Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
athānyattatra vai liṃgaṃ kapardīśvaramuttamam |
snātvā tatra vidhānena tarpayitvā pitṝnnṛpa || 1 ||
[Analyze grammar]

mucyate sarvapāpebhyo muktiṃ bhuktiṃ ca viṃdati |
piśācamocanaṃ nāma tīrthamanyattataḥ sthitam || 2 ||
[Analyze grammar]

tatrāścaryamayo devo muktidaḥ sarvadoṣahaḥ |
kaściddaityo jagāmedaṃ śārdūlo ghorarūpadhṛk || 3 ||
[Analyze grammar]

mṛgīmekāṃ bhakṣayituṃ kapardīśvaramuttamam |
tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam || 4 ||
[Analyze grammar]

dhāvamānā susaṃbhrāṃtā vyāghrasya vaśamāgatā |
tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sa mahābalaḥ || 5 ||
[Analyze grammar]

jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān |
mṛtamātrā ca sā bālā kapardīśāgrato mṛgī || 6 ||
[Analyze grammar]

adṛśyata mahājvālā vyomni sūryasamaprabhā |
trinetrā nīlakaṃṭhā ca śaśāṃkāṃkita mūrddhajā || 7 ||
[Analyze grammar]

vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā |
puṣpavṛṣṭiṃ vimuṃcaṃti khecarāstatsamaṃtataḥ || 8 ||
[Analyze grammar]

gaṇeśvarī svayaṃ bhūtvā na dṛṣṭā tatkṣaṇāttataḥ |
dṛṣṭvā tadāścaryavaraṃ praśaśaṃsuḥ surādayaḥ || 9 ||
[Analyze grammar]

tanmaheśasya vai liṃgaṃ kapardīśvaramuttamam |
smṛtvaivāśeṣapāpaughātkṣipramasya vimuṃcati || 10 ||
[Analyze grammar]

kāmakrodhādayo doṣā vārāṇasī nivāsinām |
vighnāḥ sarve vinaśyaṃti kapardīśvarapūjanāt || 11 ||
[Analyze grammar]

tasmātsadaiva draṣṭavyaṃ kapardīśvaramuttamam |
pūjitavyaṃ prayatnena stotavyaṃ vaidikaistavaiḥ || 12 ||
[Analyze grammar]

dhyāyatāṃ cātra niyataṃ yogināṃ śāṃtacetasām |
jāyate yogasiddhiḥ syātṣaṇmāsena na saṃśayaḥ || 13 ||
[Analyze grammar]

brahmahatyādayaḥ pāpā vinaśyaṃtyasya pūjanāt |
piśācamocane kuṃḍe snātaḥ syātpraśamo yataḥ || 14 ||
[Analyze grammar]

tasminkṣetre purā viprastapasvī saṃśitavrataḥ |
śaṃkukarṇa iti khyātaḥ pūjayāmāsa śaṃkaram || 15 ||
[Analyze grammar]

jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam |
puṣpadhūpādibhistotraiḥ namaskāraiḥ pradakṣiṇaiḥ || 16 ||
[Analyze grammar]

upāsītātra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm |
kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam || 17 ||
[Analyze grammar]

asthicarma pinaddhāṃgaṃ niśvasaṃtaṃ muhurmuhuḥ |
taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ || 18 ||
[Analyze grammar]

provāca ko bhavānkasmāddeśāddeśamimaṃ śritaḥ |
tasmai piśācaḥ kṣudhayā pīḍyamāno'bravīdvacaḥ || 19 ||
[Analyze grammar]

pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ |
putrapautrādibhiryuktaḥ kuṭuṃbabharaṇotsukaḥ || 20 ||
[Analyze grammar]

na pūjitā mahādevā gāvo'pyatithayastathā |
na kadācitkṛtaṃ puṇyamalpaṃ vānalpameva ca || 21 ||
[Analyze grammar]

ekadā bhagavāndevo vṛṣabheśvaravāhanaḥ |
viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ || 22 ||
[Analyze grammar]

tadācireṇa kālena paṃcatvamahamāgataḥ |
na dṛṣṭaṃ tanmahāghoraṃ yamasya sadanaṃ mune || 23 ||
[Analyze grammar]

pipāsayādhunākrāṃto na jānāmi hitāhitam |
yadi kaṃcitsamuddhartumupāyaṃ paśyasi prabho || 24 ||
[Analyze grammar]

kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ |
ityuktaḥ śaṃkukarṇo'tha piśācamidamabravīt || 25 ||
[Analyze grammar]

tādṛśo nahi lokesminvidyate puṇyakṛttamaḥ |
yattvayā bhagavānpūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ || 26 ||
[Analyze grammar]

saṃspṛṣṭo vaṃdito bhūyaḥ ko'nyastvatsadṛśo bhuvi |
tena karmavipākena deśametaṃ samāgataḥ || 27 ||
[Analyze grammar]

snānaṃ kuruṣva śīghraṃ tvamasminkuṃḍe samāhitaḥ |
yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi || 28 ||
[Analyze grammar]

sa evamukto muninā piśāco dayālunā devavaraṃ trinetram |
smṛtvā kapardīśvaramīśitāraṃ cakre samādhāya manovagāham || 29 ||
[Analyze grammar]

tadāvagāḍho munisannidhāne mamāra divyābharaṇopapannaḥ |
adṛśyatārkapratimo vimāne śaśāṃkacihnīkṛtacārumauli || 30 ||
[Analyze grammar]

vibhāti rudraiḥ sahito diviṣṭhaiḥ samābhṛto yogiribharaprameyaiḥ |
sa vālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ || 31 ||
[Analyze grammar]

stuvaṃti siddhādi videvasaṃghā nṛtyaṃti divyāpsaraso'bhirāmāḥ |
muṃcaṃti vṛṣṭiṃ kusumāṃbumiśrāṃ gaṃdharvavidyādharakinnarādyāḥ || 32 ||
[Analyze grammar]

saṃstūyamāno'tha munīṃdrasaṃghairavāpya bodhaṃ bhagavatprasādāt |
samāviśanmaṃḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ || 33 ||
[Analyze grammar]

dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam |
viciṃtya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam || 34 ||
[Analyze grammar]

śaṃkukarṇa uvāca |
kapardinaṃ tvāṃ parataḥ parastādgoptāramekaṃ puruṣaṃ purāṇam |
vrajāmi yogeśvaramīpsitāramādityamagniṃ kapilādhirūḍham || 35 ||
[Analyze grammar]

tvāṃ brahmasāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimaṃ tam |
vrajāmi rudraṃ śaraṇaṃ diviṣṭhaṃ mahāmuniṃ brahmamayaṃ pavitram || 36 ||
[Analyze grammar]

sahasrapādākṣiśirobhiyuktaṃ sahasrarūpaṃ tamasaḥ parastāt |
taṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram || 37 ||
[Analyze grammar]

yatra prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena |
taṃ brahmapāraṃ bhagavaṃtamīśaṃ praṇamya nityaṃ śaraṇaṃ prapadye || 38 ||
[Analyze grammar]

aliṃgamālokavihīnarūpaṃ svayaṃprabhuṃ citpatimekarūpam |
taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato'nyadasti || 39 ||
[Analyze grammar]

yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramātmabhūtāḥ |
paśyaṃti devaṃ praṇato'smi nityaṃ taṃ brahmapāraṃ paramasvarūpam || 40 ||
[Analyze grammar]

na yatra nāmādiviśeṣa kḷptirna saṃdṛśe tiṣṭhati yatsvarūpam |
taṃ brahmapāraṃ praṇato'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye || 41 ||
[Analyze grammar]

yadvedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam |
paśyaṃtyanekaṃ bhavataḥ svarūpaṃ taṃ brahmapāraṃ praṇato'smi nityam || 42 ||
[Analyze grammar]

yataḥ pradhānaṃ puruṣaḥ purāṇo bibharti tejaḥ praṇamaṃti devāḥ |
namāmi taṃ jyotiṣi sanniviṣṭaṃ kālaṃ bṛhaṃtaṃ bhavataḥ svarūpam || 43 ||
[Analyze grammar]

vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purāṇam |
śivaṃ prapadye harimiṃdumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi || 44 ||
[Analyze grammar]

stutvaivaṃ śaṃkukarṇo'pi bhagavaṃtaṃ kapardinam |
papāta daṃḍavadbhūmau proccaranpraṇavaṃ param || 45 ||
[Analyze grammar]

tatkṣaṇātparamaṃ liṃgaṃ prādurbhūtaṃ śivātmakam |
jñānamānaṃdamatyaṃtaṃ koṭijvālāgnisannibham || 46 ||
[Analyze grammar]

śaṃkukarṇo'tha muktātmā tadātmā sarvago'malaḥ |
nililye vimale liṃge tadadbhutamivābhavat || 47 ||
[Analyze grammar]

etadrahasyamākhyātaṃ māhātmyaṃ te kaparddinaḥ |
na kaścidvetti tamasā vidvānapyatra muhyati || 48 ||
[Analyze grammar]

ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm |
tyaktapāpaviśuddhātmā rudrasāmīpyamāpnuyāt || 49 ||
[Analyze grammar]

paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam |
prātarmadhyāhnasamaye sa yogaṃ prāpnuyātparam || 50 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe vārāṇasīmāhātmye paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 35

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: