṃ śraddhayā brahmacāriṇe |
sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt || 17 ||
[Analyze grammar]

gṛhasthāyānnadānena phalamāpnoti mānavaḥ |
annamevāsya dātavyaṃ datvāpnoti parāṃ gatim || 18 ||
[Analyze grammar]

vaiśākhyāṃ pūrṇamāsyāṃ tu brāhmaṇānsapta paṃca vā |
upoṣya vidhinā śāṃtaḥ śuciḥ prayatamānasaḥ || 19 ||
[Analyze grammar]

pūjayitvā tilaiḥ kṛṣṇairmadhunā ca viśeṣataḥ |
prīyatāṃ dharmarājeti yadā manasi varttate || 20 ||
[Analyze grammar]

yāvajjīvaṃ tu yatpāpaṃ tatkṣaṇādeva naśyati |
kṛṣṇājine tilānkṛtvā hiraṇyaṃ madhusarpiṣī || 21 ||
[Analyze grammar]

dadāti yastu viprāya sarvaṃ tarati duṣkṛtam |
ghṛtānnamudakuṃbhaṃ ca vaiśākhyāṃ tu viśeṣataḥ || 22 ||
[Analyze grammar]

nirddiśya dharmarājāya viprebhyo mucyate bhayāt |
suvarṇatilayuktaistu brāhmaṇānsapta paṃca vā || 23 ||
[Analyze grammar]

tarpayedudapātraistu brahmahatyāṃ vyapohati |
māghamāse tamisre tu dvādaśyāṃ samupoṣitaḥ || 24 ||
[Analyze grammar]

śuklāṃbaradharaḥ kṛṣṇaistilairhutvā hutāśanam |
pradadyādbrāhmaṇebhyastu tilāneva samāhitaḥ || 25 ||
[Analyze grammar]

janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ |
amāvāsyāmanuprāpya brāhmaṇāya tapasvine || 26 ||
[Analyze grammar]

yatkiṃciddevadeveśaṃ dadyāccoddiśya keśavam |
prīyatāmīśvaro viṣṇurhṛṣīkeśaḥ sanātanaḥ || 27 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati |
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam || 28 ||
[Analyze grammar]

ārādhayeddvijamukhena tasyāsti punarbhavaḥ |
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye || 29 ||
[Analyze grammar]

snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ |
prīyatāṃ me mahādevo dadyāddravyaṃ svakīyakam || 30 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim |
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ || 31 ||
[Analyze grammar]

amāvāsyāṃ tathā bhaktaiḥ pūjanīyastrivikramaḥ |
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam || 32 ||
[Analyze grammar]

arcayedbrāhmaṇamukhe sa gacchetparamaṃ padam |
eṣā tithirvaiṣṇavī syāddvādaśī śuklapakṣataḥ || 33 ||
[Analyze grammar]

tasyāmārādhayeddevaṃ prayatnena janārdanam |
yatkiṃciddevamīśānamuddiśya brāhmaṇe śucau || 34 ||
[Analyze grammar]

dīyate viṣṇumevāpi tadanaṃtaphalaṃ smṛtam |
yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ || 35 ||
[Analyze grammar]

brāhmaṇānpūjayedyatnātsa tasyāstoṣayettataḥ |
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhaṃti devatāḥ || 36 ||
[Analyze grammar]

pūjyaṃte brāhmaṇā lābhe pratimādiṣu taiḥ kvacit |
pratimādiṣu yatnena tasmātphalamabhīpsatā || 37 ||
[Analyze grammar]

dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ |
vibhūtikāmaḥ satataṃ pūjayeddhi puraṃdaram || 38 ||
[Analyze grammar]

brahmavarcasakāmastu brahmāṇaṃ jñānakāmukaḥ |
ārogyakāmotha raviṃ dhanakāmo hutāśanam || 39 ||
[Analyze grammar]

karmmaṇāṃ siddhikāmastu pūjayedvai vināyakam |
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam || 40 ||
[Analyze grammar]

mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim |
yastu yogaṃ tathā mokṣamanvicche'jjñānamaiśvaram || 41 ||
[Analyze grammar]

arcayeta virūpākṣaṃ prayatnena sureśvaram |
ye vāṃcchaṃti mahābhogānjñānāni ca maheśvaram || 42 ||
[Analyze grammar]

te pūjayaṃti bhūteśaṃ keśavaṃ cāpi bhoginaḥ |
vāridastṛptimāpnoti jaladānaṃ tatodhikam || 43 ||
[Analyze grammar]

tailapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam |
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ || 44 ||
[Analyze grammar]

gṛhadātāgryaveśmāni rūpyado rūpamuttamam |
vāsodaścaṃdrasālokyamaśvado yānamuttamam || 45 ||
[Analyze grammar]

annadātā śriyaṃ sveṣṭāṃ godo brāhmaṇaviṣṭapam |
yānaśayyāprado bhāryyāmaiśvaryamabhayapradaḥ || 46 ||
[Analyze grammar]

dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmaśāśvatam |
dhānyānyapi yathāśakti vipreṣu pratipādayet || 47 ||
[Analyze grammar]

vedavidyāviśiṣṭeṣu pretya svargaṃ samaśnute |
gavāṃ cānnapradānena sarvapāpaiḥ pramucyate || 48 ||
[Analyze grammar]

iṃdhanānāṃ pradānena dīptāgnirjāyate naraḥ |
phalamūlāni pānāni śākāni vividhāni ca || 49 ||
[Analyze grammar]

pradadyādbrāhmaṇebhyastu mudāyuktaḥ sadā bhavet |
auṣadhaṃ snehamāhāraṃ rogiṇo rogaśāṃtaye || 50 ||
[Analyze grammar]

dadāno rogarahitaḥ sukhī dīrghāyureva ca |
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam || 51 ||
[Analyze grammar]

tīkṣṇatāpaṃ ca tarati chatropānatprado naraḥ |
yadyadiṣṭatamaṃ loke yaccāsyāpekṣitaṃ gṛhe || 52 ||
[Analyze grammar]

tattadguṇavate deyaṃ tadevākṣayamicchatā |
ayane viṣuve caiva grahaṇe caṃdrasūryayoḥ || 53 ||
[Analyze grammar]

saṃkrāṃtyādiṣu kāleṣu dattaṃ bhavati cākṣayam |
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca || 54 ||
[Analyze grammar]

datvā cākṣayamāpnoti nadīprasravaṇeṣu ca |
dānadharmātparo dharmo bhūtānāṃ neha vidyate || 55 ||
[Analyze grammar]

tasmādviprāya dātavyaṃ śrotriyāya dvijātibhiḥ |
svargāya bhūtikāmena tathā pāpopaśāṃtaye || 56 ||
[Analyze grammar]

mumukṣuṇā tu dātavyaṃ brāhmaṇebhyastathānvaham |
dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca || 57 ||
[Analyze grammar]

nivārayatyadharmātmā tiryagyoniṃ vrajeta saḥ |
yastu dravyārjanaṃ kṛtvā nārcayedbrāhmaṇānsurān || 58 ||
[Analyze grammar]

sarvasvamapahṛtyainaṃ rājā rāṣṭrātpravāsayet |
yastu durbhikṣavelāyāmannādyaṃ na prayacchati || 59 ||
[Analyze grammar]

mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ |
na tasmātpratigṛhṇīyuḥ na vaseyuśca tena hi || 60 ||
[Analyze grammar]

ājñāyitvā svakādrāṣṭrādrājā taṃ vipravāsayet |
paścātsadbhyo dadātīha svadravyaṃ dharmasādhanam || 61 ||
[Analyze grammar]

sapūrvābhyadhikaḥ pāpī narake pacyate naraḥ |
svādhyāyavaṃto ye viprā vidyāvaṃto jiteṃdriyāḥ || 62 ||
[Analyze grammar]

satyasaṃyamasaṃyuktāstebhyo dadyāddvijottamāḥ |
prabhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayeddvijam || 63 ||
[Analyze grammar]

na ca mūrkhamavṛttasthaṃ daśarātramupoṣitam |
sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati || 64 ||
[Analyze grammar]

sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam |
yadi syādadhiko vipraḥ śīlavidyādibhiḥ svayam || 65 ||
[Analyze grammar]

tasmai yatnena dātavyamatikramya ca sannidhim |
yorcitaṃ pratigṛhṇīyāddadyādarcitameva ca || 66 ||
[Analyze grammar]

tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye |
na vāryapi prayaccheta nāstike haitukepi ca || 67 ||
[Analyze grammar]

na pākhaṃḍeṣu sarveṣu nāvedavididharmavit |
rūpyaṃ caiva hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān || 68 ||
[Analyze grammar]

avidvānpratigṛhṇīyādbhasmī bhavati kāṣṭhavat |
dvijātibhyo dhanaṃ lipsetpraśastebhyo dvijotamaḥ || 69 ||
[Analyze grammar]

api rājanyavaiśyābhyāṃ na tu śūdrātkathaṃcana |
vṛttisaṃkocamanvicchenneheta dhanavistaram || 70 ||
[Analyze grammar]

dhanalobhe prasaktastu brāhmaṇyādeva hīyate |
vedānadhītya sakalānyajñāṃścāvāpya sarvaśaḥ || 71 ||
[Analyze grammar]

na tāṃ gatimavāpnoti saṃtoṣādyāmavāpnuyāt |
pratigraharucirna syācchūdrānna tu samāharet || 72 ||
[Analyze grammar]

sthityarthādadhikaṃ gṛhṇanbrāhmaṇo yātyadhogatim |
yastu yāti na saṃtoṣaṃ na sa svargasya bhājanam || 73 ||
[Analyze grammar]

udvejayati bhūtāni yathā caurastathaiva saḥ |
guruṃ bhṛtyāṃścojjihīrṣustarpayandevatātithīn || 74 ||
[Analyze grammar]

sarvataḥ pratigṛhṇīyānna tu tṛpyetsvayaṃ tataḥ |
evaṃ gṛhastho yuktātmā devatātithipūjakaḥ || 75 ||
[Analyze grammar]

vartamānaḥ saṃyatātmā yāti tatparamaṃ padam |
putreṣu bhāryāṃ nikṣipya gatvāraṇyaṃ tu tattvavit || 76 ||
[Analyze grammar]

ekākī vicarennityamudāsīnaḥ samāhitaḥ |
eṣa vaḥ kathito dharmmo gṛhasthānāṃ dvijottamāḥ |
jñātvā tu tiṣṭhenniyataṃ tathānuṣṭhāpayeddvijān || 77 ||
[Analyze grammar]

iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayedajasram |
samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma || 78 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe gṛhasthadharmanirṇayo |
nāma saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 57

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: