Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu |
naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ siṃdhusāgaram || 1 ||
[Analyze grammar]

kurukṣetraṃ gayā caiva gaṃgāsāgarameva ca |
ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ || 2 ||
[Analyze grammar]

daśatīrthasahasrāṇi triṃśatkoṭyastathāpare |
prayāge saṃsthitā nityamevamāhurmanīṣiṇaḥ || 3 ||
[Analyze grammar]

trīṇi cāpyagnikuṃḍāni yeṣāṃ madhye tu jāhnavī |
prayāgādabhiniṣkrāṃtā sarvatīrthapuraskṛtā || 4 ||
[Analyze grammar]

tapanasya sutā devī triṣu lokeṣu viśrutā |
gaṃgāyamunayā sārdhaṃ saṃsthitā lokabhāvinī || 5 ||
[Analyze grammar]

gaṃgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam |
prayāgaṃ rājaśārdūla kalāṃ nārhaṃti ṣoḍaśīm || 6 ||
[Analyze grammar]

tisraḥ koṭyo'rddhakoṭī ca tīrthānāṃ vāyurabravīt |
divyaṃ bhuvyaṃtarikṣe ca tatsarvaṃ jāhnavi smṛtā || 7 ||
[Analyze grammar]

prayāgaṃ samadhiṣṭhānaṃ kaṃbalāśvatarāvubhau |
bhogavatyatha yā caiva vedireṣā prajāpateḥ || 8 ||
[Analyze grammar]

tatra devāśca yajñāśca mūrtimaṃto yudhiṣṭhira |
pūjayaṃti prayāgaṃ te ṛṣayaśca tapodhanāḥ || 9 ||
[Analyze grammar]

yajaṃte kratubhirdevāṃstathā bahudhanā nṛpāḥ |
tataḥ puṇyatamo nāsti triṣu lokeṣu bhārata || 10 ||
[Analyze grammar]

prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho |
daśatīrthasahasrāṇi tisraḥ koṭyastathāpare || 11 ||
[Analyze grammar]

yatra gaṃgā mahābhāgā sa deśastattapovanam |
siddhakṣetraṃ tu tajjñeyaṃ gaṃgātīrasamāśritam || 12 ||
[Analyze grammar]

iti satyaṃ dvijātīnāṃ sādhūnāmātmajasya vā |
suhṛdāṃ ca japetkarṇe śiṣyasyānugatasya vā || 13 ||
[Analyze grammar]

idaṃ dhanyamidaṃ svargyamidaṃ sevyamidaṃ śubham |
idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmamuttamam || 14 ||
[Analyze grammar]

maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam |
adhītya ca dvijo dhyāyannirmalatvamavāpnuyāt || 15 ||
[Analyze grammar]

yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ |
jātismaratvaṃ labhate nākapṛṣṭhe ca modate || 16 ||
[Analyze grammar]

prāpyaṃte tāni tīrthāni sadbhiḥ śiṣṭārthadarśibhiḥ |
snāhi tīrtheṣu kauravya na ca vakramatirbhava || 17 ||
[Analyze grammar]

tvayā tu samyakpṛṣṭena kathitaṃ tu mayā vibho |
pitarastāritāḥ sarve tāritāśca pitāmahāḥ || 18 ||
[Analyze grammar]

prayāgasya tu sarve te kalāṃ nārhaṃti ṣoḍaśīm |
evaṃ jñānaṃ ca yogaṃ ca tīrthaṃ caiva yudhiṣṭhira || 19 ||
[Analyze grammar]

bahukleśena yujyaṃte tato yāṃti parāṃ gatim |
prayāgasmaraṇāllokaḥ svargalokaṃ ca gacchati || 20 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prayāgamāhātmye |
saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 47

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: