Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
śrutaṃ me brahmaṇā proktaṃ purāṇe puṇyasammitam |
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca || 1 ||
[Analyze grammar]

sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā |
pṛthivyāṃ naimiṣaṃ puṇyamaṃtarikṣe ca puṣkaram || 2 ||
[Analyze grammar]

prayāgamapi lokānāṃ kurukṣetraṃ viśiṣyate |
sarvāṇi saṃparityajya kathamekaṃ praśaṃsasi || 3 ||
[Analyze grammar]

apramāṇamidaṃ proktamaśraddheyamanuttamam |
gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān || 4 ||
[Analyze grammar]

kimarthamalpayogena bahudharmaṃ praśaṃsasi |
etaṃ me saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam || 5 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi tadbhavet |
narasya śraddadhānasya pāpopahatacetasaḥ || 6 ||
[Analyze grammar]

aśraddadhāno hyaśucirdurmatistyaktamaṃgalaḥ |
ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ mayā || 7 ||
[Analyze grammar]

śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam |
pratyakṣaṃ ca parokṣaṃ ca yathānyatsaṃbhaviṣyati || 8 ||
[Analyze grammar]

yathaivānyanmayā dṛṣṭaṃ purā rājanyathāśrutam |
śāstraṃ pramāṇaṃ kṛtvā tu pūjyate yogamātmanaḥ || 9 ||
[Analyze grammar]

kliśyate cāparastatra naiva yogamavāpnuyāt |
janmāṃtarasahasrebhyo yogo labhyeta mānavaiḥ || 10 ||
[Analyze grammar]

yathāyogasahasreṇa yogo labhyeta mānavaiḥ |
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati || 11 ||
[Analyze grammar]

tena dānena dattena yogo labhyeta mānavaiḥ |
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā || 12 ||
[Analyze grammar]

pradhānahetuṃ vakṣyāmi śraddadhatsu ca bhārata |
yathā sarveṣu bhūteṣu sarvatraiva tu dṛśyate || 13 ||
[Analyze grammar]

brahma naivāsti vai kiṃcidyadvaktuṃ tvidamucyate |
yathā sarveṣu bhūteṣu brahma sarvatra pūjyate || 14 ||
[Analyze grammar]

evaṃ sarveṣu lokeṣu prayāgaḥ pūjyate budhaiḥ |
pūjyate tīrtharājasya satyametadyudhiṣṭhira || 15 ||
[Analyze grammar]

brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam |
tīrtharājamanuprāpya naivānyatkiṃcidicchati || 16 ||
[Analyze grammar]

ko hi devatvamāsādya mānuṣatvaṃ cikīrṣati |
anenaivānumānena tvaṃ jñāsyasi yudhiṣṭhira || 17 ||
[Analyze grammar]

yathā puṇyamapuṇyaṃ vā tathaiva kathitaṃ mayā |
yudhiṣṭhira uvāca |
śrutaṃ tadyattvayā proktaṃ vismito'haṃ punaḥ punaḥ || 18 ||
[Analyze grammar]

kathaṃ yogena tatprāptiḥ svargalokastu karmaṇā |
tadā ca labhate bhogāngāṃ ca tatkarmaṇāṃ phalam || 19 ||
[Analyze grammar]

tāni karmāṇi pṛcchāmi punaryaiḥ prāpyate mahīm |
mārkaṃḍeya uvāca |
śṛṇurājanmahābāho yathoktakarmmaṇā mahī || 20 ||
[Analyze grammar]

gāmagniṃ brāhmaṇaṃ śāstraṃ kāṃcanaṃ salilaṃ striyaḥ |
mātaraṃ pitaraṃ caiva yo niṃdati narādhipa || 21 ||
[Analyze grammar]

naiteṣāmūrdhvagamanamevamāha prajāpatiḥ |
evaṃ yogasya saṃprāptiḥ sthānaṃ paramadurlabham || 22 ||
[Analyze grammar]

gacchaṃti narakaṃ ghoraṃ ye narāḥ pāpakāriṇaḥ |
hastyaśvaṃ gāmanaḍvāhaṃ maṇimuktādi kāṃcanam || 23 ||
[Analyze grammar]

parokṣaṃ harate yastu paścāddānaṃ prayacchati |
na te gacchaṃti vai svargaṃ dātāro yatra bhoginaḥ || 24 ||
[Analyze grammar]

anena karmmaṇā yuktāḥ pacyaṃte narake'dhamāḥ |
evaṃ yogaṃ ca dharmmaṃ ca dātāraṃ ca yudhiṣṭhira || 25 ||
[Analyze grammar]

yathā satyamasatyaṃ vā asti nāstīti yatphalam |
niruktaṃ tu pravakṣyāmi yathāyaṃ svayamāpnuyāt || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prayāgamāhātmye |
ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 46

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: