Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhavatā kathitaṃ sarvaṃ yatkiṃcitpṛṣṭameva ca |
idānīmapi pṛcchāma ekaṃ vada mahāmate || 1 ||
[Analyze grammar]

eteṣāṃ khalu tīrthānāṃ sevanādyatphalaṃ labhet |
sarveṣāṃ kila kṛtvaikaṃ karma kena ca labhyate || 2 ||
[Analyze grammar]

etanno brūhi sarvajña karmaivaṃ yadi vartate |
sūta uvāca |
karmayogaḥ kila prokto varṇānāṃ dvijapūrvaśaḥ || 3 ||
[Analyze grammar]

nānāvidho mahābhāgāstatra caikaṃ viśiṣyate |
haribhaktiḥ kṛtā yena manasā vacasā girā || 4 ||
[Analyze grammar]

jitaṃ tena jitaṃ tena jitameva na saṃśayaḥ |
harireva samārādhyaḥ sarvadeveśvareśvaraḥ || 5 ||
[Analyze grammar]

harināmamahāmaṃtrairnaśyetpāpapiśācakam |
hareḥ pradakṣiṇaṃ kṛtvā sakṛdapyamalāśayāḥ || 6 ||
[Analyze grammar]

sarvatīrthasamāplāvaṃ labhaṃte yanna saṃśayaḥ |
pratimāṃ ca harerdṛṣṭvā sarvatīrthaphalaṃ labhet || 7 ||
[Analyze grammar]

viṣṇunāmaparaṃ japtvā sarvamaṃtraphalaṃ labhet |
viṣṇuprasādatulasīmāghrāya dvijasattamāḥ || 8 ||
[Analyze grammar]

pracaṃḍaṃ vikarālaṃ tadyamasyāsyaṃ na paśyati |
sakṛtpraṇāmī kṛṣṇasya mātuḥ stanyaṃ pibennahi || 9 ||
[Analyze grammar]

haripāde mano yeṣāṃ tebhyo nityaṃ namonamaḥ |
pulkasaḥ śvapaco vāpi ye cānye mlecchajātayaḥ || 10 ||
[Analyze grammar]

te'pi vaṃdyā mahābhāgā haripādaikasevakāḥ |
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā || 11 ||
[Analyze grammar]

harau bhaktiṃ vidhāyaiva garbhavāsaṃ na paśyati |
hareragre svanairuccairnṛtyaṃstannāmakṛnnaraḥ || 12 ||
[Analyze grammar]

punāti bhuvanaṃ viprā gaṃgādi salilaṃ yathā |
darśanātsparśanāttasya ālāpādapi bhaktitaḥ || 13 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ |
hareḥ pradakṣiṇaṃ kurvannuccaistannāmakṛnnaraḥ || 14 ||
[Analyze grammar]

karatālādisaṃdhānaṃ susvaraṃ kalaśabditam |
brahmahatyādikaṃ pāpaṃ tenaiva karatālitam || 15 ||
[Analyze grammar]

haribhaktikathāmuktvā khyāyikāṃ śṛṇuyācca yaḥ |
tasya saṃdarśanādeva pūto bhavati mānavaḥ || 16 ||
[Analyze grammar]

kiṃ punastasya pāpānāmāśaṃkā munipuṃgavāḥ |
tīrthānāṃ ca paraṃ tīrthaṃ kṛṣṇanāma maharṣayaḥ || 17 ||
[Analyze grammar]

tīrthīkurvaṃti jagatīṃ gṛhītaṃ kṛṣṇanāma yaiḥ |
tasmānmunivarāḥ puṇyaṃ nātaḥ parataraṃ viduḥ || 18 ||
[Analyze grammar]

viṣṇuprasādanirmālyaṃ bhuktvā dhṛtvā ca mastake |
viṣṇureva bhavenmartyo yamaśokavināśanaḥ || 19 ||
[Analyze grammar]

arcanīyo namaskāryo harireva na saṃśayaḥ |
ye mahāviṣṇumavyaktaṃ devaṃ vāpi maheśvaram || 20 ||
[Analyze grammar]

ekībhāvena paśyaṃti na teṣāṃ punarudbhavaḥ |
tasmādanādinidhanaṃ viṣṇumātmānamavyayam || 21 ||
[Analyze grammar]

hariṃ caikaṃ prapaśyadhvaṃ pūjayadhvaṃ tathaiva hi |
ye samānaṃ prapaśyaṃti hariṃ vai devatāṃtaram || 22 ||
[Analyze grammar]

te yāṃti narakānghorāṃnna tāṃstu gaṇayeddhīraḥ |
mūrkhaṃ vā paṃḍitaṃ vāpi brāhmaṇaṃ keśavapriyam || 23 ||
[Analyze grammar]

śvapākaṃ vā mocayati nārāyaṇaḥ svayaṃ prabhuḥ |
nārāyaṇātparo nāsti pāparāśi davānalaḥ || 24 ||
[Analyze grammar]

kṛtvāpi pātakaṃ ghoraṃ kṛṣṇanāmnā vimucyate |
svayaṃ nārāyaṇo devaḥ svanāmni jagatāṃ guruḥ || 25 ||
[Analyze grammar]

ātmano'bhyadhikāṃ śaktiṃ sthāpayāmāsa suvratāḥ |
atra ye vivadaṃte vai āyāsalaghudarśanāt || 26 ||
[Analyze grammar]

phalānāṃ gauravāccāpi te yāṃti narakaṃ bahu |
tasmāddharau bhaktimānsyāddharināmaparāyaṇaḥ || 27 ||
[Analyze grammar]

pūjakaṃ pṛṣṭhato rakṣennāminaṃ vakṣasi prabhuḥ |
harināmamahāvajraṃ pāpaparvatadāraṇe || 28 ||
[Analyze grammar]

tasya pādau tu saphalau tadarthaṃ gatiśālinau |
tāveva dhanyāvākhyātau yau tu pūjākarau karau || 29 ||
[Analyze grammar]

uttamāṃgamuttamāṃgaṃ taddharau namrameva yat |
sā jihvā yā hariṃ stauti tanmanastatpadānugam || 30 ||
[Analyze grammar]

tāni lomāni cocyaṃte yāni tannāmni cotthitam |
kurvaṃti tacca netrāṃbu yadacyutaprasaṃgataḥ || 31 ||
[Analyze grammar]

aho lokā atitarāṃ daivadoṣeṇa vaṃcitāḥ |
nāmoccāraṇamātreṇa muktidaṃ na bhajaṃti vai || 32 ||
[Analyze grammar]

vaṃcitāste ca kaluṣāḥ strīṇāṃ saṃgaprasaṃgataḥ |
pratiṣṭhaṃti ca lomāni yeṣāṃ no kṛṣṇaśabdane || 33 ||
[Analyze grammar]

te mūrkhā hyakṛtātmānaḥ putraśokādi vihvalāḥ |
rudaṃti bahulālāpairna kṛṣṇākṣarakīrtane || 34 ||
[Analyze grammar]

jihvāṃ labdhvāpi loke'sminkṛṣṇanāmajapennahi |
labdhvāpi muktisopānaṃ helayaiva cyavaṃti te || 35 ||
[Analyze grammar]

tasmādyatnena vai viṣṇuṃ karmayogena mānavaḥ |
karmayogārccito viṣṇuḥ prasīdatyeva nānyathā || 36 ||
[Analyze grammar]

tīrthādapyadhikaṃ tīrthaṃ viṣṇorbhajanamucyate |
sarveṣāṃ khalu tīrthānāṃ snānapānāvagāhanaiḥ || 37 ||
[Analyze grammar]

yatphalaṃ labhate martyastatphalaṃ kṛṣṇasevanāt |
yajaṃte karmayogena dhanyā eva narā harim || 38 ||
[Analyze grammar]

tasmādbhajadhvaṃ munayaḥ kṛṣṇaṃ paramamaṃgalam || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe viṣṇubhaktipraśaṃsanaṃ nāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 50

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: