Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
bhrātṛbhiḥ sahitāḥ sarve pāṃḍavā dharmaniścayāḥ |
brāhmaṇebhyo namaskṛtvāgurudevāṃstvatarpayan || 1 ||
[Analyze grammar]

vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā |
pāṃḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānaḥ sa mādhavaḥ || 2 ||
[Analyze grammar]

kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ |
abhiṣiktaḥ svarājye tu dharmaputro yudhiṣṭhiraḥ || 3 ||
[Analyze grammar]

etasminnaṃtare caiva mārkaṃḍeyo mahātmavān |
tataḥ svastīti coktvā vai kṣaṇādāśramamāgataḥ || 4 ||
[Analyze grammar]

yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahitastu saḥ |
mahādānaṃ dadau cātha dharmaputro yudhiṣṭhiraḥ || 5 ||
[Analyze grammar]

yastvidaṃ kalyamutthāya paṭhate vā śṛṇoti vā |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 6 ||
[Analyze grammar]

vāsudeva uvāca |
mama vākyaṃ tu kartavyaṃ tava snehādbravīmyaham |
nityaṃ yajñarato bhūtvā prayāge vigatajvaraḥ || 7 ||
[Analyze grammar]

prayāgaṃ saṃsmarannityaṃ sahāsmābhiryudhiṣṭhira |
svayaṃ prāpsyasi rājeṃdra svargalokaṃ tu śāśvatam || 8 ||
[Analyze grammar]

prayāgamanugacchedvā vasate vāpi yo naraḥ |
sarvapāpaviśuddhātmā svargalokaṃ ca gacchati || 9 ||
[Analyze grammar]

pratigrahādupāvṛttaḥ santuṣṭo niyataḥ śuciḥ || 10 ||
[Analyze grammar]

ahaṃkāranivṛttaśca sa tīrthaphalamaśnute |
akopanaśca rājeṃdra satyavādī dṛḍhavrataḥ |
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute || 11 ||
[Analyze grammar]

ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam |
na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate || 12 ||
[Analyze grammar]

bahūpakaraṇo yajño nānāsaṃbhārasaṃbhramaḥ |
prāpyate vividhairarthyaiḥ samṛddhairvā naraiḥ kvacit || 13 ||
[Analyze grammar]

yo daridrairapi budhaiḥ śakyaḥ prāptuṃ nareśvara |
tato yajñaphalaiḥ puṇyaistannibodha janeśvara || 14 ||
[Analyze grammar]

ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama |
tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate || 15 ||
[Analyze grammar]

daśakoṭisahasrāṇi triṃśatkoṭyastathāpare |
māghamāse tu gaṃgāyāṃ gamiṣyaṃti nararṣabha || 16 ||
[Analyze grammar]

svastho bhava mahārāja bhuktvā rājyamakaṃṭakam |
punardrakṣyasi rājeṃdra yajamāno viśeṣataḥ || 17 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prayāgamāhātmyaṃ |
nāma ūnapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 49

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: