Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
etacchrutvā prayāgasya yattvayā kīrtanaṃ kṛtam |
viśuddhametaddhṛdayaṃ prayāgasya ca kīrtanāt |
anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam || 1 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanprayāge tu anāśakaphalaṃ vibho |
prāpnoti puruṣo dhīmānśraddadhānaśca yādṛśam || 2 ||
[Analyze grammar]

ahīnāṃgo virogaśca paṃceṃdriyasamanvitaḥ |
aśvamedhaphalaṃ tasya gacchatastu pade pade || 3 ||
[Analyze grammar]

kulāni tārayedrājandaśapūrvāndaśāparān |
mucyate sarvapāpebhyo gaccheta paramaṃ padam || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mahābhāgosi dharmajña dānaṃ vadasi me prabho |
alpenaiva pradhānena bahūndharmānavāpnuyāt || 5 ||
[Analyze grammar]

aśvamedhastu bahubhiḥ sukṛtaiḥ prāpyate iha |
etanme saṃśayaṃ brūhi paraṃ kautūhalaṃ hi me || 6 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanmahāvīra yuduktaṃ padmayoninā |
ṛṣīṇāṃ sannidhau pūrvaṃ kathyamānaṃ mayā śrutam || 7 ||
[Analyze grammar]

paṃcayojanavistīrṇaṃ prayāgasya tu maṃḍalam |
praviśaṃstasya tadbhūmāvaśvamedhaṃ pade pade || 8 ||
[Analyze grammar]

vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa |
narastārayate sarvānyastu prāṇānparityajet || 9 ||
[Analyze grammar]

evaṃ jñātvā tu rājeṃdra sadā śraddhāparo bhavet |
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ |
na prāpnuvaṃti tatsthānaṃ prayāgaṃ devanirmitam || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ |
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyamavāpnuyuḥ || 11 ||
[Analyze grammar]

vikrayaṃ sarvabhāṃḍānāṃ kāryākāryamajānataḥ |
prayāge kā gatistasya evaṃ brūhi mahāmune || 12 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam |
māsaṃ vasaṃstu rājeṃdra prayāge niyateṃdriyaḥ || 13 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ yathādiṣṭaṃ svayaṃbhuvā |
śucistu prayato bhūtvā'hiṃsakaḥ śraddhayānvitaḥ || 14 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam |
viśraṃbhaghātakānāṃ tu prayāge śṛṇu tatphalam || 15 ||
[Analyze grammar]

trikālameva snāyīta āhāraṃ bhaikṣyamācaret |
tribhirmāsaiḥ pramucyeta prayāgāttu na saṃśayaḥ || 16 ||
[Analyze grammar]

prajñānena tu yasyeha tīrthayātrādikaṃ bhavet |
sarvakāmasamṛddhastu svargaloke mahīyate || 17 ||
[Analyze grammar]

sthānaṃ sa labhate nityaṃ dhanadhānyasamākulam |
evaṃ jñānena saṃpūrṇaḥ sadā bhavati bhogavān || 18 ||
[Analyze grammar]

tāritāḥ pitarastena narakātprapitāmahāḥ |
dharmānusāre tattvajña pṛcchataste punaḥ punaḥ |
tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
adya me saphalaṃ janma adya me saphalaṃ kulam |
prīto'smyanugṛhīto'smi darśanādeva te'dya vai |
tvaddarśanāttu dharmātmanmukto'haṃ sarvapātakaiḥ || 20 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam |
kīrtanādvarddhate puṇyaṃ śrutaṃ pāpapraṇāśanam || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune |
etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam || 22 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
tapanasya sutā devī triṣu lokeṣu viśrutā |
samāgatā mahābhāgā yamunā yatra nimnagā || 23 ||
[Analyze grammar]

yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā |
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī || 24 ||
[Analyze grammar]

tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira |
kīrttanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati || 25 ||
[Analyze grammar]

avagāḍhā ca pītvā ca punātyāsaptamaṃ kulam |
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim || 26 ||
[Analyze grammar]

agnitīrthamiti khyātaṃ yamunā dakṣiṇe taṭe |
paścime dharmarājasya tīrthaṃ haravaraṃ smṛtam || 27 ||
[Analyze grammar]

tatra snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ |
evaṃ tīrthasahasrāṇi yamunā dakṣiṇe taṭe || 28 ||
[Analyze grammar]

uttareṇa pravakṣyāmi ādityasya mahātmanaḥ |
tīrthaṃ tu virajaṃ nāma yatra devāḥ savāsavāḥ || 29 ||
[Analyze grammar]

upāsate sma saṃdhyāṃ tu nityakālaṃ yudhiṣṭhira |
devāḥ sevaṃti tattīrthaṃ ye cānye viduṣo janāḥ || 30 ||
[Analyze grammar]

śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam |
anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ || 31 ||
[Analyze grammar]

teṣu snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ |
gaṃgā ca yamunā caiva ubhe tulyaphale smṛte || 32 ||
[Analyze grammar]

kevalaṃ śreṣṭhabhāvena gaṃgā sarvatra pūjyate |
evaṃ kuruṣva kauṃteya svargatīrthābhiṣecanam || 33 ||
[Analyze grammar]

yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati |
yastvidaṃ kalya utthāya paṭhate ca śṛṇoti vā || 34 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ svargalokaṃ ca gacchati || 35 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe yamunāmāhātmye paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 45

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: