Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
kathā sarvātviyaṃ proktāprayāgasya mahāmune |
evaṃ me sarvamākhyāhi yathā ca mama tārayet || 1 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanpravakṣyāmi proktaṃ sarvamidaṃ jagat |
brahmāviṣṇustatheśāno devatā prabhuravyayaḥ || 2 ||
[Analyze grammar]

brahmā sṛjati bhūtāni sthāvaraṃ jaṃgamaṃ ca yat |
tānyetāni paro loke viṣṇuḥ pālayati prajāḥ || 3 ||
[Analyze grammar]

kalpāṃte tatsamagraṃ hi rudraḥ saṃharate jagat |
na dadāti ca nādhyeti na kadācidvinaśyati || 4 ||
[Analyze grammar]

īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati |
uttareṇa pratiṣṭhānādidānīṃ brahma tiṣṭhati || 5 ||
[Analyze grammar]

maheśvaro vaṭe bhūtvā tiṣṭhate parameśvaraḥ |
tato devāḥ sagaṃdharvāḥ siddhāśca paramarṣayaḥ || 6 ||
[Analyze grammar]

rakṣaṃti paramaṃ nityaṃ pāpakarmaparāyaṇān |
ye tu cānye ca tiṣṭhaṃti na yāṃti paramāṃ gatim || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
apyāha me yathātattvaṃ yathaiṣāṃ tiṣṭhate śrutam |
kena vā kāraṇenaiva tiṣṭhaṃti lokasaṃmatāḥ || 8 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
prayāge nivasaṃtyete brahmaviṣṇumaheśvarāḥ |
kāraṇaṃ tu pravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira || 9 ||
[Analyze grammar]

paṃcayojanavistīrṇaṃ prayāgasya tu maṃḍalam |
tiṣṭhaṃti rakṣaṇārthāya pāpakarmanivāraṇāḥ || 10 ||
[Analyze grammar]

tasmiṃstu svalpakaṃ pāpaṃ narake pātayiṣyati |
evaṃ brahmā ca viṣṇuśca prayāge samaheśvaraḥ || 11 ||
[Analyze grammar]

saptadvīpāḥ samudrāśca parvatāśca mahītale |
tiṣṭhaṃti dhriyamāṇāśca yāvadābhūtasaṃplavam || 12 ||
[Analyze grammar]

ye cānye bahavaḥ sarve tiṣṭhaṃti ca yudhiṣṭhira |
pṛthivīsthānamārabhya nirmitaṃ daivataistribhiḥ || 13 ||
[Analyze grammar]

prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam |
etatpuṇyaṃ pavitraṃ ca prayāgaṃ tu yudhiṣṭhira || 14 ||
[Analyze grammar]

svarājyaṃ kuru rājeṃdra bhrātṛbhiḥ sahito bhava || 15 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prayāgamāhātmye |
aṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 48

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: